@i ##BIBLIOTHECA BUDDHICA. XXI- SPHUTARTHA ABHIDHARMAKOCAVYAKHYA THE WORK OF YACOMITRA SECOND KOCASTHANA EDITED BY Prof. U. Wogihara and prof. Th. Stcherbatsky AND CARRIED THROUGH THE PRESS BY E.E. Obermiller 1931-LENINGRAD CCCP @ii RUSSIAN MATTER## @001 द्वितीयं कोशस्थानम् उक्तानीन्द्रियाणीति प्रथमस्य द्वितीयस्य च कोशस्थानस्य संबन्धोपनिया- ##96.2 (1a-6)## ततां दर्शयन्नाह । उक्तानीन्द्रियाणीति प्रथमकोशस्थानावसाने यस्मात् धर्मार्धमिन्द्रियम् इत्यु{1 ##करिक I, 47 C.##}क्तं । तस्मादिदमायातमिति संबन्ध: ॥ क: पुनरिन्द्रियार्थ इति । वैयाक- रणैरन्यथा इन्द्रियशब्दार्थव्युत्पत्ति: कृतेति । अत: प्रश्नयति क: पुनरिन्द्रियार्थ इति ॥ इदि परमैश्वर्ये इति{2 ##ढतुपथ I, 64.##} पठ्यते । तस्य धातोरिन्दन्तीतोन्द्रियाणीति रूपं द्रष्टव्यं । कथं कृत्वा । इन्दन्तीति इन्द्राणि रप्रत्यय औणादिक: | इन्द्र्य्ण्येवेन्द्रियाणीति स्वार्थे gha{3 ghas ##denotes a Taddhita-suffix## iya.}staddhita: || atha vA इन्दन्तीतीन्द्रियं । बहुत्वात्तु बहुवचनेन कृतो निर्देश: इन्दन्तीतीन्द्रियाणीति । तस्मात् इन्दन्ती{4 इंदती^ ##C,## इदंती^ ##T. ओम्. टिब्.##}त्यस्य शब्दस्य इन्द्रियमित्यादेश: | कथम् । अवर्णस्य रभाव: तिशब्दस्य चेयादेश: | तेन नैरुक्तेन विधानेन इन्द्रियमिति भवति । तद्यथा कुञ्जर इति । वैयाकरणैहि कुञ्जो ‘स्यास्तीति कुञ्जर iti matva{5 matu ##denotes a Taddhita-suffix## mat.}र्थीयेन कुञ्जरशब्दो व्युत्पाद्यते ॥ नैरुक्तैस्तु तदना- कुञ्जर: कुञ्जचारित्वादिति नैरुक्तेन न्यायेन साध्यते । तद्वदिहापि द्रष्टव्यं । यदि हि वैयाकरणनयेन इन्द्रस्यलिङ्गमिन्द्रियमिति व्युत्पाद्येत । आधिपत्यार्थ इन्द्रियार्थो हीयेत । @002 ##96.12 (1b-2)## आधिपत्यार्थश्चेष्यते तस्मादित्थमिन्द्रियशब्दस्य व्युत्पत्तिर्नैष्टव्येति ॥ दृष्ट्वा श्रुत्वा च विषमपरिवर्जनादिति । दृष्ट्वा श्वभ्रादि श्रुत्वा च व्याघ्रादिरुतं । श्वभ्रादिव्याघ्रादिरुत- ##96.13 (1b-3)## विषमपरिवर्जनात् ॥ ससंप्रयोगयोरिति सचैतसिकयो: ॥ रूपदर्शनशब्दश्रवणयो- श्चेति । चक्षु: पश्यति श्रोत्रं शृणोतीत्यादि वैभाषिकाणां सिद्धान्त: | तेनालम्ब{1 तेनालोच ##MSS.##}नविशे- ##97.2 (1b-4)## षलक्षणयोर्दर्शनश्रवणयोरसाधारणकारणत्वे चक्षु:श्रोत्रयोराधिपत्यं ॥ आत्मभावशो- भायां पूर्ववदिति । अघ्राणादीनां सत्त्वानां अकान्तरूपत्वात् अकान्तात्मभावत्वादित्यर्थ: ॥ ##97.3 (1b-5)## तै: कवडीकाराहारपरिभोगादिति । तैर्घ्राणादिभिस्तत्परिभोगादिति । कथं गन्धस्य कवडीकाराहारत्वं । नासिकयोर्गन्धग्रासव्यवच्छेदेन कवडीकरणात् । कथं स्प्रष्टव्यस्य कवडीकाराहारत्वं । कायेन स्नानाभ्यङ्गादिकस्प्रष्टव्यस्य रोमकूपमुखग्रासव्यवच्छेदेन कवडीकरणात् । ##96.7 (1a-9)## द्वयो: किल इति । किलशब्द: परमतद्योतने स्वमतमस्य{2 स्वमतमल्प ##N,## स्वमतस्य ##T. Qu.## स्वमतम् ##ओर्## स्वमतं तु?} पश्चाद्वक्ष्यते । द्वयोरिति प्रत्येकमभिसंबन्ध: ॥ ##97.10 (1b-7)## सत्त्वभेद: स्त्रीपुरुष इति । स्त्रीत्येको निकायसभाग: पुरुष इत्यपर: तयोर्भेद: ॥ ##97.11 (1b-8)## सत्त्वविकल्प इति स्तनादे: संस्थानस्य स्वरस्याचारस्य चान्यथात्वं विशेष ##97.12 (1b-9)## इत्यर्थ: ॥ संक्लेशव्यवदानयोरित्यपर इति पूर्वाचार्य: | न सत्त्वभेदविकल्पयो: | अन्तरेणा- ##97.13 (1b-10)## पि पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धे: | विकल्पकृतश्च{3 ^ल्पहृतश्च ##NT.##} सत्त्वभेद इत्यभिप्राय: | तद्वि- युक्तविकलानामिति । वियुक्ताश्च ते विकलाश्च वियुक्तविकला: | ताभ्यां स्त्रीपुरुषे- न्द्रियाभ्यां वियुक्तविकलास्तद्वियुक्तविकला: | के । षण्ढपण्डकोभयव्यञ्जना: तद्वियु- क्ता: | षण्ढपण्डका: तेषां स्त्रीपुरुषेन्द्रियाभावात् । षण्ढपण्डकानां पुन: क: प्रतिविशेष: | षण्ढका: स्वभावतो नि:स्त्रीपुरुषेन्द्रिया: | पण्डका उपक्रमेणोपहतेन्द्रिया: | विनये तु @003 पण्डका एव पञ्च पठ्यन्ते । प्रकृतिपण्डक: ईर्ष्यापण्डक: पक्षपण्डक: आसेकपण्डक: लूनप- ण्डकश्चेति । तत्र प्रकृतिपण्डक: षण्ढ इहाभिप्रेत: | यस्य हि प्रकृत्या व्यञ्जनं नास्ति स प्रकृतिपण्डक: | शेषा इह पण्डका इष्यन्ते । लूनपण्डको हि तावदिन्द्रियच्छेदाद् इन्द्रियविकल इति स्फुट एष: | पक्षपण्डकादयस्त्विन्द्रियाकर्मण्यत्वेन तद्विकला एव । इन्द्रियकर्मण्यत्वकाले ‘पि तद्विकला इति व्यवस्थाप्यन्त एव । तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात्प्रसवाजनकत्वाच्च इन्द्रियसद्भावाशङ्कानिवृत्त्यर्थमेव चेह षण्ढ- पण्डका इति पृथक्पाठ: | अन्यथा हि विनयवदिहाप्यभिधर्मे{1 ^र्म ##MSS.##} पण्डका इत्येव{2 ##^वम् CN.##} पठ्येरन् । उभयव्यञ्जनास्तद्विकला: स्थानभ्रंशवैकल्यादल्पसुखहेतुत्ववैकल्याच्च । अपरे व्या- चक्षते । तद्वियुक्ता: षण्ढा: | तद्विकला: पण्डका: उपक्रमवैकल्यात् । उभयव्यञ्जनाश्च तद्विकला: स्थानभ्रंशवैकल्यात् अल्पसुखहेतुत्ववैकल्याच्चेति । तेषामसंवरादीनि न ##97.15 (2a-1)## भवन्ति । नृणामसंवरो हित्वा षण्ढपण्डद्विधाकृतीन्{3. ##करिक IV, 44ab.##} | आनन्तर्यं षण्ढादीनां तु नेष्यते । अल्पोपकारालज्जित्वात्{4 ##करिक IV, 98अब्च्.##} | छिंनत्ति स्त्री पुमान् दृष्टिचरित{5 ##K. IV, 81ab.##} | इति वचनात् । स्त्रीपुरुषाणां तु तानि भवन्ति । अत: संक्लेशे आधिपत्यं स्त्रीपु- रुषेन्द्रिययो: | संवरफलप्राप्तिवैराग्याणि चेति । संवरस्त्रिविध: प्रातिमोक्षसंवरो ##97.16 (2a-1)## ध्यानसंवरो ‘नास्रवसंवरश्च । तेषामेको ‘पि संवरो न भवति किमङ्ग सर्व: | संवरो ‘प्येवम् इति{6 ##K. IV, 44c.##} ववनात् । अत एव च स्रोतआपत्त्यादिफलप्राप्ति: कामादिवैराग्यं च तेषां न संभ- वति । स्त्रीपुरुषाणां तु भवतीति । अतो व्यवदाने ‘पि स्त्रीपुरुषेन्द्रिययोराधिपत्यमिति ॥ @004 ##97.17 (2a-2)## निकायसभागसंबन्धसंधारणयोरिति । जीवितेन्द्रियस्य निकायसभागोत्पत्तौ । नि- ##97.19 (2a-3)## कायसभागसंबन्धे तस्याधिपत्यं व्यवस्थाप्यते । निकायसभागसंधारणे चाधिपत्यं । जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात् ॥ मनैन्द्रियस्य पुनर्भवसंबन्ध इति । क्लिष्टेन पुनर्भवसंबन्धात् । जीवितेन्द्रियादस्य को विशेष: | जीवितेन्द्रियस्य अन्तराभव एव संबन्धनं । मनैन्द्रियस्य तूपपत्तिभवे ‘पि । समानकालं च जीवितेन्द्रियं निकायसभागेन तत्संबन्धनं करोति । मनैन्द्रियं तु भिन्नकालमपि पुनर्भवे{1 ^र्भव ##MSS.##} तत्संबन्धनं करोति । वशिभावानुवर्तनं इति । चित्तस्य वशिभावमनुवर्तते लोको धर्मो वा यथोक्तं । चित्तेनायं ##98.5 (2a-5)## लोको नीयत इति विस्तर: | गाथायामप्युक्तं । चित्तेन नीयते लोकश्चित्तेन परिकृष्यते{2 ^रिहृष्यते ##MSS.##} एकधर्मस्य चित्तस्य सर्वधर्मा वशानुगा ##98.10 (2a-9)## इति ॥ रागादीनां तदनुशायित्वादिति । तेषु सुखादिषु अनुशायितुं शीलमेषा- मालन्वनत: संप्रयोगतो वा । त इमे तदनुशायिनो रागादय: | तद्भावस्तदनुशायित्वं । तस्मादिति । यथोक्तं सुखायां वेदनायां रागो ‘नुशेते दु:खायां द्वेष: अदु:खासुखायां ##98.12 (2a-10)## मोह इति{3 ##3b4.##} ॥ तैर्हि व्यवदायत इति । तैर्विश्रुध्यतीत्यर्थ: | तदेवं क्लेशविशुद्धा- वेषां श्रद्धादीनामाधिपत्यमुक्तं भवति ॥ व्यवदाने ‘पि सुखादीनामाधिपत्यमित्यपर इति । न केवलं संक्लेशे सुखादीनामाधिपत्यं । किं तर्हि । व्यवदाने ‘पीत्यपिशब्द- स्यार्थ: | आभिधार्मिका: केचिदेवमाहु: | व्यवदाने ‘पि तेषामाधिपत्यमस्तीति आग- ##98.14 (2b-1)## ममानयन्ति यस्मात् सुखितस्य चित्तं समाधीयत इत्युक्तं सूत्रे । दु:खोपनिषच्छ्र- द्धा । दु:खमुपनिषदस्या: सेयं श्रद्धा दु:खोपनिषद् दु:खहेतुकेत्यर्थ: | दु:खे सति कस्यचिद्धर्मे रत्नत्रये वा श्रद्धा जायते प्रव्रज्यां वा{4 चा^ ##NT.##}भिलषति । षणैष्क्रम्याश्रिता: सौ- @005 मनस्यादय इति । षण्णैष्क्रम्याश्रितानि सौमनस्यानि षण्णैष्क्रम्याश्रितानि दौर्मनस्या- नि षण्णैष्क्रम्याश्रिता उपेक्षा: | नैष्क्रम्यं सास्रवो ‘नास्रवो{1 सास्रवानास्रवो ##MSS.##}मार्ग: | धातो: संसाराद्वा नि- ष्क्रमणं वैराग्यमित्यपरे । यथोक्तं सूत्रे । चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौ- मनस्यं नैष्क्रम्याश्रितं नैष्क्रम्यालम्बनमित्यर्थ: | नैष्क्रम्यानुकूलमिति वा । एवं याव- न्मन: प्रतीत्य धर्मांश्च{2 ^र्माश्च ##MSS.##} उत्पद्यते सौमनस्यं नैष्क्रम्याश्रितमिति । तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य उत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम् । एवं यावन्मन: | तथा चक्षुर्विज्ञे- यानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्याश्रिता । एवं यावन्मन: | नैष्क्रम्यं प्राप्स्यामीति कस्यचित्सौमनस्यं । न नैष्क्रम्याय मया यत्न: क्रियते इति कस्यचिद्दौ- र्मनस्यं । कस्यचित्प्रतिसंख्यायोपेक्षा तेषु रूपादिषु भवति ॥ अपरे पुनराहुरिति सौत्रन्तिका: | विज्ञाय विषमपरिहारादिति । विज्ञानेन ##98.17 (2b-2)## विषमपरिहार: क्रियते । न चक्षु:श्रोत्रेणेत्यभिप्राय: | नापि विज्ञानादन्यद्रूपदर्शनं ##99.1 (2b-3)## शब्दश्रवणं वास्तीति । न रूपदर्शनशब्दश्रवणं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते । ग्रहणं च विज्ञानमेवेति नान्यद्भवति । तस्माच्चक्षु:श्रोत्रविज्ञानयो: ससंप्रयोगयोरुत्प- त्तौ यदाधिपत्यमुक्तं तदेव तद्भवति । नान्यत्राधिपत्यमेतदित्यभिप्राय: ॥1॥ ##99.10 (3a-1)## मनस: पुन: सर्वार्थोपलब्धाविति{3 ^पलंभाविति ##MSS.##} | स्वार्थोपलब्ध्याधिपत्याद्{4 ##Karika II, 2a.##} इत्येव सिद्धे मनस: सर्वार्थोपलब्धाविति वचनं । धर्मधातोरसर्वधर्मस्वभावत्वात् । व्याख्यातं चैतत्पुरस्तात् ॥ ननु चार्थानामप्यत्राधिपत्यमिति । द्वयं प्रतीत्य वि- ##99.12 (3a-2)## ज्ञानस्योत्पत्तिरिति वचनात् ॥ अधिकं हि प्रभुत्वमाधिपत्यमिति । अधिक: प्रभुर- ##99.13 (3a-3)## धिपति: तद्भाव आधिपत्य{5 आधेपत्य^ ##NT,## आधेत्य^ ##C.##}मिति । सर्वरूपोपलब्धौ सामान्यकारणत्वादिति । नील- ##99.14 (3a-4)## @006 ##99.17 (3a-5)## पीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुष: कारणत्वात् । न{1 ननु ##MSS.##} तु रूपस्यैकरूपस्य नील- पीतादिसर्वरूपोपलब्धौ कारणत्वं । न हि नीलरूपं पीतरूपोपलब्धौ कारणं भवति । तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेरिति । यस्मादुपलब्धिश्चक्षुरादिपटुमन्दताम- नुविधत्ते । तद्यथा पटुनि चक्षुषि पट्वी तदुपलब्धि: मन्दे मन्देति । आदिशब्देन अकुश- लकुशलसवेदनावेदनानुविधानं । अकुशले मनसि अकुशलोपलब्धि: | कुशले कुशला । सवेदने सवेदना । अवेदने ‘वेदनेति{2 तिवावेनेति ##N,## वावेदनेति ##C.## चावेदनेति ##T.##} न रूपस्य पटुमन्दताद्यनुविधत्ते उपलब्धि: | तेनाह तद्विपर्ययादिति । तस्माच्चक्षुरादीनामधिकमैश्वर्यं न रूपादीनां ॥ ##99.7 (2b-6)## कायात्स्त्रीपुरुषेन्द्रिये इत्यत्र साधनं । कायेन्द्रियस्वभावं स्त्रीपुरुषेन्द्रियं स्प्रष्टव्यविज्ञानजनकत्वात् अस्त्रीपुरु- ##100.6 (3a-9)## षेन्द्रियस्वभावकायेन्द्रियवत् । वैधर्म्येण चक्षुरिन्द्रियवत् ॥ स्त्र्याकृतिस्वरचेष्टाभि- प्राया इति । स्त्र्यभिप्रायपुरुषाभिप्राययोर्विपर्ययेण । तदेवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोरांधिपत्यं ॥2॥ ##100.15 (3b-2)## निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं । न तु वैभाषिकवत् निका- यसभागसंबन्धे । तत्र मनस एवाधिपत्यात् ॥ संक्लेशे वेदनानामिति । अत्र वैभाषिकै: ##101.2 (3b-5)## सार्धमैकमत्यं ॥ तथा हि तैरिति विस्तर: | तथा हि तै: श्रद्धादिभि: क्लेशाश्च विष्कम्भ्यन्ते लौकिकमार्गगतैर्मार्गश्चावाह्यते निर्वेधभागीयादिगतै: | तदेवं व्यवदान- संभारे श्रद्धादीनां प्रत्येकमाधिपत्यमुक्तं भवति ॥3॥ ##101.14 (3b-10)## न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति । आज्ञातावीन्द्रियं क्षयज्ञा- नादि अनास्रवमिन्द्रियं । तदेव च विमुक्तं क्लेशविमुक्त्या संतानविमुक्त्या च । तत्प्रा- @007 प्तस्य निरुपधिशेषनि{1 ^शेषे नि^ ##N.##}र्वाणं भवति । तस्मादाज्ञातावीन्द्रियस्य निरुपधिशेषनि{1 ^शेषे नि^ ##N.##}र्वाण- माधिपत्यं व्यवस्थाप्यते ॥ दृष्टधर्मसुखविहारं प्रतीति विस्तर: | दृष्टो धर्मो ##102.2 (4a-)## दृष्टधर्म: | दृष्टजन्मेत्यर्थ: | सुखो विहार: सुखविहार: | दृष्टधर्मे सुखविहार: दृष्टधर्म- सुखविहार: | तं प्रत्याज्ञातावीन्द्रियस्याधिपत्यं । विमुक्तिप्रीतिसुखप्रतिसंवेद- नादिति । विमुक्ति: क्लेशप्रहाणं । प्रीति: सौमनस्यं । सुखं प्रस्रब्धिसुखं । विमुक्त्या प्रीतिसुखस्य प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनं । तस्मादिति । तदुक्तं भवति विमुक्तिप्रीतिसुखप्रतिसंवेदनमेव दृष्टधर्मसुखविहार इति ॥ वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यमिति । सांख्या- ##102.7 (4a-6)## श्चक्षुरिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति । वागिन्द्रियं येन वचनं क्रियते । पाणीन्द्रियं येन किंचिद्द्रव्यमादीयते । यादेन्द्रियं येन विहरणं क्रियते चेक्रमणमित्यर्थ: | पाटिवन्द्रियं येन पुरीषोत्सर्ग: क्रियते । उपस्थेन्द्रियं कायेन्द्रियै- कदेशव्यतिरिक्तं येनानन्द: सुखविशेष: प्राप्यते ॥ न खलूपसंख्यातव्यमविद्यादी- ##102.10 (4a-7)## नामिन्द्रियत्वं येनार्थेन भगवता द्वाविंशतिरिन्द्रियाण्युक्तानि । तत्राविद्यादीनामयो- गात् ॥4॥ को ‘सावर्थ इत्याह चित्ताश्रयस्तद्विकल्प ##102.12 (4a-6)## इति विस्तर: | चित्तस्याश्रयस्तदाश्रयस्य विकल्प: | स्थिति: संक्लेशो व्यवदाने संभारो व्यवदानं च । इति । एतच्च षडायतनं मौलं सत्त्वद्रव्यमिति । तदितरेषां तदाश्रितत्वात् । तथा ##102.18 (4b-1)## हि षडिन्द्रियाधिपत्यसंभूतमिन्द्रियाधिष्ठानं । षड्वा विषया विज्ञानकायाश्च{2 ^श्चा ##MSS.##} | तदेतदपि @008 सत्त्वद्रव्यमिष्यते । न तु मौलं । न ह्यधिष्ठानाद्याधिपत्यसंभूतं षडायतनमिति ॥ ##103.3 (4b-3)## व्यवदानसंभरणं पञ्चभिरिति । श्रद्धादिभि: ॥ व्यवदानं त्रिभिरिति । अनाज्ञात- माज्ञास्यामीन्द्रियादिभि: ॥5॥ ##103.13 (4b-5)## अपर: कल्प: ##103.7 (4b-6)## प्रवृत्तेराश्रयोत्पत्तिर् इति विस्तर: | प्रवृत्तिपक्षं निवृत्तिपक्षं चाधिकृत्योच्यते । प्रवृत्ते: संसारस्याश्रय उत्पत्ति: स्थिति: उपभोगश्च ॥ निवृत्तेरपि निर्वाणस्याश्रय उत्पत्ति: स्थितिरुपभोगश्च । एतावता च पुरुषार्थपरिसमा- प्तिरिति निरर्थिका तदन्योन्द्रयप्रज्ञप्ति: | भवतामाप पुरुषार्थपरिसमाप्ति: पठ्यते । तस्य शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलाब्धरन्त{1 ^रंतर ##N.##} इति ॥ तत्र षडायतनं मूलसत्त्वद्रव्यभूतं ##103.14 (4b-9)## संसरतीति प्रवृत्तेराश्रय: | उत्पत्ति: स्त्रीपुरुषेन्द्रिये इति । उत्पद्यते ‘स्या इत्युत्प- त्ति: | कस्मादित्याह तत उत्पत्ते: | कस्य । षडायतनस्य । मन:कायेन्द्रिययो: साक्षात्ताभ्या- मुत्पत्ते: | चक्षुरादीनां चतुर्णां क्रमेणोत्पत्ते: स्थितिर्जीवितेन्द्रियेण षडायतनावस्था- नात् । उपभोगो वेदनाभि: सुखादिभि: ॥ श्रद्धादयो हि निवृत्तेराश्रय इति । श्रद्धा- ##103.16,18 (4b-10, 5a-1)## दीनां प्रतिष्ठाभूतत्वात् । आज्ञास्यामान्द्रियं प्रभव इति आदिभव:{2 आदिभवत: ##N,## आभव: ##C.##} प्रथमतो ‘नास्रवो- ##104.1 (5a-2)## त्पत्ते: | स्थितिराज्ञेन्द्रियं प्रावन्धिकत्वात् । उपभोग आज्ञातावीन्द्रयेणेति । तेन वि- ##104.4 (5a-3)## मुक्तिप्रीतिसुखप्रतिसंवेदनात् । अत एतावन्त्येवेन्द्रियाणीति नाविद्यादीनामिन्द्रियत्व- @009 मिष्टमित्यर्थ: | अत एव चैषामेषो ‘नुक्रम इति । चक्षुरिन्द्रियं यावदाज्ञातावीन्द्रियमि- ति प्रवृत्तिनिवृत्त्योराश्रयादिभावात् ॥ वाचस्तु नेन्द्रियत्वं । वचने शिक्षाविशेषापेक्ष- ##104.5 (5a-4)## त्वात् । जातमात्रो हि बालको विनैव शिक्षया चक्षुषा रूपाणि पश्यति । न त्वेवं वचनं करोति । तस्मादिन्द्रियकर्मातिक्रान्तत्वात् न वागिन्द्रियं भवितुमर्हति । जिह्वेन्द्रियादिध- ष्ठानस्यैव त्वेतत्कर्म वचनमिति ॥ पाणिपादस्य चादानविहरणादनन्यत्वादिति । पा- ##104.7 (5a-5)## णिरेव ह्यन्यथान्यत्र चोत्पन्न आदानमुच्यते । पाद एव चान्यथान्यत्र चोत्पन्नो वि- ##104.9 (5a-6)## हरणमिति । कर्माभावात् स्वात्मनि च वत्तिविरोधात्{1 ^त्तिनिरोधात् ##MSS.##} न पाणिपादस्येन्द्रियत्वं ॥ उरग- प्रभृतीनामिति । सर्पादीनां पाणिपादं नास्ति । अथ च तेषामादानविहरणं भवति न पाणिपादस्येन्द्रियत्वं । तेषामप्यस्ति सूक्ष्ममिति चेत् । न । साध्यत्वात् ॥ पायोरपि नेन्द्रि- ##104.10 (5a-7)## यत्वम् उत्सर्ग इति अश्रुच्युत्सर्गे । गुरुद्रव्यस्य यस्य कस्यचिदाकाशे छिद्रे सर्वत्र ##104.11 (5a-8)## पायुस्थानादन्यत्रापि पतनात् । गुरुद्रव्यस्य गुरुत्वादेव स्वयं पतनं नेन्द्रियकृतं । वायु- ना च तत्प्रेरणादिति । वायुना तस्य गुरोरशुचिद्रव्यस्य प्रेरणा वायोरेव तत्कर्म स्यात् न पाटिवन्द्रियस्य । तदनुपलब्धे: ॥ उपस्थस्यापि नेन्द्रियत्वं आनन्द इति । काये- ##104.13 (5a-9)## न्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्तकल्पितस्य उपस्थस्य नेन्द्रियत्वं आनन्दे कायोन्द्र- यैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं हि तत् । क्लिष्टं सौख्यमिति वाक्यार्थ: ॥ कण्ठदन्ता- ##104.15 (5a-10)## क्षिवर्त्माङ्गुलिपर्वणामपीति विस्तर: | यदि यथोक्तात्कारणात् एतावन्त्येवेन्द्रिया- णीति नेष्यते । कण्ठस्याभ्यवहरणे । दन्तस्य चर्वणे । अक्षिवर्त्मन उन्मेषनिमेषे । पर्वण: अस्थिसंधिसंकोचविकासक्रियायामिन्द्रियत्वं प्रसज्येत ॥ सर्वस्य वा ##104.17 (4b-1)## कारणभूतस्येति विस्तर: | सर्वस्य वा कारणभूतस्य बीजादे: स्वस्यां क्रियायां स्वकार्यक्रियायां अङ्कुरादिलक्षणायामिन्द्रियत्वं प्रसज्येतेति अधिकृतं । यदि यस्य यत्र पुरुषकारो ‘स्ति । तस्य तत्रेन्द्रियत्वमिष्यते । स च नियमहेतु: पूर्वोक्तो नेष्यते । तस्मादयक्तं वागादीनामिन्द्रियत्वं ॥ @010 ##104.19 (5b-3)## तत्र चक्षुरादीनामिति विस्तर: | तत्रेति वाक्योपन्यासे । कृतो निर्देश इति । तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय:{1 ##Karika I, 9cd.##} | कायात्स्त्रीपुरुषेन्द्रिये{2 ##Karika II, 2c.##} | विज्ञानं प्रतिविज्ञप्तिर्{3 ##Karika I, 16a.##} | इति ॥ जीवितेन्द्रियस्येति । आयुर्जीवितमाधार ऊष्मविज्ञानयोर्हि य ##105.3 (5b-5)## इत्यत्र ॥ श्रद्धादीनां चैत्तेष्विति । श्रद्धाप्रमाद: प्रस्रब्धिर् {5 ##K. II. 26a.##}इत्यत्र प्रदेशे ॥ ननु च वेदनाया अपि{6 अवि ##MSS.##} कृतो निर्देश: | चैत्तेषु च करिष्यते । वेदनानुभव इति{7 ##K. I, 14c.##} || वेदना चेतना संज्ञा । इति{8 ##K. II, 25a.##} वचनात् ॥ सत्यं सामान्यं रूपं वेदनाया उक्तं वक्ष्यते च । विशेषविभागरूपं त्विह ##105.2 (5b-4)## विवक्षितं इति सुखादीनां कर्तव्यो निर्देश इति आह ॥ आज्ञास्यामीन्द्रियादीनां तर्हि न कर्तव्य: | यस्मान्मनसो लक्षणमुक्तं श्रद्धादीनां चैत्तेषु करिष्यते । सुखसौमनस्योपेक्षा- णामिह क्रियते । एषामपि कर्तव्य एव । यस्मान्नवद्रव्यस्वभावत्वं एषां दर्शयितव्यं । {4 ##K. II, 46ab.##} @011 एतस्यां चावस्थायामेतानि नव द्रव्याणि अनाज्ञातमाज्ञास्यामीन्द्रियाख्यां लभन्ते । एत- स्यामवस्थायामाज्ञेन्द्रियाख्यामेतस्यामाज्ञातावीन्द्रियाख्यां लभन्त इति । स एषामवस्था- विशेषो दर्शयितव्य इत्यत: सूक्तमेतत् सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्तव्य इति ॥6॥ असाता या कायिकी वेदना ##105.6 (5b-7)## इति । असातेति सातानिवृत्त्यर्थं । कायिकीति मानसीनिवृत्त्यर्थं ॥ तत्र कायाश्चक्षुरादय: पञ्च परमाणुसंचयात्मकत्वात् । तत्र काये भवा कायेन वा आश्रयेण सह चरतीति का- यिकी । या उपघातिका पञ्चेन्द्रियाश्रया वेदना । तत् ##105.11(6a-1)## दु:खेन्द्रियम् ##105.7,8 (5b-7)## इत्यवगन्तव्यं । सुखं साता इति । अत्रेन्द्रियमित्यनुवर्तते कायिकीति च । सातेति ग्रहणमसातानिवृत्त्यर्थं । तदे- तदुक्तं भवति । तत्सुखेन्द्रियं । यानुग्राहिका पञ्चेन्द्रियाश्रया वेदनेति ॥ ##105.13 (6a-2)## ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ##105.8 (5b-7)## इति । तृतीये तु ध्याने चैतस्यपि साता वेदना सुखेन्द्रियमिति व्यवस्थाप्यते । कस्मा- च्चैतस्येव साता तत्र गृह्यते । न कायिकीति अत आह । न हि तत्र कायिकी ##105.16 (6a-3)## वेदनास्ति{1 ^दनानास्ति ##NT.##} पञ्चविज्ञानकायाभावादिति । तृतीये ध्याने{2. कस्मान्मान ##MSS.##}कस्मात्सा न{2. कस्मान्मान ##MSS.##} सौमनस्ये- @012 ##106.7 (6a-5)## न्द्रियं । अत आह । तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रियमेव सा । न सौमनस्येन्द्रियं । सातत्वाद्धि सुखमुच्यते । न प्रीतिरसंप्रहर्षाकारत्वात् । तथा हि सूत्र उक्तं । प्रीतेर्विरागादुपेक्षको विहरतीति विस्तरेण यावत्स्मृतिमान्{1 ^मान ##MSS.##} सुखवि- हारी तृतीयं ध्यानमुपसंपद्य विहरतीति ॥ सौमनस्यादन्या प्रीतिरिति चेत् । अत ##106.9 (6a-6)## आह । प्रीतिर्हि सौमनस्यमिति ॥7॥ ##106.2 (5b-8)## असाता चैतसी पुन: दौर्मनस्यम् ##(6a-7)## इत्युपघातिका चैतसिकी वेदना दौर्मनस्यं । ##106.3 (5b-8)## उपेक्षा तु मध्या इति । उपेक्षेन्द्रियं तु या मध्या वेदना । नैव साता नासातेत्यर्थ: | उभयी इति । उभयावयवावस्या उभयी । कायिकी चैतसिकीत्यर्थ: | अविकल्पनाद् ##106.16 (6a-10)## इति । अभिनिरूपणाविकल्पाभावादित्यर्थ: ॥ प्रायेणेति ग्रहणं समाधिजविपाकजप्री- तिसुखपरिवर्जनार्थं । न तु कायिकमिति । न तु कायिकं सुखदु:खं विकल्पनादु- ##106.17 (6b-1)## त्पद्यते । किं कारणमित्याह । विषयवशादर्हतामप्युत्पत्तेरिति । प्रहीणप्रियाप्रिय- विकल्पानामप्यर्हतां विषयवशेनैव कायिकसुखदु:खोत्पादात् । अतस्तयोरिन्द्रियत्वेन भेद इति । तयो: कायिकचैतसिकयो: सुखयोर्दु:खयोश्च इन्द्रियत्वेन भेद: पृथक्त्वं सुखेन्द्रियं @013 सौमनस्येन्द्रियं दु:खेन्द्रियं दौर्मनस्येन्द्रियमिति । उपेक्षा तु स्वरसेनैवानभिसंस्कारेणा- ##107.1 (6b-2)## विकल्पयत एवानभिनिरूपयत{1 ^पयित ##N.##} एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा नैष्यन्दिकी वा । तस्मादेकमिन्द्रियं क्रियते इन्द्रियत्वेनाभेद उपेक्षेन्द्रियमिति ॥ अन्यथा ##107.2 (6b-3)## च कायिकमिति विस्तर: | अन्येनानुभवरूपविशेषेण कायिकं सुखमनुगृह्णाति । अन्येन चैतसिकं । स्थिरं हि कायिकं । अस्थिरं हि चैतसिकं । एवं दु:खमन्येना- नुभवरूपविशेषेण कायिकमुपहन्ति अन्येन चैतसिकमिति ॥ उपेक्षायां त्वेष वि- ##107.5 (6b-4)## कल्प इति । एष स्वरूपविशेषलक्षणो विकल्पो नास्ति । अत उपेक्षणं प्रति उपे- क्षायां{2 ##षिच् MSS.## = ? उपेक्षाकार्यं} प्रति अविकल्पनात् अस्वभावविशेषादभेद: ॥ दृग्भावनाशैक्षपथ ##107.7 (5b-9)## इति । दृग्दर्शनं दृशो भावनाया अशैक्षस्य च पन्था दृग्भावनाशैक्षपथ: ॥ तस्मिन्नेव मार्गत्रये यानि मन:सुखसौमनस्योपेक्षाश्रद्धावीर्यस्मृतिसमाधिप्रज्ञा- ##107.13 (6b-5)## ख्यानि नव द्रव्याणि । तानि दर्शनमार्गे अनाज्ञातमाज्ञान्यानीन्द्रियं भाव- ##107.14 (6b-6)## नामार्गे आज्ञेन्द्रियमशैक्षमार्गे आज्ञातावीन्द्रियमिति व्यवस्थाप्यन्ते । अन्योन्य- मपेक्ष्यमाणानि तानि नव द्रव्याणि तत्तन्नाम लभन्ते । नवेति च कलापान्तरा- पेक्षयै{3 ^क्ष्यै ##N,## ^क्षै ##CT.##}वमुक्तं । न त्वेकस्मिंश्चित्तकलापे नव द्रव्याणि भवन्ति । सुखसौमनस्योपे- क्षेन्द्रियाणामेकतरस्यैव भावात् । यदि हि स मार्गो ‘नागम्यध्यानान्तरचतुथध्या- नाकाशविज्ञानाकिंचन्यायतनभूमिक: | तत्रोपेक्षेन्द्रियमेव । न सुखसौमनस्येन्द्रिये । यदि प्रथमद्वितीयध्यानभूमिक: | तत्र सौमनस्येन्द्रियमेव । यदि तृतीयध्यानभूमिक: | तत्र @014 ##107.17 (6b-8)## सुखेन्द्रियमेव नान्यदिति ॥ अनाज्ञातमाज्ञातुं प्रवृत्त इति । अनाज्ञातं सत्यचतु- ष्टयं आज्ञातुं वेदितुं प्रवृत्त: आज्ञास्यामीति प्रारब्ध: | तस्येन्द्रियमनाज्ञातमाज्ञा- ##107.18 (6b-9)## स्यामीन्द्रियं अलुक्समास: आख्यातप्रतिरूपकश्चायमाज्ञास्यामीति शब्द: ॥ भाव- ##108.1 (6b-10)## नामार्गे नास्त्यपूर्वमाज्ञेयं । तदेव तु सत्यचतुष्टयमाजानाति शेषानुशयप्रहा- णार्थं । भावनाहेयक्लेशप्रहाणार्थं । तस्याज्ञस्य पुद्गलस्येन्द्रियमाज्ञेन्द्रियम् । आज्ञमेवे- ##108.2 (7a-1)## न्द्रियमिति वा ॥ अशैक्षमार्गे त्वाज्ञातमित्यवगम: आज्ञाताव इति । अर्थक{1 अथ ##MSS.##}थन- मात्रमेतत् । शब्दविग्रहस्त्वेवं कर्तव्य: | आज्ञातमित्यावं{2 ^मित्येव ##MSS.##} आज्ञाताव: | अवते: घञि{3 घञ् ##denotes a Krt-suffix## a.##} ##108.3 (7a-2)## रूपमेतदाव इति । सो{4 सा ##MSS.##} ‘स्यास्तीति matva{5 matu ##denotes a Taddhita-suffix## mat.}र्थीय: आज्ञातावी ॥ आज्ञातमवितुं शीलमस्येति वेति । ताच्छीलिको Nini:{6 Nini ##denotes a Krt-suffix## in.} || तथाभूतस्येन्द्रियमिति । तथाभूतस्य पुद्गलस्येन्द्रियं आज्ञाताविन इत्यर्थ: ॥8॥ ##107.8 (7a-6)## अमलं त्रयम् इति । अमलमेव त्रयमित्यवधार्यते ॥ ननु चायमनास्रवसास्रवप्रकारभेद: उक्तो धातु- निर्देशे अनास्रवा मार्गसत्यम् इति{7 ##Karika I, 5a.##} | तथा सास्रवानास्रवा एते त्रय: शेषास्तु सास्रवा: इत्या{8 ##Karika I, 31ab.##}दिवचनात् ॥ सत्यमुक्तो ‘यमेवमादि: प्रकारभेद: | स तु सामान्यरूपेणोक्तो न भेदरूपेण । अत: शिष्यसुखप्रतिपत्त्यर्थमयमेवमादिप्रकारभेद: प्रतिपदरूपेण पुनरभि- धीयते इत्येवमवगन्तव्यं ॥ @015 द्विधा नवेति न सूत्रयितव्यं{1 ^व्य: ##MSS.##} | एकान्तानास्रवसास्रवनिर्धारणादेव हि द्विधा नवेति सिद्धे: | यदि ह्येतानि नवैकान्तनानास्रवाणि स्यु: एकान्तानास्रवेषु आज्ञास्यामी- न्द्रियादिषु पठ्येरन् । तथैकान्तसास्रवाणि स्यु: | एकान्तसास्रवेषु रूपीन्द्रियजीवि- तदु:खदौर्मनस्येषु पठ्येरन्{2 पश्येरन् ##NT,## मध्यरन् ##C.##} | न चैवं{3 नवैवं ##MSS.##} | अतो नव द्विधा इति सिद्धं । अस्त्येतदेवं । मतान्तरनिवृत्त्यर्थं तु पुनरिदमुच्यते । नव द्विधा ##107.10 (7a-7)## इति । द्विधैव नव । नानास्रवाणि यथैके कथयन्ति । तत्सिद्धये चागममानयन्ति । यस्ये- ##109.2 (7b-2)## मानीति विस्तर: | सर्वेण सर्वाणि न सन्तीति । सर्वेण प्रकारेण मृदुमध्याधिमा- त्रभेदेन । सर्वाणीति पञ्चापि न सन्तीत्यर्थ: | पृथग्जनपक्षावस्थितं वदामीति वच- ##109.3 (7b-3)## नात् । अर्थादेतदुक्तं भवति यस्येमानि सन्ति । स आर्य इति ॥ नेदं ज्ञापकं । तेषा- मनास्रवत्वमधिकृत्येत्याचार्य: | तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्या- ##109.6 (7b-4)## हेति । कथं । पञ्चेमानि भिक्षव इन्द्रियाणि । कतमानि पञ्च । श्रद्धेन्द्रियं यावत्प्रज्ञेन्द्रियं । एषां पञ्चानामिन्द्रियाणां तीक्ष्णत्वात्परिपूर्णत्वादर्हन्भवति । ततस्तनुतरैर्मृदुतरैरनागामी भवति । ततस्तनुतरैर्मृदुतरै: सकृदागामी । ततस्तनुतरैर्मृदुतरै: स्रोतआपन्न: | ततो ‘पि तनुतरैर्मृदुतरैर्धर्मानुसारी । ततस्तनुतरैर्मृदुतरै: श्रद्धानुसारी । इति हि भिक्षव इन्द्रियपार- मितां प्रतीत्य फलपारमिता प्रज्ञायते । फलपारमितां प्रतीत्य पुद्गलपारमिता प्रज्ञायते । यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सन्ति । तमहं बाह्यं पृथग्जनपक्षाव- स्थितं वदामीति । तदेवमार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह भगवानिति ॥ @016 ##109.8 (7b-5)## पृथग्जनो वा द्विविध इति । आभ्यन्तरकश्च बाह्यकश्च । असमुच्छिन्नकुशलमूल ##109.9 (7b-6)## आभ्यन्तरको बौद्धसंगृहीतत्वात् । समुच्छिन्नकुशलमूलस्तु बाह्यकस्तद्विपर्ययात् । अत एव च बाह्यमिति विशेषणं । इतरथा हि पृथग्जनपक्षावस्थितं वदामीत्येवाव- ##109.11 (7b-7)## क्ष्यत् । उक्तं च सूत्र{1 ##Cf. 23b 18, Vinaya-pitaka (Mahavagga) I, 4 1. 32 et seq., Lalitavistara (Lefmann) 392 1. 8 et seq.##} iti | atha bhagavato ‘चिराभिसंबुद्धस्यैतदभवत् । अधिगतो मे धर्मो गम्भीरो गम्भीरावभास: दुर्दर्शो दुरवबोध: अतर्क्यो ‘तर्कावचर: सूक्ष्मो निपुण: पण्डितवि- ज्ञवेदनीय: | तं चाहं परेषामावेदयेयं । तं च परे न विजानीयु: | स मम स्याद्विघात: | स्या- त्क्लमथ: | स्याच्चेतसो ‘नुदय: | यन्न्वहमेकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारतायोगम- नुयुक्तो विहरेयं ॥ अथ ब्रह्मण: सहापतेर्ब्रह्मलोके स्थितस्यैतदभवत् । नश्यति वतायं लोक: | प्रणश्यति वतायं लोक: | यत्रेदानीं कदाचित्कर्हिचित्तथागता अर्हन्त: सम्यक्सं- बुद्धा लोके उत्पद्यन्ते । तद्यथा उदुम्वरपुष्पं । तस्य चाद्य भगवतो ‘ल्पोत्सुकविहारता- यां चित्तं क्रामति । न धर्मदेशनायां । यन्न्वहं गत्वाध्येषयेयं । अथ ब्रह्मा सहापति: तद्यथा बलवान् पुरुष: सम्मिञ्जितं बाहुं प्रसारयेत् । प्रसारितं वा सम्मिञ्जयेत् । एवमेव ब्रह्मा सहापति: ब्रह्मलोके ‘न्तर्हितो भगवत: पुरस्तात् प्रत्यस्थात् । अथ ब्रह्मा तस्यां वेलायां गाथामभाषत । प्रादुर्वभूव मगधेषु पूर्वं धर्मो ह्यशुद्ध: समलानुवद्ध: | अपावृणीष्व अमृतस्य द्वारं बदस्व धर्मं विरजं{2 ^रजो ##MSS.##} निरङ्गणं{3 ^गनं ##MSS.##} ॥ अथ भगवान् तस्यां वेलायामिमे गाथे अभाषत् । @017 कृच्छ्रेण मे अधिगतो ब्रह्मन् खिलां प्रविदाल्य{1 ##Sic MSS. contra metrum## ? विदालिय.} भवरागपरीतैश्च नायं धर्म: सुसंबुध:{2 ^संबोध: ##MSS. contra metrum; cf. Vinayapitaka I, 5, 9.##} | प्रतिस्रोतोपमं मार्गं गभीरमतिदुर्दृशं न द्रक्ष्यन्ते रागरक्तास्तम:स्कन्धेन चावृता: ॥ ब्रह्मावोचत् । सन्ति भदन्त सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि ##109.11 (7b-8)## मध्येन्द्रिया अपि मृद्विन्द्रिया अपीत्यप्रवर्तिते एव धर्मचक्र इति विस्तर: ॥ इन्द्रियाणि श्रद्धादीनि । यै: ते भव्या उक्ता: | यस्मादप्रवर्तिते ‘पि धर्मचक्रे सन्ति ती- क्ष्णेन्द्रिया इत्याद्युक्तं । तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनीति ॥ सदेवकाल्लोका- ##109.14, 18. (7b-9,10)## दिति विस्तर: | न तावदहमस्मात्सदेवकाल्लोकात्समारकात्सब्रह्मकात्सश्रमणब्राह्म- णिकाया: प्रजाया: सदेवमानुषाया मुक्तो नि:सृतो विसंयुक्तो विप्रयुक्तो विपर्यासाप- गतेन चेतसा वहुलं व्यहार्ष{3 व्यवहार्षमि ##NT,## ^हर्षमि ##C.##}मिति विस्तरवचनं । न चानास्रवाणामेष{4 ^मेव ##NC.##} परीक्षा- ##109.19 (8a-1)## प्रकार इति । न ह्यनास्रवाणां आस्वाद आदीनवो नि:सरणं वा युज्यते ॥9॥ अर्हन्निति । नानागामी क्लेशाविमुक्तसंतानत्वात् । ऋद्धिनानिति प्राप्ताभिज्ञ: | ##110.10 (8a-9)## चेतोवशित्वं प्राप्त इति असमयविमुक्त: ॥ जीवितपरिष्कारमिति । जीविताय परि- ##110.12 (8a-10)## ष्कारस्तदनुगुणत्वात् । दत्त्वा तत्प्रणिधायेति । तदायु: प्रणिधाय चेतसिकृत्वेत्यर्थ: | ##110.13 (8b-1)## कथमित्याह । यन्मे भोगविपाकं karma{5 ##Om. all MSS. and Tib. But see below.##} | तदायुर्विपाकं भवत्विति ॥ प्रान्तकोटिक- मिति । वृद्धिकाष्ठा{6 ^द्धिकोष्ठा ##N,## ^द्धिकोष्टा ##T,## ^द्धिकाष्ठा ##C.##}गतम् इति{7 ##Karika VII, 46c.##} लक्षणमस्य वक्ष्यते । चित्तमुत्पादयति वाचं च भाषत इति । चित्तवाचावपि @018 तत्सिद्धये कुर्यात् । नैककारणसाध्यं हि कार्यं । तदनेन विपाक एव जीवितेन्द्रियमिति ##110.14 (8b-2)## darzayati | yanme{1 yaddhi ##MSS. corrected by the Tibetan version of the Kosa-bhasyam##} bhogavipAkaM karma{2 ^sta ##NT,## tta ##C. Cf. above 17, 16.##} | तदायुर्विपाकदापि भवत्विति । ध्यानभावना- ##110.18 (8b-3)## वलं तु तस्याकर्षकमिति ॥ विपाकोच्छेषं विपाचयत{3 ^pacyata ##All MSS.##} iti | अकालमरणेनापरिसमा- ##111.2 (8b-4)## प्तफलस्य त्यक्तस्य जन्मान्तरकर्मणो भावनावलेन विपाकोच्छेषमाकृष्य प्रति- ##111.13 (9a-2)## संवेदयते ॥ तेषां तादृश इति । तेषां योगिनां पूर्वकर्मजं स्थितिकालावेधमिति । पूर्वस्मिञ्जन्मनि कर्म पूर्वकर्म । ततो जात: पूर्वकर्मज: | स्थितिरिन्द्रियमहाभूतानां प्रवाह: | स्थिते: काल: स्थितिकाल: | तस्यावेध आक्षेप: | स्थितिकालावेधस्ताव- त्संसारक्षणानुबन्धसामर्थ्यमाक्षेप:{4 ##MSS.## संस्कार^, ##बुत् टिब्.##} | तेन ह्यसौ स्थितिकाल आविध्यते । तं पूर्वकर्मजं ##111.14 (9a-3)## स्थितिकालावेधमिन्द्रियमहाभूतानां व्यावर्तयन्ति योगिन: | अपूर्वं च समाधिज- मागन्तुकमाक्षिपन्ति ॥ ##111.17 (9a-5)## प्रश्नात्प्रश्नान्तरमुपजायत इति । अथ यदर्हन्भिक्षुरायु:संस्कारान्स्थापयति तज्जी- वितेन्द्रियं कस्य विपाक इति{5 ##8a 7,8.##} अस्मात्प्रश्नात्किमर्थमायु:संस्कारानधितिष्ठन्तीति ##111.18 (9a-6)## प्रश्नान्तरं । परांहतार्थं शासनस्थित्यर्थं चेति । परहितार्थं बुद्धा भगवन्त: | शा- ##112.1 (9a-8)## सनस्थित्यर्थमेव श्रावका: ॥ रोगादिभूतं{6 ^गाभिभू^ ##MSS.##} चात्मभावमिति । रोगगण्डशल्यादिभूतं त्रि- ##112.7 (9b-2)## दु:खतायोगात् ॥ क्व कस्य चेति । क्वेत्यस्य प्रश्नविसर्जनं मनुष्येष्वेव त्रिषु द्वीपेष्वि- ##112.9 (9b-3)## ति । कस्येत्यस्य विसर्जनं स्त्रीपुरुषयोरसनयविमुक्तस्यार्हत: प्रान्तकोटिध्यानला- ##112.11 (9b-4)## भिन इति । तस्य हीति विस्तर: | समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिन: तीक्ष्णेन्द्रियत्वात् । क्लेशैश्चानुपस्तब्धा संततिर्निरवशेषक्लेशप्रहाणात् । दृष्टिप्राप्तस्य यद्यपि समाधौ वशित्वमस्ति । न तु तस्य क्लेशैरनुपस्तब्धा संतति: | समयविमुक्तस्य @019 यद्यपि क्लेशैरनुपस्तब्धा संतति: न तु समाधौ वशित्वम् । असमयविमुक्तस्य तूभयम- स्ति ॥ बहुवचनमिति । जीवितसंस्कारानिति यद्वचनं । तद्बहुवचनं । कस्मादित्याह । ##113.1 (9b-8)## बहूनामिति विस्तर: | बहूनां संतानवर्तिनां जीवितसंस्काराणामुत्सर्जनाधिष्ठा- नात् । न ह्येकस्य क्षणस्य उत्सर्जने ‘धिष्ठाने वा प्रयोजनमस्ति । प्रवाहेण पर- कार्या{1 ##S. MSS. and Sde-dge edition reads simply:## ? परार्थ^ ##ओर्## अर्थ^}भिनिष्पादनात् । एकस्य च क्षणस्यापीडाकरत्वात् ॥ न च कालान्तरस्थावरमि- ##113.4 (9b-9)## ति । कालान्तरस्थानशीलं कालान्तरस्थावरं अक्षणिकं । तच्चैतदायुर्द्रव्यं न भवतीति ##113.6 (9b-10)## द्योतनार्थं बहुवचनमित्येके ॥ बहुष्वेव संस्कारेष्विति सौत्रान्तिकानामयं पक्ष: | एकस्मिन्नपि क्षणे वहवस्ते संस्कारा येष्वायुरिति प्रज्ञप्ति: नैकमायुर्नाम द्रव्यम- स्ति । ते च संस्कारा: पञ्चस्कन्धस्वभावाश्चतु:स्कन्धस्वभावा वा द्रष्टव्या: | अन्यथा ##113.6 (10a-1)## हि नैव संस्कारग्रहणमकरिष्यत । एवं तु वक्तव्यमभविष्यत् भगवान् जीवि- तान्यधिष्ठाय आयूंषि उत्सृष्टवानिति ॥ मरणवशित्वज्ञापनार्थमिति । मरणे वशि- ##113.9 (10a-2)## त्वमस्तीति ॥ त्रैमास्यमेव नोर्ध्वमिति । त्रयो मासा: समाहृतास्त्रिमासं । त्रिमा- ##113.10 (10a-3)## समेव त्रैमास्यं ॥ अत्र कालाध्वनोरत्यन्तसंयोगे{2 ##Panini 2, 3, 5.##} द्वितीया भवति नोर्ध्वं त्रैमास्या- द्विनेयकार्याभावात् । सुभद्रावसानत्वात् बुद्धकार्यस्य ॥ तस्यापि संपादनार्थमि- ##113.11 (10a-4)## ति । प्रतिज्ञातसंपादनार्थम् । अन्यथा वचनमात्रं स्यादिति । {3 ##Sic MSS. According to Tib. perhaps to read: kalpavasesa iti. kalpa eka-kalpah sakalah. kalpavasesah kalpadhikah. kalpah satireka ity arthah. And Tibetan version has here the equivalent of## तस्यापि संपादनार्थमिति । प्रतिज्ञातसंपादनार्थम् । अन्यथा वचनमात्रं स्यादिति ॥}कल्पावशेष: कल्प ##13.13 (110a-5)## एक: सकल: | कल्पाधिक: कल्प: सातिरेक ityartha:{3 ##Sic MSS. According to Tib. perhaps to read: kalpavasesa iti. kalpa eka-kalpah sakalah. kalpavasesah kalpadhikah. kalpah satireka ity arthah. And Tibetan version has here the equivalent of## तस्यापि संपादनार्थमिति । प्रतिज्ञातसंपादनार्थम् । अन्यथा वचनमात्रं स्यादिति ॥} ॥ स्कन्धमरणमारयोरिति । ##113.14 (10a-6)## @020 चत्वारो मारा: | देवपुत्रमार: क्लेशमार: स्कन्धमार: मरणमारश्च । तत्र प्रथमे यामे ##113.16 (10a-7)## देवपुत्रमारो निर्जित: | द्वितीये यामे दिव्येन चक्षुषा लोकं व्यवलोक्य । तृतीये यामे क्लेशमारो निर्जित: | वैशाल्यां तु त्रैमास्यं जीवितसंस्कारानधिष्ठाय आयु:संस्कारानुत्सृष्टवान् । स्कन्धमारनिर्जयार्थमुत्सृष्टा: स्कन्धा: | तेषूत्सृष्टेषु मर्तव्यं स्यात् । अतो मरणमारनिर्जयार्थमधिष्ठिता इति वैभाषिका: ॥ निष्ठितमानुषङ्गिकं यत्प्रश्नात्प्रश्नान्तरमुपजातं ॥ ##110.3 (8a-6)## द्वेधा{1 द्वेषो ##MSS.##} द्वादश इति । द्वेधैव द्वादश एवेत्यवधार्यते । ##110.4 (8a-5)## ऋते ‘न्त्यादष्ठकाच् छ्रद्धादिकादाज्ञातावीन्द्रियपर्यन्तात् । दौर्मनस्याच्च । ##113.20 (10a-9)## जीवितेन्द्रियादेकान्तविपाकात् । अन्यानि द्वादशेन्द्रियाणि विपाकश्चाविपाकश्च ॥ ##114.2 (10a-10)## तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्नाद्यभिनिर्वृत्तानि औपचयिकानि ##114.5 (10b-1)## अविपाक: | मनोदु:खसुखमिति विस्तर: | यानि मनआदीनि कुशलक्लिष्टानि । तानि अविपाक: | यानि च यथायोगमैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभा- वानि अव्याकृतानि । तानि अविपाक: | यथायोगमिति विशेषणं ऐर्यापथिकादीनां मानसत्वेन दु:खेन्द्रियासंभवात्सुखसौमनस्ययोश्च क्वचिदसंभवात् । तत्र कामधातावैर्याप- थिकं मनैन्द्रियं तत्संप्रयुक्ते च सौमनस्योपेक्षेन्द्रिये अविपाक: | रूपधातावैर्यापथिकं मनैन्द्रियमविपाक: | वेदनेन्द्रियं च तत्संप्रयुक्तं यथाभूमि । नैर्माणिकं पञ्चभूमिकं । तत्र @021 चोपेक्षेन्द्रियमेवाविपाक: | ऐर्यापथिकशैल्पस्थानिकनैर्माणिकानि नित्यमुपेक्षेन्द्रियेण संप्रयुक्तानीति भदन्तानन्तवर्मा{1 भदंतानंतधर्मा ##MSS.##} | शेषाणि विपाक इति । कुशलक्लिष्टैर्यापथिकशैल्प- स्थानिकनैर्माणिकस्वभावेभ्यो मनैन्द्रियादिभ्यो ‘न्यानि मनैन्द्रियादीनि विपाकजानि विपाक: | शेषाण्यविपाक इति सिद्धमिति । जीवितेन्द्रियं द्वादश चक्षुरादीनि हित्वा तदवधारणादेव शेषाण्यविपाक इति सिद्धं । कतमानि पुनस्तानि । दौर्म- नस्येन्द्रियं न विपाक: कुशलाकुशलत्वात् । तथा हि वक्ष्यति । तत्त्वेकं सविपाकम् इति{2 ##Karika II, 11a.##} || श्रद्धादि अष्टकं कुशलम् इति{3 ##Karika II, 12a.##} अविपाक: | विपाको ‘व्याकृतो धर्म: सत्त्वाख्य इति{4 ##Karika II, 58a b.##} विपाकलक्षणाभावात् ॥ यदि दौर्मनस्येन्द्रियं न विपाक इति । अनेनागमविरोधं दर्शयति ॥ संप्रयोगवेद- ##114.13 (10b-4)## नीयतामधिकृत्येति । वेदनीयं वेदना । दौर्मनस्यं वेदनीयमस्मिन्निति दौर्मनस्यवेदनीयं कर्म{5 क: ##MSS.##} ॥ सौमनस्योपेक्षावेदनीये अपीति । संप्रयोगमात्रवचनाद्दौर्मनस्यवत् सौमनस्योपेक्षे ##114.17 (10b-6)## अपि न विपाक: प्राप्नुत इति परस्याभिप्राय: ॥ संप्रयोगे ‘पि न दोषो विपाके ##114.19 (10b-7)## ‘पीति । सौमनस्यं वेदनीयं अस्मिन्सौमनस्यवेदनीयं कर्म । तथा सौमनस्यं विपाकत्वेन वेदनीयमस्य सौमनस्यवेदनीयं कर्मेति ॥ अगत्या ह्येतदेवं गम्येतेति । यदि दौर्मनस्यं युक्त्या परिच्छिन्नं न विपाक इति । तत एवमगत्याख्यायेत संप्रयोगवेदनीयतामधिकृ- त्योक्तमिति । तेनाह । का पुनरत्र युक्तिर्दौर्मनस्यं न विपाक इति । अथ वा अग- ##115.1 (10b-8)## त्या ह्येतदेवं गम्येत क्वचित्संप्रयोगवेदनीयता क्वचिद्विपाकवेदनीयतेति । ब्रूयास्त्वं सर्व- @022 त्रैव तर्हि संप्रयोगवेदनीयतेति । अत एतदन्तराभिप्रायमभिसमीक्ष्याह । का पुनरत्र युक्ति- दौर्मनस्यं न विपाक इति । दौर्मनस्यं हीति । अनिष्टचिन्तनादिकै: परिकल्पविशेषै- ##115.4 (10b-9)## रुत्पाद्यते च [व्युत्पाद्यते ca]{1 ##Sic MSS. To be left out as Tib.##} व्युपशाम्यते च । सौमनस्यमप्येवमिति । परिकल्प- ##115.10 (11a-3)## विशेषैरिष्टचिन्तनादिभिरुत्पाद्यते च व्युपशाम्यते च ॥ वीतरागादीनां तर्हीति । यस्माद्वीतरागादीनां दौर्मनस्यं व्यावर्तते । न हि चक्षुरादिको विपाकभूतो वीतरागा- दीनां व्यावर्तते । दौर्मनस्यं तु व्यावर्तते । वचनात् दौर्मनस्येन कामवीतरागो ‘सम- न्वागत इति{2 ##17a 6.##} | सूत्रे ‘प्युक्तं । अवीतरागस्य द्विशल्या वेदनोक्ता कायिकं दु:खं प्रतिसं- वेदयते चैतसिकं च दौर्मनस्यमिति वचनात् । वीतरागस्य च एकशल्या कायिकमेव ##115.12 (11a-4)## दु:खं प्रतिसंवेदयत इति ॥ सौमनस्यमप्येषामिति विस्तर: | वीतरागाणामव्याकृतं विपाकरूपं सौमनस्यं कीदृशं स्यात् । समापत्तिसंगृहीतं तेषां सौमनस्यं संभवति । तच्च ##115.13 (11a-5)## कुशलत्वान्न विपाक: | अतो वक्तव्यं कीदृशं तेषां सौमनस्यं विपाक इति । यादृशं ##115.14 (11a-6)## तादृशमस्त्विति । अपरिच्छिद्यमानमपि तदस्त्येवेति दर्शयति । तस्यास्ति विपाकाव- काशो न दौर्मनस्यस्य । सर्वथाप्यसमुदाचारात्समापत्त्यवस्थायामप्यसमापत्त्यवस्था- ##115.16, 19, (11a-7,8)## यामपीत्यतो न विपाक इति सिद्धं ॥ मनैन्द्रियमुभयोरुभयस्येति । उभयो: सुग- तिदुर्गत्यो: | उभयस्य कुशलाकुशलस्य । विपाक इत्यधिकार: ॥ इदमुत्सृष्टं जीवि- तेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाक इति{3 ##11a 7.##} | तत्र कथमुभयव्यञ्जनं असाधुसम्मतं ##116.3 (11a-10)## कुशलस्य विपाक इत्याह । सुगतावुभयव्यञ्जनस्याकुशलेन तत्स्थानप्रतिलम्भ इति । स्थानमस्य भ्रष्टमतो ‘स्याकुशलेन प्रतिलम्भो विप्रयुक्तो धर्म: | उभयं तु व्यञ्जनं कुशलस्यैव विपाक इत्यभिप्राय: ॥ ##110.5 (11b-3)## तत्त्वेकं सविपाकन् ##116.8 (11b-5)## इति । तदेकं मविपाकमेवेत्यर्थ: | तेनाह । तुशब्द एवकारार्थो भिन्नक्रमश्चेति । भि- @023 न्नस्थान इत्यर्थ: | तदेकं सविपाकं त्विति हि क्रमो न भिन्न: स्यात् । श्लोकबन्धानुगुण्येन त्वेवमुक्तं । न हि तदव्याकृतमिति । सविपाकमेवेत्यवधारणे युक्तिं दर्शयति । द्वे हि ##116.10 (11b-7)## वस्तुनी अविपाके इष्येते{1 इष्यते ##MSS.##} | अव्याकृतमनास्रवं च । विकल्पविशेषोत्पाद्यत्वान्न तद- व्याकृतं । असमाहितत्वाच्च नानास्रवं । अव्याकृतं हि पूतिबीजवन्न विपाकदानाय समर्थं । अनास्रवं तु तृष्णानभिष्यन्दितत्वान्नालं विपाकदानायानभिष्यन्दितसारबीजवत् । पारिशेष्यादकुशलं वा तद्भवेत्कुशलसास्रवं वा । अत: सविपाकमेव नास्त्यविपाकं दौर्मनस्यं ॥10॥ दश द्विधा ##110.6 (11b-1)## इति । दशैव द्विधा । द्विधैव च दशेत्यवधारणं । द्विधेति सविपाकाविपाकानि । मनो ‘न्यवित्तिश्रद्धादीनि च ##116.15 (11b-3)## इति । मनश्च अन्यवित्तयश्च श्रद्धादीनि चेति । वित्तिर्वेदना । अन्यग्रहणेन दौर्मनस्य- ##117.1 (11b-10)## वर्जितं गृह्यते दौर्मनस्यस्योक्तत्वात् । श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा: | गृह्यन्त इति अधिकृतं ॥ अन्यदविपाकमिति । यथोक्तदौर्मनस्याद्यवधारणात् जीवितं ##117.11 (12a-2)## रूपाणि च सप्तेन्द्रियाणि आज्ञास्यामीन्द्रियादीनि च त्रीण्यविपाकानीति सिद्धं । अव्याकृतत्वात् अनास्रवत्वाच्च यथाक्रमं ॥ अष्टकं कुशलम् ##116.16 (12a-5)## इत्यष्टकं कुशलमेवेत्यवधारणं ॥ द्विधा दौर्मनस्यम् इति । द्विधैव दौर्मनस्यं दौर्मनस्यमेव च द्विधेति अवधारणं । द्विधेति कुशलं चाकु- ##117.15 (12a-8)## शलं च । अन्यदपि द्वैधमस्ति । कुशलं चाव्याकृतं च । अकुशलं चाव्याकृतं चेति । @024 तत्कथमिदमवधार्यते कुशलं चाकुशलं चेति । व्याख्यानतो विशेषप्रतिपत्ति: | अथ वा दौर्मनस्यं सविपाकमेवेति निर्धारितं । तस्मादिदमेव द्वैधं भवति नान्यत् ॥ ##116.17 (12a-5)## अन्या च वित्तिर् इति । दौर्मनस्यवर्ज्यं वेदनाचतुष्टयं तस्योक्तत्वात् । त्रेधा{1 त्रिधेति ##MSS.##} इति । कुशलाकुशलाव्याकृतानि । त्रय: प्रकारास्त्रेधा । द्वित्र्योश्च धमुञ् एधा- cceti{2 ##Simply## edhA ##MSS. See Panini 5, 3, 45 & 46.##} त्रेधेत्येधाशब्दव्युत्पत्ति: | अलोभादिसंप्रयुक्तानि कुशलानि । लोभादिसंप्रयु- क्तानि अकुशलानि । अतो ‘न्यान्यव्याकृतानि । अन्यदेकधा ##117.16 (12a-9)## इति । जीविताष्टममन्यदेकधैवेत्यवधार्यते । अव्याकृतमेवेत्यर्थ: | एतदर्थं च पुनरस्य करणं । अन्यथा ह्यकुशलमेव कुशलाव्याकृतमेवाकुशलाव्याकृतमेव वा तत्संभाव्यते । तस्मादभीप्सितैकधात्वप्रसिद्ध्यर्थं पुनरुच्यते । यस्यैकधात्वं संभवति तद्भवति । किं च संभवत्यव्याकृतत्वमिति ॥11॥ ##118.1 (12b-1)## कामाप्तममलं हित्वा ##118.7 (12b-3)## इति । अमलमेव हित्वा कामाप्तं भवति । तद्ध्यप्रतिसं{3 तेद्व्यप्र^ ##N,## तद्व्यप्रतिसंप्रयु ##C,## तध्यप्रतिसंप्रयु ##T.##}युक्तमेवेति अधातुपतित- मेवेत्यर्थ: ॥ ##118.2,3 (12b-1)## रूपाप्तं स्त्रीपुमिन्द्रिये @025 इति विस्तर: | स्त्री च पुमांश्च स्त्रीपुमांसौ । समासान्ते{1 ^तो ##MSS.##} विधिरनित्य इति परिभा- षया समासान्तो न भवति । तयोरिन्द्रिये स्त्रीपुमिन्द्रिये ॥ दु:खे च इति । दु:खवेदनास्वभावे इन्द्रिये दु:खदौर्मनस्ये इत्यर्थ: | ते स्त्रीपुमिन्द्रिये दु:खदौर्म- नस्ये अमलं चेहानुवर्तमानं हित्वा । शेषं रूपाप्तमिन्द्रियं भवति ॥ क्वोच्यन्त इति पृष्टे ##118.13 (12b-7)## सूत्रं दर्शयति । अस्थानमनवकाश इति विस्तर: | अत्र सूत्र इत्यभिप्राय: ॥ अन्य: ##118.16 (12b-8)## पुरुषभावो ‘स्ति य: कामधातौ पुरुषाणां भवतीति । स्तनादिसंस्थानस्वराचारा- न्यथात्वं ॥ दु:खेन्द्रियं नास्तीति आश्रयस्याच्छत्वात् तदभिघातजं नास्ति । अकुश- ##118.17 (12b-9)## लाभावाच्च विपाकजं च नास्ति ॥ दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसंतानत्वा- ##119.1 (12b-10)## दिति । यस्माच्च शमथेन समाधिना प्रतिघविगमात् रौक्ष्यं संताने नास्ति । तस्माद्दौर्म- नस्येन्द्रियं नास्ति । आघातवस्त्वभावाच्चेति । आघात: कोप: | तस्य वस्तु विषय: आघातवस्तु । नव चाघातवस्तूनि । अनर्थं मे अकार्षीत् करोति करिष्यति चेत्या- घातवस्तुत्रयं । मित्रस्य मे अनर्थमकार्षीत् करोति करिष्यति अपरमाघातवस्तुत्रयं । अमित्रस्य मे अर्थमकार्षीत् करोति करिष्यति चेत्यपरमाघातवस्तुत्रयम् । इत्येषां नवानामाघातवस्तूनामभावात् विषयकृतमपि दौर्मनस्यं नास्ति । न केवलं हेतुकृतं नास्तीति दर्शयति । हेतुकृतं हि तद्यत्स्वसंतानप्रतिघकृतं । प्रत्ययकृतं च तद्य- न्नवाघातवस्तुकृतमिति ॥ सुखे चापोह्य रूपि च ##118.4 (12b-2)## इति । चशब्देन पूर्वोक्तमनुकष्यते । तेनाह । स्त्रीपुमिन्द्रिये दु:खे च अमलं च ##119.3 (13a-1)## हित्वेति वर्तत इति । सुखे इति । सुखवेदनास्वभावे सुखसौमनस्ययेन्द्रिये । रूपीन्द्रियं चक्षुरादि ॥12॥ @026 ##119.13 (13a-7)## वित्तित्रयं सुखसौमनस्योपेक्षा इति । सुखेन्द्रियं यत्तृतीयध्यानभूमिकं दर्शन- हेयानुशयसंप्रयुक्तं तद्दर्शनहेयं तत्रैव । अतो ‘न्यत्सास्रवं पञ्चविज्ञानकायिकं च कामा- वचरं प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यं । अनास्त्रवं तु सुखेन्द्रि- यमहेयं । सौमनस्यं दर्शनहेयसंप्रयुक्तं दर्शनहेयं । अतो ‘न्यत्सास्रवं भावनाहेयं । अनास्रवमहेयं । उपेक्षेन्द्रियं तु सर्वगमिति सुगमं ॥ ##119.10(13a-5)## द्विहेया दुर्मनस्कता{1 ^स्कृते^ ##MSS.##} इति । दौर्मनस्ययोगाद्दुर्मनस्क: | तद्भावो दुर्मनस्कता । दौर्मनस्यमित्यर्थ: | यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेश: | शदभिधाने त्वतलाविति{2. tal ##denotes a Taddhita-suffix ta (ta f.).##} लक्षणात् । तद्दर्श- नहेयसंप्रयुक्तं दर्शनहेयम् । अतो ‘न्यद्भावनाहेयं । नाहेयं असमाहितत्वात् ॥13॥ ##120.9(13b-3)## कामेष्वादौ विपाकौ द्वे लभ्येते इति । कामप्रधानत्वात् कामधातु: काम इति निर्दिश्यत इति{3. ##14a 1.##} वक्ष्यते । अण्ड- जजरायुजसंस्वेदजइ: सत्त्वै: कामधातावादौ प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते कायेन्द्रियं जीवितेन्द्रियं च । कस्मात् । प्रतिसंधिकाले मनौपेक्षेन्द्रिययोरवश्यं ##120.13(13b-5)## क्लिष्टत्वात् । उपपत्तिभव: क्लिष्ट: सर्वक्लेशै: स्वभूमिकैर् इति{4. ##करिक III, 38b c##} वचनात् । चक्षुरादीनां च तस्यामवस्थायामविद्यमानत्वात् ॥ ##120-10(13b-3)## नोपपादुकैर् इति अपवाद: | अविशेषितत्वाद्धि उपपादुकैरपि तथैव द्वे एव लभ्येयातामिति @027 प्रसङ्ग: | तस्मादयं प्रतिषेध: | किमुपपादुकैस्ते द्वे नैव लभ्येते । लभ्येते न तु द्वे एव । तेनाह तै: षड्वा इति विस्तर: | यद्यव्यञ्जना भवन्ति यद्यविद्यमानस्त्रीपुरुषेन्द्रिया: यथा प्राथमक- ##121.2 (13b-7)## ल्पिका इति । युगाद्युत्पन्ना: प्रागासन् रूपिवत्सत्त्वा इति{1. ##करिक III, 96a.##} वचनात् । कतमानि षट् । चक्षुरादीनि पञ्च जीवितं च षष्ठमिति ॥ यथा ##121. 5 (13b-9)## देवादिष्विति । आदिशब्देन नारकादयो ‘पि गृह्यन्ते । अन्तराभवोपपत्तिभवप्रतिसंध्य- वस्थायां तानि प्रथमतो लभ्यन्ते ॥ किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्तीति । ##121.6 (13b-10)## निहीनोभयव्यञ्जनोत्पत्ति: | विशिष्टा चोपपादुका योनि: | कथमनयो: समायोग इति चोदनाभिप्राय: ॥ रूपप्रधानत्वाद्रूपाणीति रूपधातुर्निर्दिश्यते । रूपप्रधानत्वादिति ##121.11(14a-1)## रूपाणां स्वच्छत्वात् भास्वरत्वादित्यर्थ: | अथ वा न कामगुणप्रधानो रूपधातु: | किं तर्हि रूपमात्रप्रधान: | नाप्यारूप्यधातुवत् अरूपप्रधान इति । सूत्रे ‘प्युक्तमि- ##121.12(14a-2)## ति । सूत्रे ‘प्येवं दृष्टं न मदुपज्ञमेवैतदिति दर्शयति । ये ‘पि ते शान्ता वि- मोक्षा अतिक्रम्य रूपाण्यारूप्या: | ते ‘प्यनित्या अध्रुवा अनाश्वासिका विपरि- णामधर्माण इति विस्तर: | अव्यञ्जनैरुपपादुकैरिति प्राथमकल्पिकै: ॥ समाप- ##121.16 (14a-3,4)## त्तितश्च परत्वादिति । यस्मात्पूर्वं रूपसमापत्ति: पश्चादारूप्यसमापत्ति: | तस्माद्रूप- धातोरुत्तर आरूप्यधातु: | उपपत्तितश्च प्राधानतरत्वादिति । यस्माच्चोपपत्तित: प्रधानतर: रूपधातोरारूप्यधातु: | बहूनि कल्पसहस्राणि तत्रातिप्रशान्तो विपा- को भवति । अतो ‘प्यसावुत्तर: | न तूपपत्तिदेशत: | आरूप्यधातुरस्थान इति{2 ##K. III, 3a.##} वचनात् ॥14॥ @028 ##122.5(14a-7)## निरोधयत्युपरमन्न् ##122.7 (14a-9)## इति । म्रियमाण आरूप्यधातावेतान्येव त्रीणीन्द्रियाणि निरोधयति । साप- वादं चैतद्वेदितव्यं । शुभे सर्वत्र पञ्च च इति{1. ##करिक II, 16d.##} वचनात् ॥ ##122.5 (14a-7)## रूपे ‘ष्टाव् ##122.9 (14a-10)## इति । रूपधातौ अष्टावेतान्येव । सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत् । सकृत्समग्रे- ##122.10 (14b-1)## न्द्रियमरणात् । अत एवाह । सर्वे ह्युपपादुका: समग्रेन्द्रिया उपपद्यन्ते म्रि- यन्ते चेति ॥ ##122.6 (14a-7)## कामे दश नवाष्टं वा ##122.12 (14b-2)## इति । उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति यदि समग्रपञ्चेन्द्रियो भवति । ##122.13 (14b-3,4)## एकव्यञ्जनो नव । अव्यञ्जनो ‘ष्टौ । यदि तु विकलेन्द्रियो ‘न्धो बधिरो वा भवति । तदा तदिन्द्रियं परिहार्यं ॥15॥ सापवादं चैतत्सर्वकामधातावेव वेदितव्यं । तदपवादमाह । ##122.16 (14a-8)## क्रममृत्योस्तु चत्वारि ##123.5 (14b-6)## इति ॥ न ह्येषां पृथग्निरोध इति । नः येषां कामधातावन्योन्यं विरहय्य निरोधो ‘स्तीत्यभिप्राय: ॥ ##122.17 (14a-8)## शुभे सर्वत्र पञ्च च इति । सर्वस्य पूर्वोक्तस्य मरणविधेर् निरोधयत्युपरमन्नारूप्ये जीवितं मन @029 इति{1.##करिक II, 15ab.##} एवमादेरपवाद: | त्रिविधं हि मरणचित्तं संभवति । क्लिष्टमव्याकृतं कुशलं च । तत्र क्लिष्टाव्याकृतचितस्योत्सर्गन्यायेन मरणविधिरुक्त: | कुशलचित्तस्य तु ##123.8 (14b-7)## मरणे श्रद्धादय: पञ्चाधिका: प्रक्षेप्तव्या: | एषां हि श्रद्धादीनां कुशले चेतसि अवश्यं भाव: | तेन यत्र त्रीण्युक्तानि तत्राष्टौ । यत्राष्टौ तत्र त्रयोदश । यत्र ##123.10 (14b-9)## दश तत्र पञ्चदश । यत्र नव तत्र चतुर्दश{2. ^शी ##MSS.##} | यत्र पुनरष्टौ तत्र त्रयोदश । यत्र चत्वारि तत्र नवेति विस्तरेण गणनीयं । रूपारूप्यधात्वोर्नास्ति क्रममरणं ॥ ##123.12 (14b-10)## इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्त इति । इन्द्रियप्रकरणे इह क्रिय- माणे सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषा: कारित्रविशेषा वा विचार्यन्त इत्येके व्या- चक्षते । अपरे तु व्याचक्षते । इन्द्रियप्रकरणे इन्द्रियस्कन्धके{3. ##63a 9 एत् seq.).##} सर्व इन्द्रियधर्मा अवस्था- विशेषा: कारित्रविशेषा वा विचार्यन्ते । तेनेहापि ते विचार्यन्ते । तत्प्रत्यासत्वात् अस्य शास्त्रस्येत्यभिप्राय: ॥ नवाप्तिरन्त्यफलयोर् ##123.1 (15a-2)## इति । नवभिरिन्द्रियैराप्तिर्नवाप्ति: | कस्य । अन्त्यफलयो: | अन्ते{4. अन्त्ये ##NT.##} भवे अन्त्ये । अन्त्ये फले अन्त्यफले । तयो: | के पुनरन्त्ये । स्रोतआपत्तिफलं अर्हत्त्वफलं च । यथा दण्डस्य ##123.16(15a-4)## द्वावन्तौ भवत: | एवं पंक्त्यवस्थितानां चतुर्णां फलानां स्रोतआपत्तिफलं अर्हत्त्वफलं चान्ते भवत: | सकृदागामिफलं अनागामिफलं च मध्ये भवत: | तयोरन्त्ययो: फलयोर्नव- ##123.17 (15a-5)## भिरेवेन्द्रियै: प्राप्ति: | कतमैर्नवभिरित्याह । श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्ननौपे- ##123.19 (15a-6)## क्षोन्द्रयाभ्यां चेति नवभिरिति ॥ तत्रैवमभिसमयक्रम: | दु:खे धर्मज्ञानक्षान्ति: | दु:खे धर्मज्ञानं । दु:खेऽन्वयज्ञानक्षान्ति: | दु:खेऽन्वयज्ञानं । समुदये धर्मज्ञानक्षान्ति: | समुदये धर्मज्ञानं । समुदयेऽन्वयज्ञानक्षान्ति: | समुदयेऽन्वयज्ञानं । निरोधे धर्मज्ञानक्षान्ति: | निरोधे @030 धर्मज्ञानं । निरोधेऽन्वयज्ञानक्षान्ति: | निरोधेऽन्वयज्ञानं । मार्गे धर्मज्ञानक्षान्ति: | मार्गे धर्म- ज्ञानं । मार्गे ‘न्वयज्ञानक्षान्ति: | मार्गेऽन्वयज्ञानमिति षोडश क्षणा अभिसमय इत्युच्यन्ते । तत्र दु:खे धर्मज्ञानक्षान्तिर्यावन्मार्गेऽन्वयज्ञानक्षान्तिरिति पञ्चदश क्षणा दर्शनमार्ग: | अदृष्टदृष्टेर्दृङ्मार्गस्तत्र पञ्चदश क्षणा इति{1. ##करिका VI, 31a b.##} वचनात् । तच्चाज्ञास्यामीन्द्रियमित्युच्यते । मार्गेऽन्वयज्ञानं तु षोडश: स भा- वनामार्ग: | तत: प्रभृत्या वज्रोपमसमाधेर्यावाननास्रवो मार्ग: सर्वो ‘सौ भावनामार्ग: | तच्चाज्ञेन्द्रियमित्युच्यते । क्षयज्ञानात्प्रभृति सर्वो ‘नास्रवो मार्गो ‘शैक्षमार्ग: | तच्चाज्ञाता- वीन्द्रियमित्युच्यते । तत्र स्रोतआपत्तिफलं मार्गेऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते । श्रद्धादीनि चात्र पञ्चेन्द्रियाणि अवश्यं भवन्ति{2. ^वंतीति ##MSS. But Tib. has no iti.##} | तस्या अवस्थाया: कुशलत्वात् । आज्ञास्या- मीन्द्रियस्यभावा चासौ मार्गेऽन्वयज्ञानक्षान्तिर्वर्तमाना । मनैन्द्रियं च तत्संप्रयुक्तं{3. संयुक्तं ##MSS.##} भवति । उपेक्षन्द्रियं चावश्यं अनागम्या{4. समागम्य^ ##MSS.##}श्रयत्वात् । अनागम्यस्य च उपेक्षेन्द्रियसंप्रयुक्तत्वात् । मार्गे- ‘न्वयज्ञानं तु अस्यामवस्थायामाज्ञेन्द्रियस्वभावं उत्पादाभिमुखं वर्तते । तेन श्रद्धादिभि: पञ्चभिराज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनौपेक्षेन्द्रियाभ्यां चेति तत्फलं नवभि: प्राप्यते ॥ ##124.4(15a-7)## उभाभ्यां हि तस्य प्राप्तिरिति । आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमुक्ति- ##124.5 (15a-8)## मार्गेण {5. वा^ ##N.##}चाज्ञेन्द्रियस्वभावेन तस्य प्राप्ति: | विसंयोगप्राप्तेरावाहकसंनिश्रयत्वात् यथाक्रमं । तस्या विसंयोगप्राप्तेरानन्तर्यमार्गस्यावाहकत्वात् जनकत्वात् । विमुक्ति- मार्गस्य च तस्या सन्निश्रयत्वात् । आधारत्वादित्यर्थ: | द्वाभ्यां चौरनिष्कासनकपाटपि- धानवत् । यथा हि द्वयोर्मनुष्ययो:{6. ^र्मन्तरयो: ##N,## ^र्नत्तर्य्ययो: ##T.##} एकेन चौरो निष्कास्यते । द्वितीयेनास्य कपाटं पि- धीयते । तथानन्तर्यमार्गेण विसंयोगप्राप्तिरावाह्यते । क्लेशप्राप्तिमादाय निरोधात् । विमु- @031 क्तिमार्गेणाधार्यते । विसंयोगप्राप्तिसहोत्पादात् ॥ अर्हत्त्वस्य पुन: श्रद्धादिभिराज्ञास्या- मीन्द्रियवर्ज्यैरिति । वज्रोपमसमाध्यवस्थायामर्हत्वफलं प्राप्यते । श्रद्धादीनि मनै-##124.6 (15a-9)## न्द्रियं च पूर्ववत् । वज्रोपमसमाधिकलापस्तस्यामवस्थायामानन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमान: | सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमत् । यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते सुखेन्द्रियं तत्र वर्तमानं । अथ प्रथमं द्वितीयं ध्यानं निश्रित्य तत्र सौमनस्येन्द्रियं । अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनानां अन्यतमं निश्रित्य तत्रोपेक्षेन्द्रियं वर्तमानं । क्षयज्ञानकलापस्तु अस्यामवस्थायां विमुक्तिमार्ग आज्ञातावी- न्द्रियस्वभाव उत्पादाभिमुखोभवति । तेन श्रद्धादिभि: पञ्चभिराज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति । तत्फलं नवभि: प्राप्यते । ##124.9 (15a-10)## आनन्तर्यविमुक्तिमार्गाभ्यां तत्प्राप्तिरिति पूर्ववद्व्याख्यानं ॥ सप्ताष्टनवभिर्द्वयो: | ##123.2 (15a-2)## प्राप्तिरिति वाक्यशेष: ॥ प्रत्येकमिति विस्तर: | सकृदागामिफलस्य सप्ताभरष्टाभि- ##124.10(15b-2)## र्नवभिर्वा प्राप्ति: | एवमनागामिफलस्य । तत्प्रतिपादयन्नाह । सकृदागामफलं ##124.12(15b-3)## तावद्यद्यानुपूर्वक: प्राप्नोति । स च{1. ^र्व ##C.##} लौकिकेन मार्गेणेति । लौकिको मार्ग: शान्ताद्युदाराद्याकार: | शान्ताद्युदाराद्याकारा उत्तराधरगोचरा इति{2. ##करिक VI, 50ब्च्द्.##} वचनात् । तेनोत्तरां भूमिं शान्तत: प्रणीतत: नि:सरणतश्चेह योगी पश्यति । अधरामौदारिकतो दु:खिलत: स्थूलभित्तिकतश्च पश्यति । स चायं चतु:प्रकारो वर्ण्यते । प्रयोगमार्ग आनन्तर्यमार्गो विमुक्तिमार्गो विशेषमार्गश्च । तत्र प्रयोगमार्गो यत आनन्तर्य- मार्ग उत्पद्यते । स पुनर्येन क्लेशान्प्रजहाति । विमुक्तिमार्गो ‘प्यानन्तर्यमार्गादनन्तरमुत्प- @032 द्यते । क्लेशप्रहाणप्राप्तेराधारक: | विशेषमार्गस्तत उच्चं विशिष्टो मार्ग: | तेन मार्गेण नव- प्रकारा: क्लेशा: प्रहेया: | अधिमात्राधिमात्रो ‘धिमात्रमध्यो ‘धिमात्रमृदु: मध्याधिमात्रो मध्यमध्यो मध्यमृदु: मृद्वधिमात्रो मृदुमध्यो मृदुमृदुश्चेति । तद्यदि पृथग्जन: प्रजहाति दर्शनभावनाहेयान् क्लेशान्मिश्रीकृत्य । तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रज- हाति । मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति । एवं यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजाहाति । आर्यस्तु भावनाहेयानेव क्लेशांस्तथैव नवधा कृत्वा प्रजाहाति । दर्शनहेयानां दर्शनमार्गेण प्राक्प्रहीणत्वात् । लोकोत्तरस्तु भावनामार्गस्तथैव षोडशाकार: अनित्याद्याकारभेदात् । स चापि तथैव प्रयोगादिमार्गभेदाच्चतुर्भेद: | इहापि मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गा- भ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति । एवं यावदधिमात्राधिमात्राभ्यामानन्तर्य- विमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति । एष लौकिकलोकोत्तरयोर्मार्गयोर्दि- ङ्मात्रनिर्देश: | तत्सकृदागामिफलमानुपूर्वकेण वा लभ्येत भूयोवीतरागेण वा । तत्रानुपू- र्विको य: स्रोतआपत्तिफलं प्राप्य क्रमात्सकृदागामिफलं प्राप्नोति । कश्चासौ । य: सक- लवन्धन एकप्रकाराद्युपलिखितो वा यदि न षष्ठप्रकारोपलिखितो नियाममवक्राम- ति । षोडशे चित्तक्षणे स स्रोतआपन्नो भवति । स भावनाहेयस्यैकस्य यावत्षष्ठस्यैव वा प्रकारस्य प्रहाणाय शमथचरितत्वात् लौकिकमपि मार्गमुत्पादयति । स षष्ठप्रकारे ##124.13(15b-3)## प्रहीणे सकृदागामिफलं प्राप्नोति । तस्य फलस्य सप्तभिरिन्द्रियै: प्राप्ति: | श्रद्धादि- भि: पञ्चभिर्मनैन्द्रियेण उपेक्षेन्द्रियेण च सप्तमेनानागम्यनिश्रयत्वात्{1. ^नि:श्रयत्वात् ##MSS.##} | अथ लो- ##124.14(15b-4)## कोत्तरेण मार्गेण तस्याष्टाभिरिन्द्रियै: प्राप्ति: | तैरेवाज्ञेन्द्रियेण चाष्टमेन । तान्येव ##124.16(15b-5)## हि श्रद्धादीनि सप्तेन्द्रियाणि आज्ञेन्द्रियाख्यां लभन्ते । अनास्रवत्वात् । अथ भूयोवीतराग इति । यो लौकिकेन मार्गेण पृथग्जनावस्थायां षट्प्रकारोपलिखितो ‘भूत् । स भूयोवीत- राग इत्युच्यते । भूयसा प्रकारेण वीतराग इति कृत्वा । स यदि सकृदागामिफलं प्राप्नो- @033 ति । कथं स{1. च ##MSS.##} प्राप्नोति इति । अभिसमयक्रमेण पूर्वोक्तेन मार्गेऽन्वयज्ञानावस्थायां{2. ^ज्ञानक्षांत्यव^ ##MSS.(!)## } प्राप्नोति । तस्य नवभिर्यथैव स्रोतआपत्तिफलस्य । श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यै: | मन- उपेक्षेन्द्रियाभ्यां चेति पूर्ववत् व्याख्यानं । अयं हि स्रोतआपत्तिफलं अप्राप्यैव षोडशे क्षणे सकृदागामी भवति । अनागामिफलं यद्यानुपूर्वक: प्राप्नोतीति । इहानुपूर्वको य: ##124.19 (15b-6)## स्रोतआपत्तिफलं सकृदागामिफलं च । प्राप्य अनागामिफलं प्राप्नोति । यो वा भूयोवी- तरागो भूत्वा स्रोतआपत्तिफलमलब्धैव सकृदागामिफलमेव च लब्ध्वानागामिफलं प्रा- प्नोति । स च यदि लौकिकेन मार्गेण प्राप्नोति । तस्य सप्तभिरिन्द्रियै: प्राप्ति: | यथा सकृदागामिफलस्यानुपूर्विकीयस्येत्यभिप्रेतं । श्रद्धादिभि: पञ्चभिर्मनौपेक्षे- ##125.1 (15b-7)## न्द्रियाभ्यां चेत्यर्थ: ॥ अथ लोकोत्तरेणा मार्गेण तस्याष्टाभिस्तथैवेति । यथा सकृदा- गामिफलस्यैवाष्टाभिरित्यर्थ: | आज्ञेन्द्रियमष्टमं भवतीति ॥ अथ वीतराग इति । काम- धातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे प्रहीणे । प्रथमादपि वा ध्यानाद्या- वंदाकिंचन्यादपि वा वीतरागो यो ‘नागामिफलं प्राप्नोति । तस्य नवभि: प्राप्ति: | यथा स्रोत आपत्तिफलस्य । स्रोत आपत्तिफलस्य हि दर्शनमार्गेण प्राप्ति: | अस्य च दर्शन- मार्गेणैव प्राप्तिरिति तुल्यत्वम् । अयं तु विशेष: | सुखसौमनस्योपेक्षेन्द्रियाणान- ##125.4 (15b-8)## न्यतमं भवति निश्रयविशेषादिति । यदि तृतीयं ध्यानं निश्रित्य{3. निसृत्य ##MSS.##} नियाममवक्रा- मति । सुखेन्द्रियं तत्र भवति । अथ प्रथमद्वितीये ध्याने निश्रित्य{3. निसृत्य ##MSS.##} सौमनस्येन्द्रियं तत्र भव- ति । अथानागम्यध्यानान्तरचतुर्थध्यानानामन्यतमं निश्रित्य उपेक्षेन्द्रियं तत्र भवतीति । यदाप्ययमानुपूर्विक इति विस्तर: | यदाप्ययमधिगतपूर्वफल आनुपूर्विकस्तीक्ष्णेन्द्रिय: | ##125.6(15b-10)## स नवमे विमुक्तिमार्गे ध्यानं प्रविशति मौलं लौकिकेन मार्गेण । तदाप्यष्टा- ##125.7 (16a-1)## भिरिन्द्रियैरनागामिफलं प्राप्नोति । तत्र मौलध्यानसंगृहीतो विमुक्तिमार्गो भवति । तत्र च सौमनस्येन्द्रियं । आनन्तर्यमार्गस्त्वनागम्यसंगृहीत एव । यदि न प्रविशति । तत्र @034 चोपेक्षेन्द्रियमेव नान्यथा । तस्य प्राप्तिरष्टाभि: श्रद्धादिभि: पञ्चभिर्मन उपेक्षासौमनस्येन्द्रि- ##125.11 (16a-2)## यैश्चेति । उभाभ्यां च तस्य प्राप्तिरिति । आनन्तर्यविमुक्तिमार्गाभ्यां चौरनिष्कास- ##125.12 (16a-3)## नकपाटपिधानवदिति{1. ##13a 2.##} व्याख्यातमेतत् ॥ अथ लोकोत्तरेण प्रविशतीति । स एव आनुपूर्विकस्तीक्ष्णेन्द्रियो वेदितव्यो ‘धिकारानुवृत्ते: | तस्य नवभिरिन्द्रियै: प्राप्ति: | तैरेवेदानीमुक्तैरिन्द्रियै: आज्ञेन्द्रियेण च नवमेन । तान्येव हि इन्द्रियाणि अनास्र- वत्वादाज्ञेन्द्रियाख्यां लभन्ते ॥ इदमिह चोद्यते । कस्मादानुपूर्विक एवमुक्तो न पुनर्वीतरागपूर्वी । न हि वीतरागपूर्वी अनागम्यनिश्रयेण दर्शनमार्गमुत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं ध्यानं प्रविशति । तत्राधिगते ‘नादरात् । आनुपूर्विको हि मौलध्यानार्थी तस्यानधिगतपू- र्वत्वात् । तस्मादस्ति संभवो यदसौ मौलमेव प्रविशति । वीतरागपूर्वी तु चतु:सत्यद- र्शनं प्रति कृ{2. हृता^ ##NT;##}तादर: | न ध्यानं प्रति । इति न तत्र षोडशे वित्तक्षणे मौलं ध्यानं प्रविशतीत्यभिप्राय: ॥16॥ नवाप्तिरन्त्यफलयोर् ##125.14 (16a-4)## इत्यु{3. ##करिक II, 16a.##}क्तं तद्विरोधयति । यत्तर्हि अभिधर्म उक्तं ज्ञानप्रस्थाने । कतिभिरिन्द्रि- यैरर्हत्त्वं प्राप्नोतीति । आह । एकादशभिरिति{4. ##65b 14).##}| तत्कथं न विरुध्यत इत्य- भिप्राय: | ##125.17 (15a-3)## एकस्य संभवाद् ##126.4 (16a-7)## इति । कस्यचिदेवैकस्य पुद्गलस्य संभव: | न सर्वस्य संभव: | यो हि मृद्विन्द्रिय: परिहाय ##126.5 (16a-8)## परिहाय सुखसौमनस्योपेक्षाभि: निश्रयविशेषात्पार्यायिकीभिरर्हत्त्वं प्राप्नुयात् । ##126.7 (16a-9)## तं प्रत्येवमुक्तं । एकादशभिरिति । न तु संभवो ऽस्ति सुखसौमनस्योपेक्षाणां एक- स्मिन्काले समवधानमित्यर्थ: | चित्तचैत्तानामेकैकद्रव्योत्पत्ते: | यो हि कश्चिन्मृद्वि- @035 न्द्रिय: पुद्गलो ‘नागम्यं अन्यं{1. चो^ ##N;##}वोपेक्षेन्द्रियनिश्रयं निश्रित्य अर्हत्वं प्राप्नुयात् । तस्य तत्प्र- प्तिरुपेक्षेन्द्रियेण । तत: पुनरपि परिहीयते । तत: प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनर- र्हत्त्वं प्राप्नुयात् । तस्य तत्प्राप्ति: सौमनस्येन्द्रियेण । तत: पुनरपि परिहीयते । तत: स तृतीयं ध्यानं निश्रित्य{2. निसृत्य ##N;##} पुनरर्हत्त्वं प्राप्नुयात् । तस्य तत्प्राप्ति: सुखेन्द्रियेण । इति प्रत्येकं तत्र फल- प्राप्तौ अवश्यं नवैवेन्द्रियाणि व्याप्रियन्ते । श्रद्धादीनि पञ्च मन आज्ञाज्ञातावीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमदिति । पुन: पुन: प्राप्तेस्तदेकादशभिरित्युक्तं ॥ कथ- मनागामिनो ‘प्येष प्रसङ्गो न भवतीति । कस्मात्तत्र शास्त्रे ‘र्हत्त्वफलमेव एकादशभि: प्राप्नोतीत्युक्तं । न तूक्तमनागामिफलमपीति । न ह्यसौ परिहीण: कदाचित्सुखे- ##126.9 (16b-1)## इन्द्रियेण प्राप्नोतीति । असावनागामी तृतीयध्यानोर्ध्वभूमिलाभात्परिहीणो भवति । ऊर्ध्व- भूमेरेव परिहीणो भवति । नासावनागामिफलात्परिहीण इत्युच्यते । एवं यावत् द्वितीय- ध्यानात् । यदा तु प्रथमात्परिहीणो भवति । तदानागामिफलात्परिहीण इत्युच्यते । पञ्चावरभागीयप्रहाणाद्धि अनागामिफलं व्यवस्थाप्यते । यदा च स कामवैराग्यात्परि- हीण: | तदा तृतीयं ध्यानमस्य नास्ति । तत्कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात् । तत आह । न ह्यसौ परिहीण: कदाचित्सुखेन्द्रियेण प्राप्नोतीति । किं सौमनस्येन्द्रियेण प्राप्नुयात् । यत एवं सुखेन्द्रियस्यैव प्रतिषेध: | प्राप्नुयात् यदि नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत् । नैतदस्ति । यो हि परिहीणो भवेत् । स मृद्विन्द्रिय: | यश्च मृद्विन्द्रिय: | स न शक्नोति नवमे विमुक्तिमार्गे मौलं ध्यानं प्रवेष्टुं । तीक्ष्णेन्द्रियस्तु शक्नोति । इन्द्रियसं- चारस्य {3. ^स्यादु^ ##MSS. But Tib. has no negation.##}दुष्करत्वात् । सत्यमेतत् । किं तु यद्यसौ मृद्विन्द्रिय आनुपूर्विको{4. ^पूर्वको ##N.##} ‘नागामिफलं प्राप्य । ततश्च परिहीणो भूत्वा इन्द्रियसंचारं कुर्यात् । इन्द्रियसंचारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणानागामिफलं प्राप्नुवन्यदि नवमे विमुक्तिमार्गे मौलं प्रविशेत् । तस्य तदानागामिफलप्राप्तिरष्टाभिर्नवभिर्वा भवति । श्रद्धादिभि: पञ्चभिर्मन इन्द्रियेण @036 उपेक्षेन्द्रियेण चानन्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहा- तेनेति । लोकोत्तरेण चेन्मौलं ध्यानं प्रविशेत् । एभिश्चाष्टाभिराज्ञेन्द्रियेण च नवमेनेत्यवग- न्तव्यं । तस्मात्सूक्तं न ह्यसौ परिहीण: कदाचित्सुखेन्द्रियेण प्राप्नोतीति ॥ वीतरागपूर्वी तर्ह्येकादशभिस्तत्प्राप्नुयात् । कथं । यो मृद्विन्द्रिय: पुद्गलस्तृतीयध्यानलाभी तृतीयं ध्यानं निश्रित्य नियाममवक्रामेत् । स षोडशे चित्तक्षणे अनागामी भवति । सा तत्फलप्राप्ति: सुखेन्द्रियेण । श्रद्धादिभि: पञ्चभिर्मन आज्ञास्यामीन्द्रियाज्ञेन्द्रियैश्चेति । स ततो ‘नागामिफ- लात्परिहीण इन्द्रियोत्तापनेन तीक्ष्णेन्द्रियमात्मानं कृत्वा अनागम्यनिश्रयेणैवानागा- मिफलं प्राप्नुवन्नवमे विमुक्तिमार्गे मौलं प्रविशेत् । तस्य तत्फलप्राप्ति: पूर्ववदुपेक्षे- न्द्रियेण सौमनस्येन्द्रियेण च श्रद्धादिभिश्चापि पञ्चभिमर्न इन्द्रियेण चा{1. वा^ ##N;##}ष्टमेन । लोकोत्तरमा- र्गत्वात् आज्ञेन्द्रियेणापि नवमेन । इत्येवं द्वयो: कालयोरेकादशभिरिन्द्रियै: स पुद्गल- स्तदनागामिफलं प्राप्नुयादिति । ततस्तत्प्रतिषेधार्थमिदमाह । न च वीतराग- पूर्वी परिहीयते । तद्वैराग्यस्य द्विमार्गप्रापणादिति । न च कामवीतराग: केन चिन्निश्रयेण नियाममवक्रान्त: परिहीयते । कस्मात् । तद्वैराग्यस्य कामवैरा- ग्यस्य द्विमार्गप्रापणात् । लौकिकलोकोत्तरमार्गप्रापणात् । इह फलं द्विविधं । संस्कृ- तमसंस्कृतं च ॥ संस्कृतासंस्कृतं फलम् । इति{2. ##करिक VI, 52b.##} वचनात् । तत्र यदसंस्कृतं विसंयोगलक्षणमनागामिफलं । तत्पूर्वं लौकिकेन मार्गेण प्राप्तं । नियामावक्रान्तौ च लोकोत्तरेण मार्गेण पुनस्तत्प्राप्तं । द्विविधा हि तस्य प्राप्ति: | लौकिकी लोकोत्तरा च । तस्मात्स्थिरं तद्वैराग्यं । तस्मादतो न परिहीयते ॥ ननु च फलाद्धानिर्न पूर्वकात्{3. ##करिक VI, 60b.##} | @037 दर्शनहेयानामवस्तुकत्वादित्ये{1. ##3b 3.##}तदपि कारणान्तरमस्ति । कस्मात्त{2. तस्मात्त^ ##MSS;##}दिह नोक्तमिति । एतदपि वक्तव्यं । अपि खलु पर एवं ब्रूयात् । मा भूद्दर्शनहेयक्लेशवैराग्यपरिहा- णि: | भावनाहेयक्लेशमात्रवैराग्यपरिहाणिस्तु कस्मादस्य परिहीणकस्य न भवेत् । पञ्चावरभागीयप्रहाणाद्धि अनागामिफलं भवति । तत्र च सत्कायदृष्टि: शीलव्रतपरामर्शो विचिकित्सा च दर्शनहेया: | कामच्छन्दो{3. ^मछब्दो ##CT, ^मछब्दा ##N; (प्र्.##} व्यापादश्च भावनाहेयौ । तयोश्च तस्य वीत- रागपूर्विणो ‘भिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन मार्गेण प्राप्तस्य तत्सामर्थ्यात्पुनरनास्रवा प्राप्तिर्भवति । अनास्रवगोत्राणां लब्धत्वात् । अनास्रवं हि नवम- विमुक्तिमार्गस्वभावं संस्कृतमनागामिफलमसंस्कृतं च कामच्छन्दादिप्रहाणं तस्यामव- स्थायां लभ्यते । तस्मादिदमेव कारणमुक्तं । आर्येण{4. आचार्येण ##MSS;##} तद्वैराग्यस्य द्विमार्गप्रापणा- दिति । कामच्छन्दादिप्रहाणस्य द्विमार्गप्रापणादित्यर्थ: ॥ उपेक्षाजीवितमनोयुक्तो ‘वश्यं त्रयान्वित ##125.18 (16b-4)## इति । उपेक्षया जीवितेन मनसा वा युक्तो ‘न्वितो ‘वश्यं त्रयेण समन्वागत: | ##126.15 (16b-8)## तेनैवोपेक्षाजीवितमन:स्वभावेन । न ह्येषामन्योन्येन विना समन्वागम इति । यदैकस्य समन्वागम: | तदेतरयोरपि समन्वागम:{5. ^गत: ##N;##} | तेनैषां समन्वागमव्यवस्थानं क्रियते । चक्षुरादीनां तु न क्रियते । तस्मादाह । चक्षु:श्रोत्रघ्राणाजिह्वेन्द्रियैरिति विस्तर: | ##126.19 (16b-10)## चक्षु:श्रोत्रघ्राणजिह्वेन्द्रियैरारूप्यधातूपपन्नो न समन्वागत इत्यत्र कायेन्द्रियाग्रहणं । कामधातौ च येनाप्रतिलब्धविहीनानीत्यस्योपचयार्थस्य चक्षुरादिष्वेव संभवान्न ##126.20 (17a-1)## कायेन्द्रिये । अन्यथा हि रूपिभिरिन्द्रियैरारूप्योपपन्नो न समन्वागत{6. ^गम: ##N;##} इत्येवोच्यते । अप्रतिलब्धानि कललाद्यवस्थायां । विहीनानि लब्धविनाशादन्धत्वा{7. ^दर्थत्व^ ##MSS.;##}द्यवस्थायां क्रम- @038 ##127.8 (17a-3)## मरणे वा । पृथग्जना{1. ^जनो ##MSS.##} न समन्वागता{2. ^तो ##T.##} इति विशेषणं । आर्यस्यावश्यं समन्वागतत्वात् । ##127.10 (17a-5)## न हि तस्य भूमिसंचारेण अनास्रवसुखादित्याग: ॥ दौर्मनस्येन कामवीतराग इति । ##127.12 (17a-6,7)## इहस्थो धात्वन्तरस्थो वा पृथग्जनो वार्यो वा न समन्वागत: ॥ पृथग्जनफलस्था इति । फलस्था: स्रोतआपन्नादय: | अभिसमयान्ते विहीनत्वात् तेनानाज्ञातमाज्ञास्या- ##127.13 (17a-8)## मीन्द्रियेणासमन्वागता: | आज्ञेन्द्रियेण दर्शनमार्गस्था अप्राप्तत्वादसमन्वागता: | ##127.16 (17a-9)## अशैक्षमार्गस्था: फलप्राप्तौ विहीनत्वात् असमन्वागता: | अप्रतिषिद्धास्ववस्थासु यथोक्तसमन्वागमो{3. ^तो ##MSS.##} वेदितव्य इति । या अप्रतिषिद्धा अवस्थाश्चक्षुरादिभिरिन्द्रियै: समन्वागमं प्रति । तास्ववस्थासु यद्यदिन्द्रियमुक्तं । तैस्तै: समन्वागतो वेदितव्य इत्यर्थ: | तद्यथा कामधातावप्रतिलब्धविहीनावस्थां हित्वा चक्षुरादिभिर्जिह्वान्तै: | समन्वागत: | कायेन्द्रियेण कामरूपधातूपपन्न: समन्वागत इत्यादि ॥17॥ ##127.18 (16b-4,5)## चतुर्भिस्सुखकायाभ्याम् इति । युक्त इति वर्तते । अवश्यमिति च । संख्यानुक्रमविवक्षायां तु तदनन्तरं तैरित्ये- ##128.7 (17a-10)## वानन्तरं सुखादिग्रहणं । सुखेन्द्रियेण समन्वागत इति । चतुर्थध्यानारूप्यधातूपपन्नं पृथग्जनं मुक्त्वा सर्व: सुखेन्द्रियेण समन्वागत: | तस्यान्यैर्नावश्यं समन्वागत: | चक्षुरादि- भिर्जिह्वेन्द्रियान्तैरारूप्यधातौ कामधातौ च अप्रतिलब्धविहीनावस्थायामसम{4. ^स्थायास^ ##N;##}न्वागम: | कायेन्द्रियेण च आरूप्यधातौ । स्त्रीपुरुषेन्द्रियाभ्यां रूपारूप्यधात्वोश्च । कामधातौ च अलब्धविहीनावस्थायां । दु:खेन्द्रियेण रूपारूप्यधात्वो: | सौमनस्येन्द्रियेण पृथग्जन- स्तृतीयध्यानोपपन्न: | दौर्मनस्येन्द्रियेण कामवीतरागावस्थायां । श्रद्धादिभि: पञ्चभि: समुच्छिन्नकुशलमूलावस्थायां । आज्ञास्याभीन्द्रियेण पृथग्जनफलस्थावस्थायां । आज्ञे- न्द्रियेण पृथग्जनदर्शनमार्गस्थाशैक्षावस्थायां । आज्ञातावीन्द्रियेण पृथग्जनशैक्षावस्थायां @039 असमन्वागत इति । य: कायेन्द्रियेण । सो ‘पि चतुर्भिरिति । कामधातूपपन्न: ##128.9 (17b-1)## कायेन्द्रियेण समन्वागत: | तस्य नान्यैरवश्यं समन्वागम: | चक्षुरादिभि: कामधाता- बलब्धविहीनावस्थायामसमन्वागम: | स्त्रीपुरुषेन्द्रियाभ्यामेतस्यामेवावस्थायां । रूप- धातौ चा{1. वा^ ##CN;##}समन्वागम: | दु:खेन चा{2. वा^ ##CN;##}स्मिन्नेव । सुखेन च पृथग्जतस्य चतुर्थध्यानोपप- त्तावसमन्वागम: | सौमनस्येन पृथग्जनस्तृतीयचतुर्थध्यानोपपन्नो ‘समन्वागत: | दौर्म- नस्येन श्रद्धादिभिश्चान्यै: पूर्ववदसमन्वागमो वक्तव्य: ॥ पञ्चभिश्चक्षुरादिमान् ##127.19 (16b-5)## इति । चक्षु:श्रोत्रघ्राणजिह्वावानित्यर्थ: | तेन चेति{3. येति ##MSS.;##} | तेन चक्षुषा । चक्षुषि सत्य- वश्यं कायेन्द्रियं । न तु श्रोत्रादीनि । कामधातावलब्धविहीनत्वसंभवात् । स्त्रीपुरु- षेन्द्रियादीनां पूर्ववद्व्यभिचारो वक्तव्य: | एवं श्रोत्रघ्राणजिह्वेन्द्रियैरिति । य: श्रो- ##128.14 (17b-2)## त्रेन्द्रियेण । सो ‘वश्यं पञ्चभिरुपेक्षाजीवितमन: कायैस्तेन च । इत्येवं सर्वं नेयं । सौमनस्यी च ##128.1 (16b-5)## कि । पञ्चभिरवश्यं समन्वागत इत्यधिकृतं । चक्षुरादिष्वेव सौमनस्यं कस्मान्न प्रक्षिप्तं । अन्यस्थानपाठात् । तथा ह्यादिशब्देन प्रक्षेप आकुल: स्यात् । द्वितीयध्यानजस्तृ- ##129.3 (17b-4)## तीयालाभी कतमेन सुखेन्द्रियेण समन्वागत इति । सुखेन्द्रियं कामधातौ पञ्चवि- ज्ञानकायिकं प्रथमे च ध्याने त्रिविज्ञानकायिकमस्ति । तृतीये तु ध्याने मानसम् । अतो द्वितीयध्यानजो नाधरेण सुखेन्द्रियेण समन्वागत: | तस्य भूमिसंचारेण त्यक्तत्वात् । न तृतीयध्यानभूमिकेन तस्यालाभित्वात् । इति मत्वा चोद्यति । कतमेन सुखेन्द्रियेण समन्वागत इति । आह । क्लिष्टेन तृतीयध्यानभूमिकेनेति । सर्वे ह्यधरभूम्युपपन्ना: ##129.5 (17b-5)## सत्त्वा उपरिभूमिकेनाप्रहीणेन क्लिष्टेन समन्वागता इति सिद्धान्त: | शेषेन्द्रियव्यभिचार: पूर्ववद्वक्तव्य:{4. ^द्यक्त: ##N;##} | @040 ##120.1,2 (16b-6)## दु:खी तु सप्ताभर् ##129.7 (17b-6)## इति । कामधातूपपन्नो {1. वस्त ##MSS.##}ह्येष । तस्मादवश्यं कायेन्द्रियेण चतुर्भिश्च वेदनेन्द्रियैरिति दौर्मनस्यवर्ज्यै: | तद्वीतरागावस्थायां दौर्मनस्यं व्यभिचरति । मनोजीवितेन्द्रिये ca{2. ##This passage in wanting in both Chinese versions, but in the Tibetan 124a 4.##} sta:{2. ##This passage in wanting in both Chinese versions, but in the Tibetan 124a. 4.##} | इत्यवश्यं सप्तभिरिन्द्रियै: समन्वागत: | शेषेन्द्रियव्यभिचारस्तु पूर्ववद्वाच्य: ##128.2 (16b-6)## स्त्रीन्द्रियादिमान् ##128.3 (16b-7)## अष्टादिभिर् इति । स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियवानित्यर्थ: | जीवितमन:सुख- दु:खसौमनस्योपेक्षेन्द्रियाणामुक्तत्वात् आज्ञातावीन्द्रियादीनां च त्रयाणां वक्ष्यमाणत्वात् ##129.9 (17b-7)## एषामेवाष्टानामिन्द्रियाणां ग्रहणं भवति । य: स्त्रीन्द्रियेण समन्वागत इति । स काम- धातूपपन्न एव । स्त्रीन्द्रियवत्त्वात् । अत: सो ‘वश्यमष्टाभिरिन्द्रियै: समन्वागत: | कतमै- रित्याह । तैश्च सप्तभि: स्त्रीन्द्रियेण चेति । कायजीवितमनोभिश्चतुर्भिश्च वेदनेन्द्रियै- रिति सप्तभि: | स्त्रीन्द्रियेण चाष्टमेन । शेषैरनियम: | यथोक्तं चक्षुरादीनां वैकल्यसंभवा- ##129.13 (17b-8)## दित्यादिभि: कारणइ: | स्त्रीन्द्रियवत्पुरुषेन्द्रियवानपि वक्तव्य: | दौर्मनस्यवानपि का- ##129.14 (17b-9)## मोपपन्न: कामावीतराग इति । तथैव तै: सप्तभिर्दौर्मर्नस्येन च । श्रद्धावानपि त्रैधा- तुक: सत्त्व इति । तै: पञ्चभि: श्रद्धादिभिरविनाभाविभिरुपेक्षाजीवितमनोभिश्च ##129.15## समन्वागत: | शेषैरनियम: पूर्ववत् । यथा श्रद्धावानेवं यावत्प्रज्ञावान् ॥18॥ आज्ञाते इन्द्रियमाज्ञातेन्द्रियमिति{2. ##This passage in wanting in both Chinese versions, but in the Tibetan 124a.4##} | आज्ञात एव इन्द्रियं आज्ञातेन्द्रियं । निरवशेषाज्ञात इन्द्रियमित्यर्थ: | आज्ञेन्द्रियमपि हि आज्ञात इन्द्रियं । न तु निरवशेषे । @041 सावशेषत्वात् प्रहेयस्य । अथ वा पदैकदेशग्रहणेन आज्ञातावी पुद्गल आज्ञात इत्युच्यते ##129.17 (18a-1)## तस्येन्द्रियं आज्ञातेन्द्रियमिति । य आज्ञेन्द्रियेण सो ‘वश्यमेकादशभिरिति । आज्ञे- न्द्रियवान् फलस्थ: शैक्ष: त्रिष्वपि धातुषु भवति । स चतुर्थध्यानारूप्योपपन्न: कथं सुखसौमनस्येन्द्रियाभ्यां समन्वागत: | यस्मादार्य: कामवैराग्ये ‘वश्यं सौमनस्येन्द्रियं प्रतिलभते । द्वितीयध्यानवैराग्ये च सुखेन्द्रियं । ते च भूमिसंचारे ‘पि न त्यज्येते{1. ^ज्यते ##MSS.##} | तथा हि वक्ष्यति । भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभं तथारूप्याप्तं आर्यं तु फलाप्त्युत्तप्तिहानिभिर् इति{2. ##करिक IV, 41.##} | फलप्राप्तीन्द्रियोत्तायने ‘पि यद्यपि ते प्रतिपन्नकमार्गमृ{3. ^र्गे मृ^ ##N;##}द्विन्द्रियमार्गसंगृहीते त्यज्येते{1. ^ज्यते ##MSS.##} तथाप्यपरे फलस्थतीक्ष्णेन्द्रियमार्गस्वभावे लभ्येते{4. लभ्यते ##MSS.##} | तस्मात्ताभ्यां सुखसौमन- स्याभ्यां भूमिसंचारे ‘पि अपरित्यक्ताभ्यां चतुर्थध्यानारूप्योपपन्नो ‘पि आर्य: समन्वा- गत एव भवति । शेषै: पूर्ववदनियम: | आज्ञास्यामीन्द्रियोपेतास्त्रयोदशभिरन्वित ##128.5,6(16b-7)## इति विस्तर: | आज्ञास्यामीन्द्रियसमन्वागत: कामावचर: सत्त्व: कामधातावेवा- ज्ञास्यामीन्द्रियोत्पादनात् । असंवेगादिह विधा तत्र निष्ठेति वाचनाद्{5. वच^ ##MSS.##} इति{6. ##करिक VI, 57d.##} | तस्माद्वश्यं कायेन्द्रियमस्यास्ति । चतस्रो वेदना दौर्मनस्यवर्ज्या: | तस्य वीतरागावस्थायां व्यभिचारात् । तत्रावश्यमिति वर्तते । त्रयोदशभिरेभिरिन्द्रियैरव- @042 श्यमेव समन्वागत इत्यवधार्यते । न तु त्रयोदशभिरेवेति । शेषैरनियम: | अन्धा- दिष्वपि दर्शनमार्गसंभवात् । स्त्रीपुरुषेन्द्रिययोर्वैकल्ये कथं दर्शनमार्गोत्पत्ति: | स्त्रीपु- रुषेन्द्रियवियुक्त{1. ^विमुक्त^ ##N;##}विकलानां हि संवरफलप्राप्तिवैराग्यानि न सन्तीति{2. ##See 2a 1.##} | केचित्ताव- दाहु: | प्रतिलब्धसंवराणां फलप्राप्तिर्भवति । द्विव्यञ्जनोदयाद्धि प्रातिमोक्षसम्वर- त्यागो भवति । न तद्वैकल्यात् । क्रममरणाद्वा स्त्रीपुरुषेन्द्रिये निरोधे ‘प्यभ्यस्त- निर्वेधभागीयस्य दर्शनमार्गोत्पत्तिर्भवति । अपरे पुनराहु: | पुद्गलसामान्यमिहाधि- क्रियते नैकत्रैवेन्द्रियैरावश्यकसमन्वागमव्यभिचारावुच्येते{3. ^वुच्यते ##MSS.##} | कथम् । उपेक्षाजीवितमनोयुक्तो ‘वश्यं त्रयान्वित इति{4. ##करिक II, 18a b.##} यावत् । उपेक्षासमन्वागत: पुद्गल: कामधातूपपन्नो वा यावद्भवाग्रोपपन्नो वा सर्वो ‘साववश्यं त्रयेण समन्वागत: | चक्षुरादिव्यभिचारस्तु संभवतो न सर्वत्र । कश्चिदेव हि रूपिभिरिन्द्रियैरसमन्वागतो य आरूप्यधातूपपन्न: | न तु यो रूपधातूपपन्न: | विस्तरेण । यावत्कश्चिदेव श्रद्धादिभिरसमन्वागतो य: समुच्छिन्नकुशलमूल: | न तु स एवारूप्यधातूपपन्न: | तथेहापि यावानाज्ञास्यामीन्द्रियोपेत: सर्वो ‘सावेभिर्यथोक्तैस्त्रयो- दशभिरिन्द्रियैरवश्यं समन्वागत: | व्यभिचारस्तु संभवत: कस्यचिदेव । तथा हि कस्य- चिच्चक्षुरिन्द्रियेणासमन्वागमो यो ‘न्ध: | कस्यचिच्छ्रोत्रेन्द्रियेण यो बधिर: | एवं घ्राणादिभि: | यावत्कस्यचित्स्त्रीन्द्रियेण य: पुरुष: | कस्यचित्पुरुषेन्द्रियेण या स्त्री । कस्यचिद्दौर्मनस्येन यो वीतराग: | इत्येवमेवावगन्तव्यं ॥19॥ ##130.9,10(18a-5)## सर्वाल्पैर्नि:{5. ^र्वान्यैर्नि:^ ##MSS.;##}शुभो ‘ष्टाभिर् इति । एक: पुद्गल: सर्वेभ्यो ‘ल्पैर्य: समन्वागत: | स कियद्भिरल्पै: समन्वागत ##130.14 (18a-7)## इत्याह । नि:शुभो य: समुच्छिन्नकुशलमूल: | स च कामधातावेव । @043 इति{1. ##करिक IV, 81ab.##} | कामवैराग्यं चात्र{2. वास्य ##MSS.;##}न संभवति । तस्मादस्य पञ्चापि वेदनेन्द्रियाणि सन्ति । ##130.15 (18a.-8)## कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र । चक्षुरादीनि तु न सन्ति । क्रममरणावस्थायां अन्धत्वाद्यवस्थायां च तेषामभावात् । वेदयत इति कृत्वेति kartari kvip{3. ##See O. Bohtlingk, panini (Erklarung der grammatischen Elemente) s. v.## kvip.} | वेदनं वा विदिति भावसाधन औणादिक: kvip{3. ##See O. Bohtlingk, panini (Erklarung der grammatischen Elemente) s. v.## kvip.} | ज्ञापकं दर्शयति यथा संपदनं संपदिति । ##130.17 (18a-9)## तथारूप्य ##130.11 (13a-5)## इति । संख्यामात्रं तथाशब्देन संबध्यते । एकान्तकुशलत्वात् श्रद्धादीनि शुभ- ##131.5 (18b-1)## ग्रहणेन गृह्यन्त इति । शुभान्येव नाकुशलाव्याकृतानि यानि तानि शुभानीत्यर्थ: | आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्ग इति । तान्यपि एकान्तकुशलानि । ##131.6 (18b-2)## तस्मात्तद्ग्रहणप्रसङ्ग इति । न । अष्टाधिकारादिति । नि:शुभो ‘ष्टाभिर् इत्येतस्माद् उपेक्षायुर्मन:शुभैर् ##130.12 (18a-6)## अष्टाभिरित्याज्ञास्यामीन्द्रियादीनां निरास: कृतो भवति । अष्टशब्देन कृतावधि- ##131.8(18b-2)## त्वात् । बालाधिकाराच्चेति । बालो ‘त्राधिक्रियते बालस्तथारूप्य इति{4. ##करिक II, 20c.##} वचनात् । आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो भवति । पृथग्जनत्वं कत- मत् । आर्यधर्माणामलाभ इति{5. ##19a 6.##} वचनात् । तस्मात्तेष्वनास्रवेषु अप्रसङ्ग इति ॥ 20॥ @044 ##131.16 (18b-6)## द्विव्यञ्जनो य: समग्रेन्द्रिय इति । दिव्यञ्जनो ‘पि हि समग्रचक्षुरादिक: एवमे- ##132.3 (18b-6)## कोनविंशत्या समन्वागतो नान्यथा । आज्ञातावीन्द्रियं द्वयोश्चान्यतरदिति । रागित्वा{1. राशित्वा^ ##N;##}दाज्ञातावीन्द्रिय एकान्तेन वर्जयितव्यं । आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रिया- भ्यामवश्यं पर्यायेण समन्वागमात् । यदाज्ञास्यामीन्द्रियं न तदाज्ञेन्द्रियं । यदाज्ञेन्द्रियं ##132.4 (19a-2)## न तदाज्ञास्यामीन्द्रियं । उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेद इति । अष्टादशानां धातूनां कतीन्द्रियं कति नेन्द्रियमिति{2. ##22b 8, 9.##}धातुप्रभेदप्रसङ्गेन । धर्मार्द्धमिन्द्रियं ये च द्वादशाध्यात्मिका: स्मृता इति{3. ##करिक I, 47cd.##} इन्द्रियाण्यागताति । तेषां प्रभेद: अमलं त्रयम् इत्ये{4. ##करिक II, 9a.##}वमादिविस्तरेणोक्त: ॥21॥ ##132.6 4. II. 2,(1a-6)## किमेते संस्कृता धर्मा इति । ये ते स्कन्धधात्वायतनत्वेनाभिहिता: पूर्वं । यथा भिन्नलक्षणा इति । रूप्यते इति रूपं । अनुभवो वेदना । निमित्तोद्ग्रहणं संज्ञेत्यादि । ##132.8 (1a-7)## संस्कृतग्रहणमुत्पत्तिमत्त्वात् । उताहो नियतसहोत्पादा अपि । केचित्सन्तीति । सन्ति हि केचित्सहोत्पादा: | न तु नियतसहोत्पादा: | यथा चक्षुरादिसहोत्पादा: | तद्विज्ञानादय: चक्षुरादीनां सभागतत्स{5. सभागस्तत्स^ ##N;##}भागभावात् तस्मादेवं पृच्छति । सर्व इमे धमा: र्पञ्च भवन्तीति । पञ्चवस्तुकनयेन एवं सर्वधर्मसंग्रहो व्यवस्थाप्यते । रूपा- ##132.11 (1a-8)## दिकलापमुखेन धर्मनिर्देश: सुखप्रतिपत्त्यर्थं । तत्रासंस्कृतं नैवोत्यद्यत इति । न ##132.18 (1b-1)## तत्प्रति सहोत्पादनियमश्चिन्त्यते । सर्वसूक्ष्मो रूपसंघात: परमाणुरिति । संघा- @045 तपरमाणुर्न द्रव्यपरमाणु: | यत्र हि पूर्वापरभागो नास्ति तत्सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुरितीष्यते । तस्माद्विशिनष्टि संघात: परमाणुरिति । कामे ‘ष्टद्रव्यको ऽशब्द ##132.13 (1a-10)## इति । कामधातौ यदा शब्दो ‘त्र नोत्पलते । तदा नियतमष्टद्रव्यक एव ##133.1 (1b-2)## भवति । नातो न्यूनद्रव्यक: | अपरेन्द्रिय ##132.16 (1a-11)## इति । अपरमिन्द्रियमस्मिन्नित्यपरेन्द्रिय: | चक्षुरादिमानित्यर्थ: | यत्र हि चक्षु: श्रोत्रादि वा । तत्र कायेन्द्रियेण भवितव्यं । तत्प्रतिबद्धवृत्तित्वाच्चक्षुरादीनां । सशब्दा: पुनरेते ##133.12 (1b-6)## परमाणव इत्यष्टद्रव्यकादय: | संघातपरमाणव: सशब्दा उत्पद्यमाना यथाक्रमं नव ##133.13 (1b-7)## दशैकादश द्रव्यका उत्पद्यन्ते । यो ‘ष्टद्रव्यक: स नवद्रव्यक: | यो नवद्रव्यक: स दशद्रव्यक: | यो दशद्रव्यक: स एकादशद्रव्यक इति । अस्ति हीन्द्रियाविनिर्भागो शब्दो ‘पीति । इन्द्रियाद्विनिर्भक्तुं यो न शक्यते । स इन्द्रियाविनिर्भागो शब्द: | इन्द्रि- यापृथग्वर्तीत्यर्थ: | अविनिर्भोगीति केचिद्भुजि पठन्ति ॥ कथमविनिर्भागे भूतानां कश्चिदेव संघात: कठिन इत्यादि । कठिन: ##133.16 (1b-8)## पृथिवीधातु: | द्रवो ‘ब्धातु: | उष्णस्तेजोधातु: | समुदीरणा{1. ^णो ##TN.##} वायुधातु: | तुल्यभूत- ##133.17 (1b-9)## सद्भावात्तुल्यरूपैस्तत्संघातैर्भवितव्यमित्यभिप्राय: | यद्यत्र पटुतममिति विस्तर: | यद्रव्यं पृथिव्यादिलक्षणं । यत्र संघाते पटुतमं स्फुटतमं । प्रभावत: शक्तित: | न तु द्रव्यत: | उद्भूतमुत्पन्नं । तस्य तत्रोपलब्धि: | तस्य द्रव्यस्य तत्र संघात उपलब्धिर्ग्र{2. ^ब्धिग्र^ ##MSS.;##}- ##133.19 (1b-10)## हणं । सूचीतूलीकलापस्पर्शवत् । तत्र सूच्यो लोहमय्य: प्रतीता लोके । तूल्यो वीरणादिपुष्पमूलदण्डा: | या: सिंका इति प्राकृतजनप्रतीता: | तासां सूचीनां तूलीनां @046 च कलाप: | तस्य स्पर्श: सूचीतूलीकलापस्पर्श: | तस्य चोपलाब्ध: तस्य पटुत- मस्य प्रभावत उद्भूतस्य भूतस्येति । तत्र तस्येवेति अनेन लक्षणेन vati:{1. vati ##denotes a Taddhita-suffix## vat.##} | एतदुक्तं भवति । यथा तुल्ये ‘पि सूचीनां तूलीनां कलापसद्भावे तीक्ष्णत्वा- त्सूचीनामेव स्पर्शो{2. संस्पर्शो ##C.;##} व्यक्तं उपलभ्यते । न तूलीनामतीक्ष्णत्वात् । तथा क्वचिदेव संघाते काष्ठादिके कठिनमुपलभ्यते । क्वचिद्द्रव: पानीये । क्वचिदुष्णो{3. ^ष्मो ##NC,## ^ष्टो ##T.##} ‘ग्रौ । क्वचित्समुदीरणा वायौ न च तत्र तत्र संघाते चत्वारि महाभूतानि न सन्ति । सक्तुलवणचूर्णरसवच्च । सक्तुचूर्णानां लवणचूर्णानां च यथा रसस्योपलब्धि: | लवणचूर्णरस एव व्यक्तमुपलभ्यते । न तु सक्तुचूर्णरस: | तद्वदिहापीति । संग्र- ##134.2 (2a-1)## हधृतिपक्तिव्यूहनादिति । संग्रहकर्मणाब्धातोरस्तित्वं गम्यते काष्ठादिके । अन्य- था पांसुमुष्टिवत्तद्विशीर्यते । यदि तत्राब्धातुर्न स्यात् । धृतिकर्मणाप्सु नौप्रभृतीनां पृथिवीधातोरस्तित्वं गम्यते । पक्तिकर्मणा तेजोधातोरस्तित्वं गम्यते । यदि हि तन्न स्यात्काष्ठादिकं न पूतीभवेत् । व्यूहनकर्मणा वायुधातोरस्तित्वं गम्यते । प्रस- ##134.3 (2a-1)## र्पणं हि तस्य न स्याद्वृद्धिर्वा यदि वायुधातुस्तत्र न स्यात् । एवमन्यत्रापि योज्यं । प्रत्ययलाभे च सतीति विस्तर: | प्रत्ययानामग्न्यादीनां लाभे सति । कठिनादीनां {4. द्रवद्रव्याद्रव्याणां च द्रवाणादिभावात् ##N,## उवृद्धव्यानां च द्रवणादिभावात् ##C,## द्रवद्रव्याद्रव्याणां च द्रवणदिभावात् ##T.;##}च द्रवणादिभावात् {4. द्रवद्रव्याद्रव्याणां च द्रवाणादिभावात् ##N,## उवृद्धव्यानां च द्रवणादिभावात् ##C,## द्रवद्रव्याद्रव्याणां च द्रवणदिभावात् ##T.;##}द्रवणघनत्वादिभावात् । तद्यथाग्निभूते सति कठिनस्य लोहस्य द्रवणं । तेन ज्ञायते लोहे ‘ब्धातुरस्तीति । तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यं । तेन ज्ञायते पृथिवीधातोरत्रास्तित्वमिति । तथा कठिनसंघर्षादौष्ण्यमुपलभ्यते । तेन तेजोधातोरत्रास्तित्वं गम्यते । इति एवं संभ- वतो ‘न्यत्रापि योज्यं ॥ अप्सु शैत्यातिशयादौष्ण्यं गम्यते इत्यपर इति @047 भदन्तश्रीलाभ:{1. ^लात: ##MSS.;##} | यस्मादाप: शीता: शीततरा: शीततमाश्च उपलभ्यन्ते । ततो ज्ञायते तेजसंस्तत्रान्यतरतमोत्पत्ते: शैत्यातिशय: | तेन च तत्र तेजो ‘स्तीति गम्यते । अव्यतिभेदे ‘पीति विस्तर: | तं मतमाचार्यो दूषयति । यथा न च शब्दस्य ##134.6 (2a-3)## द्रव्यान्तरेण व्यतिभेदो मिश्रीभावो ‘स्ति । अतिशयश्च भवति स्वभावभेदात्पटु: शब्द: पटुतर: पटुतम इति । एवमिहापि भवेत् । यथा च वेदनाया न केनचिद्द्रव्या- न्तरेण व्यतिभेदो भवतीति स्वभावभेदात्तारतम्येनातिशय: | तथेहापीति । नानेन तेजोऽस्तित्वं गम्यते । ता एव ह्याप: काश्चिच्छीता: | काश्चिच्छीततरा: | काश्चि- च्छीततमा इति ॥ बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपर इति सौत्रा- ##134.7 (2a-4)## न्तिका: | बीजत: शक्तित: सामर्थ्यत इत्यर्थ: | न स्वरूपतो न द्रव्यत इत्यर्थ: | शक्तिरेव हि नानाविधास्ति यया योगिभिरधिमोक्षविशेषेण सुवर्णधातू रूप्यधा- तुस्ताम्रधातुरित्येवमादयो धातव: क्रियन्ते । कस्मादित्याह । सन्त्यस्मिन्दारुस्कन्धे विविधा धातव इति वचनात् । धातुशक्तयो हि तत्रैव भगवतोक्ता: | न हि ##134.8 (2a-5)## तत्रातिवहूनां सुवर्णरूप्यादीनां {2. ^त: तत्राव^ ##MSS.;## tatra ##is wanting in Tib.##}स्वरूपतो ‘वकाशो{2. ^त: तत्राव^ ##MSS.;## tatra ##is wanting in Tib.##} ‘स्तीति कथं वायौ वर्ण सद्भाव इति वैभाषिकानेवं चोदयन्ति । कामे ‘ष्टद्रव्यक इति{3. ##करिक II, 22ab.##} नियमे कथं वायौ वर्णो ‘स्तीति निर्धार्यते । न हि कथंचित्तत्र वर्ण उपलभ्यते । श्रद्धानीय एषो ‘र्थो नानुमानीय इति वैभाषिका: | परमाप्तैरयमु- ##134.10 (2a-6)## क्तो ‘र्थ इति प्रत्येतव्य: | नार्थो ‘नुमानसाध्य इत्यभिप्राय: | संसर्गतो{4. ^र्गता ##MSS.;##} गन्धग्र- हणाद्वेति । अस्ति वानुमानमिति दर्शयति । गन्धवता तु द्रव्येण वायो: संप- र्काद्गन्ध उपलभ्यते । स च गन्धो वर्णं न व्यभिचरति । यत्र हि गन्धस्तत्र ##134.12 (2a-7)## @048 वर्णेन भवितव्यं इति । अत्र च साधनवचनं । वर्णवान्वायुर्गन्धवत्त्वाज्जातिपुष्पव- दिति ॥ रूपधातौ गन्धरसयोरभाव उक्त इति । विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर् इति{1. ##करिक I, 30c.##} वचनात् । तेन तत्रत्या: परमाणव: षट्सप्ताष्टद्रव्यका इति । तत्रत्या- स्तत्र भवा: | तत्रत्या: परमाणव: संघातपरमाणवो ‘धिकृता: | य इहाष्टद्रव्यक उक्तो निरिन्द्रियो ‘शब्द: | स तत्र षद्द्रव्यक: | यो नवद्रव्यक: कायेन्द्रियी । स सप्तद्रव्यक: | यो दशद्रव्यको ‘परेन्द्रिय: | सो ‘ष्टद्रव्यक: | सशब्दका: पुनरेते ##134.14 (2a-8)## सप्ताष्टनवद्रव्यका इत्यवगन्तव्यं । उक्तरूपत्वान्न पुनरुच्यन्त इति । उक्तकल्पत्वान्न पुन: सूच्यन्त इत्यर्थ: ॥ ##134.15 (2a-9)## किं पुनरत्र द्रव्यमेव द्रव्यमिति विस्तर: | मुख्यवृत्त्या यद्द्रव्यं यस्य स्वल- क्षणमस्ति तद्द्रव्यं गृह्यते । आहोस्विदायतनं द्रव्यमित्यधिकृतं । आयतनमपि हि द्रव्यमिति शक्यते वक्तुं । सामान्यविशेषलक्षणसद्भावात् । किं चात: | कश्चातो दोष इत्यर्थ: | यदि द्रव्यमेव द्रव्यं गृह्यते । यदि रूपपर्यन्तलक्षणं पृथिव्यादि- ##134.20 (2a-10)## परमाणुद्रव्यं गृह्यते । अत्यल्पमिदमुच्यते अष्टद्रव्यक इत्यादि । संस्थानगुरुत्व- ##135.3 (2b-2)## लघुत्वश्लक्ष्णत्वकर्कशत्वशीतजिघत्सापिपासानां संभवतो द्रव्यान्तराणां क्वचि- त्क्वचित्सद्भावात् । तथा च सति । यो ‘ष्टद्रव्यक: | स नवद्रव्यको यावच्चतु- र्दशद्रव्यक इत्यष्टद्रव्यकनियमो भिद्यते । एवं नवद्रव्यकादिषु योज्यं । एवं रूप- ##135.5 (2b-3)## धातावपि षट्सप्ताष्टद्रव्यनियमभेदो वक्तव्य: | चतुर्द्रव्यको हि वक्तव्य इति । यस्माद्भूतान्यपि पृथिव्यादीनि स्प्रष्टव्यायतनं स्प्रष्टव्यं द्विविधम् इति{2. ##करिक I, 34a.##} वचनात् । तस्मात्कामे चतुर्द्रव्यको ‘शब्द: | रूपं गन्धो रस: स्प्रष्टव्यमिति । @049 सशब्दस्तु पञ्चद्रव्यक इति वक्तव्यं । यदाश्रयभूतमिति । पृथिव्यादीनि चत्वारि । ##135.7 (2b-5)## यदाश्रयिभूतमिति । रूपं गन्धो रस: स्प्रष्टव्यैकदेशश्च । तदेवं संस्थानस्य रूपे ‘न्तर्भावात् गुरुत्वादीनां च स्प्रष्टव्य इति नात्यल्पमिदमुच्यते । नाप्यतिवहु । आश्रयभूतानां स्प्रष्टव्यायतनान्नि:कृष्य चतुर्धा निर्देशात् । एवमपि भूयान्सीति ##135.9 (2b-6)## विस्तर: | यद्भूतचतुष्कमाश्रय एकस्योपादायरूपस्य नीलस्य पीतस्य वा । न तदे- वान्यस्योपादायरूपस्य गन्धस्य रसस्य वाश्रय: | किं तर्हि । अन्यदेव भूतचतुष्कं ##135.11 (2b-7)## तस्याश्रय इति वैभाषिकसिद्धान्त: | तत्र पुनर्जातिद्रव्यमिति । भूतचतुष्कजातिरत्र गृह्यते । या{1. यो ##NC,## ये ##T.##} ह्येकस्य भूतचतुष्कस्य जाति: | तामन्यानि भूतचतुष्कानि नाति- क्रामति । एवं विकल्पेन वक्तुमिति । किंचिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्र- ##135.13 (2b-8)## यभूतं । किंचिदत्रायतनद्रव्यं गृह्यते यदाश्रयिभूतं । यच्चैतदाश्रयभूतं । तज्जात्या गृह्यत इति ॥ छन्दतो हि वाचां प्रवृत्ति: | अर्थस्तु परीक्ष्य इति । छन्दत इच्छात: संक्षेपविस्तरविधानानुविधायिन्यो वाच: प्रवर्तन्ते । अर्थस्तु तासां{2. ताभ्यां ##MSS.;##} परीक्ष्य: | किमेवं नियतसहोत्पादानि तानि भवन्ति न भवन्ति वेति । योगाचार{3. ##See.13b).##}चित्तास्तु संघातावस्थाने भूतानां भौतिकानां च नियमं वर्णयन्ति । कथमित्युच्यते । अस्ति समुदाय एकभौ- तिक: | तद्यथा शुष्को मृत्पिण्ड: | अस्ति द्विभौतिक: स एवार्द्ग: | अस्ति त्रि- भौतिक: स एवोष्ण: | अस्ति यावत्सर्वभौतिक: स एवार्द्र उष्णश्च मृत्पिण्डो गम- नावस्थायामिति । उपादायरूपे ‘पि यदुपादायरूपं यस्मिन् समुदाये उपलभ्यते । तत्तत्रास्तीति वेदितव्यं । अस्ति समुदाय एकोपादायरूपिक: | तद्यथा प्रभा । अस्ति द्व्युपादायरूपिक: | तद्यथा शब्दगन्धो वायु: | त्र्युपादायरूपिक: | तद्यथा धूम: | तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात् । स्प्रष्टव्यविशेष: पुनरत्र लघुत्वं वेदितव्यं । @050 चतुरुपादायरूपिक:{1. ^क ##MSS.##} | तद्यथा गुडपिण्ड: | पञ्चोपादायरूपिक: | तद्यथा स एव सशब्द: | इत्येवमाद्य{2. ^मादिष्व^ ##MSS.;##}पि वक्तव्यं ॥22॥ ##135.16 (2b-9)## शेषाणां वक्तव्य इति । चित्तचैत्तानां विप्रयुक्तानां च । ##135.17 (2b-10)## चित्तचैत्ता: सहावश्यम् इति । न चित्तं चैत्तैर्विना उत्पद्यते । नापि चैत्ता विना चित्तेनेत्यवधार्यते । न तु सर्वं चित्तं सर्वचैत्त{3. सर्वचित्त^ ##NC, ओम्. T.;##}नियतसहोत्पादं । नापि सर्वचैत्ता: सर्वचित्तनियतसहोत्पादा इति । ##135.18## सर्वं संस्कृतलक्षणैर् इति । संस्कृतलक्षणैर्यद्युक्तं तत्सर्वं तै: संस्कृतलक्षणैर्जात्यादिभिरवश्यं सहोत्प- ##136.5 (3a-2)## द्यते । किं पुनस्तदित्याह । यत्किंचिदुत्पद्यते रूपं चित्तं चैतसिकाश्चित्तवि- ##136.9 (3a-5)## प्रयुक्ताश्चेति । पूर्वमेव ह्यसंस्कृतं वहिस्कृतं । तत्रासंस्कृतं नैवोत्पद्यते इति{4. ##1a 8.##} वच- नान् । विकल्पार्थो वाशब्द इति । किंचित्प्राप्त्या सहोत्पद्यते यत्सत्त्वसंख्यातं । किंचिन्न यदसत्त्वसंख्यातमिति विकल्प: | प्रतिसंख्याप्रतिसंख्यानिरोधयोर्यद्यपि प्रा- प्तिरस्ति न तुत् आवुत्पद्येते इति न तयोर्ग्रहणं । सहोत्पादननियमो ह्ययमारम्भ{5. ^रम्व ##T,## ^रद्ध ##N.;##} इति । असत्त्वसंख्यातस्य प्राप्तिर्नास्तीति किमत्र कारणं । सर्वसत्त्वसाधारणत्वात् । सहजयैव च प्राप्त्या प्राप्तिमान् सहोत्पद्यते । न पूर्वपश्चात्कालजयेत्यवगन्तव्यं ॥ ##136.15,17 (3a-9,10)## गतिविषय इति । उत्पत्तिविषय इत्यर्थ: | सहाभूमिका इति । महत्त्वं सर्वचित्तभवत्वात् ॥23॥ ##137.8 (3b-4)## इमे किलेति । किलशब्द: परमतद्योतने । स्वमतं तु छन्दादय: सर्वचेतसि @051 न भवन्ति । तथा ह्यनेनैवाचार्येण पञ्चस्कन्धके{1. ##(98b).##} लिखितं । छन्द: कतम: | अभिप्रेते वस्तुनि अभिलाष: | अधिमोक्ष: कतम: | निश्चिते वस्तुनि तथैवावधारणमित्या- ##137.10 (3b-6)## दि ॥ चेतना चित्ताभिसंस्कार इति । चित्तप्रस्पन्द: | प्रस्पन्द इव प्रस्पन्द इत्यर्थ: | ##137.11 (3b-5)## विषयनिमित्तग्राह इति । विषयविशेषरूपग्राह इत्यर्थ: | स्पर्श इन्द्रियविषय- ##137.12 (3b-6)## विज्ञानसन्निपातजा स्पृष्टिरिति । इन्द्रियविषयविज्ञानानां संनिपाताज्जाता स्पृष्टि: | स्पृष्टिरिव स्पृष्टि: | यद्योगादिन्द्रियविषयविज्ञानान्यन्योन्यं स्पृशन्तीव स स्पर्श: | धर्मप्रविचय इति । प्रविचिनोतीति प्रविचय: | प्रविचीयन्ते वा अनेन धर्मा इति प्रविचय: | येन संकीर्णा इव धर्मा: पुष्पाणीव प्रविचीयन्ते । उच्चीयन्त इत्यर्थ: | इमे सास्रवा: | इमे ‘नास्रवा: | इमे रूपिण: | इमे अरूपिण इति । धर्माणां, प्रविचय: धर्मप्रविचय: | प्रतीतत्वात् प्रज्ञेति वक्तव्ये श्लोकवन्धानुगुण्येन नतिरिति कारि- ##137.14 (3b-7)## कायामुक्तं । स्मृतिरालम्बनासंप्रमोष इति । यद्योगादालम्बनं न मनो विस्मरति । तच्चाभिलषतीव । सा स्मृति: | मनस्कारश्चेतस आभोग इति । आलष्वने चेतस आवर्जनम् । अवधारणमित्यर्थ: | मनस: कारो मनस्कार: | मनो वा करोति आवर्ज- ##137.15 (3b-8)## यतीति मनस्कार: | अधिमुक्तिस्तदालम्बनस्य गुणतो ‘वधारणम्{2 ^णात् ##MSS.##} | रुचिरि- ##137.15 (3b-9)## त्यन्ये । यथानिश्चयं धारणेति योगाचारचित्ता: | समाधिश्चित्तस्यैकाग्रतेति । अग्र- मालम्बनमित्येको ‘र्थ: | यद्योगाच्चित्तं प्रबन्धेन एकत्रालम्बने वर्तते । स समाधि: | यदि समाधि: सर्वचेतसि भवति । किमर्थं ध्यानेषु यत्न: क्रियते । बलवत्समाधिनिष्पाद- नार्थं । कथमेकस्मिंश्चित्ते दशानां भिन्नलक्षणानां चैत्तानामस्तित्वं गम्यत इति । अत आह । सूक्ष्मो हि चित्तचैत्तानां विशेष इति विस्तर: | स एष विशेष: चित्तचैत्तानां दुर्लक्ष्य: | प्रबन्धेष्वपि तावत् । किं पुन: क्षणेषु कालपर्यन्तलक्षणेषु । रूपि- ##137.17 (3b-10)## णीनामपि ओषधीनां मूर्तानामपि कासांचित् हरीतकीप्रभृतीनां बहुरसानां षद्र- ##138.1 (4a-1)## सानामिन्द्रियग्राह्या जिह्वेन्द्रियग्राह्या: दुरवधाना दु:परिच्छेदा भवन्ति । किं पुन: @052 ये धर्मा अमूर्ता बुद्धिग्राह्या मनोविज्ञानमात्रग्राह्या: | तस्मादाप्तोपदिष्टा इति कृत्वा तथैव ते प्रतिपत्तव्या इत्यभिप्राय: ॥24॥ ##138.15 (4a-7)## श्रद्धा चेतस: प्रसाद इति । क्लेशोपक्लेशकलुषितं चेत: श्रद्धायोगात्प्र- ##138.15 (4a-8)## सीदति । उदकप्रसादकमणियोगादिवोदकं । सत्यरत्नकर्मफलाभिसंप्रत्यय{1 ^प्रत्य ##MSS;##} इत्यपरे इति । आकारेण श्रद्धानिर्देश: | सत्येषु चतुर्षु । रत्नेषु च त्रिषु । कर्मसु च श्रुभा- शुभेषु । तत्फलेषु च इष्टानिष्टेषु । सन्त्येवैतानीत्यभिसंप्रत्ययो ‘भिसंप्रतिपत्ति: श्रद्धे- ति । अप्रमाद: कुशलानां धर्माणां भावनेति । भावना नाम कुशलानां प्रति- ##138.17 (4a-9)## लम्भनिषेवणस्वभावा । प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने इति{2 ##Karika VII, 33ab.##} वचनात् । सा कथमप्रमादो नाम चैतसिको भविष्यति । यस्मिन्सति सा प्रतिलम्भनिषेवणभावना भवति । सो ‘प्रमाद: तात्पर्यलक्षण: | अत आह । या ##139.2 (4a-10)## तेष्ववहिततेति । तदेवं सति भावनाहेतावयं भावनोपचार: कृत इति । चेतस ##139.2 (4a-10)## आरक्षेति । य: सांक्लेशिकेभ्यश्चि{3 ^केभ्याश्चि ##NC,## ^केत्याश्चि ##T.##}त्तमारक्षते{4 ^रक्ष्यते ##MSS;##} | सो ऽप्रमाद इति । चित्तकर्मण्यते- ##139.3 (4b-1)## ति । यद्योगाच्चित्तं कर्मण्यं भवति । सा चित्तकर्मण्यता । चित्तलाघवमित्यर्थ: ॥ ननु च सूत्रे कायप्रस्रब्धिरप्युक्तेति । कश्च पर्यायो यत्प्रस्रब्धिसंबोध्यङ्गद्वयं भवति । अस्ति कायप्रस्रब्धि: | अस्ति चित्तप्रस्रद्धि: | तत्र यापि कायप्रस्रब्धि: | तदपि प्रस्रब्धिसंबोध्यङ्गमभिज्ञायै संबोधये निर्वाणाय संवर्तते । यापि चित्तप्रस्र- ब्धि: | तदपि प्रस्रब्धिसंबोध्यङ्गमभिज्ञायै संबोधये निर्वाणाय संवर्तत इति{5 ##Cf. षम्युत्त-णिकय V, 111. & (56b 1)##} | कथ- @053 मियमेकैवोच्यते प्रस्रब्धिश्चित्तकर्मण्यतेति । सा तु यथा कायिकी वेदनेति । यथा चेतस्यापि वेदना परमाणुसंचयात्मकेन्द्रियाश्रयत्वात् कायिकीत्युच्यते । तथेयमपि प्रस्र- ब्धिरवगन्तव्या । कथं सा बोध्यङ्गेषु योक्ष्यते इति । असमाहितत्वात् पञ्चानां विज्ञानकायानां पृच्छति । तत्र तर्हीति विस्तर: | तत्र सूत्रे कायवैशारद्यमेव ##139.8 (4b-3)## कायकर्मण्यता भूतविशेषलक्षणा प्रीत्यध्याहृता । प्रीतमनस: काय: प्रस्रभ्यत इति वचनात् । कथं सा बोध्यङ्गमिति । पृथक्कलापत्वात्सास्रवत्वाच्च न युज्यत इत्य- भिप्राय: | प्रीति: प्रीतिस्थानीयाश्च धर्मा: प्रीतिसंबोध्यङ्गमिति विस्तर: | ##139.12 (4b-5)## तीर्थिका: किल भगवच्छ्रावकानेवमाहु: | श्रमणो भवन्तो गौतम एवमाह । एवं यूयं भिक्षव: पञ्च निवरणानि प्रहाय चेतस उपक्लेशकराणि प्रज्ञादौर्बल्यकराणि सप्तबोध्यङ्गानि भावयतेति । वयमप्येवं ब्रूम: | तत्रास्माकं श्रमणस्य च गौतमस्य को विशेषो धर्मदेशनाया: | तेभ्यो भगवता एतदुपदिष्टं । पञ्च सन्ति दश भवन्ति । दश सन्ति पञ्च व्यवस्थाप्यन्ते । प्रतिघ: प्रतिघनिमित्तं च नवाघातवस्तूति{1 ##See 25,12.##} व्या- पादनिवरणमुक्तं भगवता । तदानुकूल्यात् । तथा सप्त सन्ति चतुर्दश भवन्ति । ##139.14 (4b-6)## चतुर्दश सन्ति सप्त व्यवस्थाप्यन्ते । प्रीति: प्रीतिनिमित्तं चेत्य{2 ##Cf षम्युत्त-णिकय V. 108 एत् seq. & (56a).##}नेन भेदेन । तदा- नुकूल्यादिति । न च संकल्पव्यायासौ प्रज्ञास्वभावाविति । तयोर्यथाक्रमं वित- र्कवीर्यस्वभावत्वात् न तौ प्रज्ञास्वभावौ । यदा च त्रिस्कन्धो मार्ग: क्रियते शीलस्कन्ध: समाधिस्कन्ध: प्रज्ञास्कन्ध इति । तत्र प्रज्ञास्कन्धनिर्देश उक्तं । प्रज्ञास्कन्ध: कतम: | सम्यग्दृष्टि: सम्यक्संकल्प: सम्यग्व्यायाम इति ॥ उपेक्षा चित्तसमतेति । यद्यो- ##139.19 (4b-8)## गाच्चित्तं सममनाभोगं वर्तते । सोपेक्षा संस्कारोपेक्षा नाम । त्रिविधा हि उपेक्षा वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति । ननु चोक्तं दुर्ज्ञान एषां विशेष ##140.3 (4b-9)## इति । सूक्ष्मो हि चित्तचैत्तानां विशेष: | स एष दु:परिछेद: प्रवाहेष्वपि ताव- @054 ##140.4 (4b-10)## दित्यादि{1 ##3b 9.##}वचनात् । दु:खेन ज्ञायते दुर्ज्ञान: | अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते । ##140.4 (5a-1)## यदविरुद्धं एकस्मिंश्चित्तक्षणे धर्मान्तरेण स्पर्शादिना । इदं तु खलु अतिदुर्ज्ञानं यद्विरोधे ऽप्यविरोध इति । आभोगानाभोगयोरेकस्मिंश्चित्तक्षणे अविरोधो व्यव- स्थाप्यत इति वाक्यशेष: | न हि विरुद्धयो: सुखदु:खयोरेकस्मिंश्चित्तक्षणे भावो दृष्ट इति । अन्यत्राभोग इति । अन्यत्रालम्बने आभोग: | अन्यत्रानाभोग इत्य- ##140.6 (5a-2)## विरोध: | एवंजातीयकमत्रान्यदप्यायास्यतीति{2 ^स्यातीति ##MSS;##} | विरोधजातीयं यथा वितर्कवि- चारौ । तयोर्हि लक्षणं चित्तौदारिकता वितर्क: चित्तसूक्ष्मता विचार इति । वितर्कविचारौदार्यसूक्ष्मते ##140.9 (5a-4)## इति{3 ##Karika II 33a.##} वचनात् । तयोस्त्वेकत्र चित्ते विरोध इति वक्ष्यते । यस्तस्य नय: | सो ऽस्यापीति । पर्यायेणानयोर्वृत्तिरित्यभिप्राय: | ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते इति । अह्रीरगुरुतावद्ये भयादर्शित्वमत्रपा ##140.13 (5a-5)## इति{4 ##Karika II, 32ab.##} अत्र विपर्ययग्रहणात् । स तु प्रज्ञात्मक इति । स त्वमोह: प्रज्ञास्वभाव: | ##140.13 (5a-6)## प्रज्ञा च महाभूमिकेति । मति: स्मृतिर् इति{5 ##Karika II, 24b.##} वचनात् । नासौ कुशलमहाभूमिक एवोच्यते । किं तर्हि । अकुशलादि- भूमिको{6 ##षिच् MSS = अदिमहभुमिक.##} 'पीति अविहेठनेति । यद्योगात्परो न विहेथ्यते । साविहिंसा । ##140.16 (5a-7)## विहिंसाप्रतिपक्ष: चैतसिक: | चेतसो ऽभ्युत्साह इति । कुशलक्रियायां यश्चेतसो @055 'भ्युत्साह: | तद्वीर्यं । यस्त्वकुशलादिक्रियायां{1 = ##अकुसल-क्रिययम्.##} चेतसो ऽभ्युत्साह: | नैतद्वीर्यं । कौसीद्यमेव तत् । प्रवचने पठ्यते । सीदनात्मकत्वात् । तथा ह्युक्तं भगवता । इतो बाह्यकानां यद्वीर्यं । कौसीद्यमेव तदिति ॥25॥ मोहो नामाविद्या ##141.6 (5b-1)## इति । विद्याविपक्षो धर्मो ऽन्यो ऽविद्या इति{2 ##Karika III, 28c.##} पश्चाद्याख्यायते । भावनाविपक्षो धर्म इति । भावनाया अभावमात्रप्रातप- ##141.8 (5b--2)## त्तिर्मा भूदिति भावनाविपक्ष इत्याह । एवं कौसीद्यादिष्वपि व्याख्येयं । काय- ##141.11 (5b-4)## गुरुता चित्तगुरुतेति । प्रस्रब्धिप्रतिपक्षो धर्म: | यथा कायिकी वेदनेति । यथा ##141.15 (5b-6)## वेदना रूपीन्द्रियाश्रयत्वात् चैतसिक्यपि कायिकीति व्याख्याता । तथा कायिकं स्त्यानं पञ्चविज्ञानकायसंप्रयुक्तं स्त्यानं कायिकमित्यच्युते । औद्धत्यं चेतसो ##141.15 (5b-7)## 'व्युपशम इति । नृत्यगीतादिशृङ्गारवेषालंकारकाद्यौद्ध{3 ^कायौद्ध^ ##MSS;##}त्यसंनिश्रयदानकर्मकश्चैतसि- को धर्म: ॥ न चात्र स्त्यानं पठ्यते इत्यभिधर्मे । प्राप्तिज्ञो देवानां प्रियो । न ##141.18 (5b-9)## त्विष्ठिज्ञ इति । पाठप्रामाण्यमात्रेण दशक्लेशमहाभूमिका: प्राप्ता इत्येतामेव प्राप्तिं जानीते देवानां प्रियो । न त्वाचार्याणामिष्टिमिच्छां जानीते । को ऽयं देवानां प्रियो नाम । ऋजुकजातीयो देवानां प्रिय इत्येके व्याचक्षते । अशठो हि देवानां प्रियो भवति । मूर्खो देवानां प्रिय इत्यपरे । यो हीश्वराणामिष्ट: स न ताडनेन{4 ##षिच्. MSS; Query## माठनेन ?} शिक्षत @056 ##142.6 (6a-3)## इति मूर्खो भवतीति । यथैवामोह इति । यथैवामोह: कुशलमूलं प्रज्ञास्वभाव- त्वान्महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक एवेत्यवधार्यते । ततश्च कुशलमहाभूमिकेषु न पठित: | तथा मुषितस्मृत्यादयो ऽपि पञ्चमहाभूमिकत्वात् न क्लेशमहाभूमिका एवेत्यवधार्यन्ते । ततश्च इमे न क्लेशमहाभूमिकमध्ये पठ्यन्ते । कथमि- ##142.9 (6a-4)## त्याह । स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता । समाधिरेव क्लिष्टो विक्षेप इत्येवमादीति । आदिशब्देन प्रज्ञैव क्लिष्टा असंप्रजन्यं । मनस्कार एव क्लिष्टो ##142.11 (6a-6)## 'योनिशोमनस्कार: | अधिमुक्तिरेव क्लिष्टा मिथ्याधिमोक्ष इति दर्शयति । अत एवोच्यत इति विस्तर: | यत एवं स्मृत्यादयो मुषितस्मृतितादयो व्यवस्थाप्यन्ते । ##142.13 (6a-7)## नैतद्व्यतिरिक्ता: | अत एवोच्यते चतुष्कोटिक इति । ये महाभूमिका: क्लेशम- हाभूमिका अपि त इति काक्वा पृच्छति{1 कांक्षापृच्छति ##MSS; ##} | चतुष्कोटिका: | स्युर्महाभूमिका न क्लेशमहाभूमिका: | स्यु: क्लेशमहाभूमिका न महाभूमिका: | स्युर्महाभूमिकाश्च क्लेश- ##142.15 (6a-8)## महाभूमिकाश्च । स्युर्नैव महाभूमिका न क्लेशमहाभूमिका: | तृतीया स्मृत्यादय ##142.17 (6a-9)## इति । ये मुषितस्मृत्यादय: पञ्च यथोक्ता: | एते हि महाभूमिका: क्लेशमहाभू- ##142.19 (6a-10)## मिकाश्च । चतुर्थी एतामाकारां स्थापयित्वेति । उक्तनिर्मुक्ता धर्मा: कुशलम- हाभूमिकादयश्चैतसिका रूपादयश्चान्य इति । तेषामन्यथा चतुष्कोटिक इति । द्वितीयायां कोट्यां विक्षेप: प्रक्षेप्तव्य: | न तु तृतीयायाम् । अत एवं वक्तव्यं । प्रथमा कोटि: पूर्ववत् । द्वितीया आश्रद्ध्यं कौसीद्यं अविद्या औद्धत्यं प्रमादो वि- क्षेपश्च । तृतीया स्मृत्यादयश्चत्वार: | मुषितस्मृत्यसंप्रजन्यायोनिशोमनस्कारमिथ्याधि- मोक्षा इत्यर्थ: | चतुर्थी पूर्ववत् । यत्तूक्तं न चात्र स्त्यानं पठ्यत इति{2. ##5b 9.##)} तान्प्र- ##142.19 (6a-10)## तिब्रवीति । स्त्यानं पुनरिष्यत इति विस्तर: | तस्यापाठे कस्यापराध इति । किमस्य स्त्यानस्य अपाठे ममापराध: | किमाभिधार्मिकस्येति । अभिधर्मकारस्या- @057 यमपराधो । न ममेत्यभिप्राय: | स्त्यानस्य सर्वक्लेशसंप्रयोगित्वेनाभिमतत्वात् । एवं ##143.1 (6b-1)## त्वाहुरिति । तत्र शास्त्रे स्त्यानस्यापाठे कारणमाहुराभि{1 ^रभि^ ##MSS.##}धार्मिका: | क्षिप्रतरं ##143.3 (6b-2)## किलेति । किलशब्दो ऽसंभावनायां । कथं हि नाम क्लिष्टो धर्म: शुक्लस्य समा- धरनुगुणो भविष्यति । लयौद्धत्ये हि समाधिपरिपन्थिनी । तत्कथं परिपन्थ्येवा- नुगुण इति । न ह्येते जातु सहचरिष्णुतां{2 ^रिष्टतां ##N,## ^हेवरिष्टूतां ##C,## ^हेवनिष्णनां ##T;##}जहीत इति । न ह्येते स्त्यानौद्धत्ये ##143.6 (6b-3)## कदाचित्सहचरधर्मतां त्यजत इत्यर्थ: | तथापि यद्यस्याधिमात्रमिति । एवमपि च{3 य ##MSS;## एवमपि च =} स्त्यानमौद्धत्यं वा यस्य पुद्गलस्याधिमात्रं । स पुद्गलस्तच्चरित: स्त्यानचरित औद्धत्यचरितो वावगन्तव्य: | क्वचिद्धि कलापे कश्चिद्धर्म उद्भूतो{4 उद्धृतो ##MSS;##} भवतीति । ना- न्यत्रेति । कुशलादिषु ॥ ##143.17 (6b-6)## अकुशले त्वाह्रीक्यमनपत्रपा ##143.10, 11 (6b-9)## इति । तुशब्दो विशेषणे अवधारणे वा । अकुशल एवेति ॥26॥ परीत्तक्लेशभूमिका ##143.15 (7a-6)## इति । परीत्तो ऽल्पक:{5 परीत्त: क्लेशो ऽल्पक: ##MSS;##} | को ऽसौ । अविद्यामात्रं अविद्यैव केवलेत्यर्थ: | तेनावि- ##144.7 (7a-7)## द्यामात्रेणेति नान्येन रागादिना क्लेशेन । भावताहेयेनेति । न दर्शनहेयेन । मनोभू- मिकेनैवेति न पञ्चविज्ञानकायिकेन । यस्मादिमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति । अतो मन:संप्रयोगात्परीत्तक्लेशभूमिका उच्यन्ते । रागादिकलापे ह्यवश्यम- विद्यया भवितव्यमिति न परीत्तो रागादिक: | तदेवं ye sarvatra caitasike | {6 ##Supplied from Tib.##}te @058 महाभूमिका: | ये कुशल एव । ते कुशलमहाभूमिका: | ये क्लिष्टे निवृते चा- कुशले च । ते क्लेशमहाभूमिका: | ये त्वकुशल एव । ते ऽकुशलमहाभूमिका: | य ##144.8 (7a-8)## परीत्तक्लेशसंप्रयुक्ते चेतसि । ते परीत्तक्लेशभूमिका:{1 ##Corrected by Tib.## ^शमहाभूमिका: ##MSS.##} | एषां तु निर्देश उपक्लेशेषु करिष्यत इति अनुशयनिर्देशे ॥27॥ ##145.4 (7a-9)## अन्ये ऽपि चानियता इति । ये कदाचित्कुशले {2 ##Om. MSS.;##}कदाचिदकुशले{2 ##Om.MSS.;##} कदा- ##145.3 (7a-10)## चिदव्याकृते चेतसि भवन्ति । मिद्धादय इति । आदिशब्देनारतिविजृंभिकातन्द्रीभ- क्तेऽसमतादय उपक्लेशा: क्लेशाश्च रागदयो ऽप्यनियतत्वेन गृह्यन्ते । न ह्येते रागा- दय: पञ्चानां प्रकाराणां अन्यतमस्मिन्नियता भवन्ति । न महाभूमिकास्सर्वत्र चेतस्यभावात् । न कुशलमहाभूमिका: कुशलत्वायोगात् । न क्लेशमहाभूमिका: सर्वत्र क्लिष्टे तदभावात् । न हि सप्रतिघे चेतसि रागो भवति सरागे च चेतसि प्रतिघ: | इति एवमन्ये ऽपि क्लेशा वक्तव्या: | अत्राचार्यवसुमित्र: संग्रहश्लोकमाह । वितर्कचारकौकृत्यमिद्धप्रतिघसक्तय: मानश्च विचिकित्सा चेत्यष्टावनियता: स्मृता इति । तदिदमष्टानियमवचनं{3 ^मष्टनि^ ##MSS;##} न बुध्यामहे । दृष्टयो ऽपि कस्मान्नानियता इष्यन्ते । न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टि: प्रवर्तते । आवेणिकत्वे ऽकुशले दृष्टियुक्ते च विंशति: क्लेशैश्चतुर्भि: क्रोधाद्यै: कौकृत्येनैकविंशतिर् इति{4 ##Karika II, 29.##} वचनात् । तस्माद्यद्वा तद्वेदमुक्तमिति पश्याम: ॥ ##145.5 (7b-6)## कामावचरं तावत्पञ्चविधमिति । कुशलमेकं । अकुशलं द्विविधम् आवे- @059 णिकमविद्यामात्रसंप्रयुक्तं रागाद्यन्यक्लेशसंप्रयुक्तं च । अव्याकृतमपि द्विविधं । निवृताव्याकृतं सत्कायान्तग्राहदृष्टिसंप्रयुक्तं । अनिवृताव्याकृतं च विपाकजा- ##(145.9 (7b-8)## दीति ॥28॥ कुकृतभाव: कौकृत्यमिति । अर्थस्य कुकृतस्य धर्म: | स तु {1 न ##MSS.;##}चैतसिक इति न ##145.17 (8a-1)## संबध्यते । तस्मादाह । इह तु पुन: कौकृत्यालम्बनो धर्म इति । किंस्वभाव इत्याह । चेतसो विप्रतिसार इति । यदि कौकृत्यालम्बनो धर्म: कौकृत्यमुच्यते तत्संप्रयुक्ता अप्यन्ये चित्तचैत्ता: कौकृत्यं प्राप्नुवन्ति । न प्राप्नुवन्ति । तेषामप्रा- धान्यात् । विप्रतिसारावस्थायां हि कौकृत्यलक्षणं चैतसिकं कौकृत्याकारमुद्भूत- वृत्तिकम् । अन्ये चित्तचैत्तास्तदाकारेणानुवर्तन्ते । कस्यचिदेव हि धर्मस्य कस्मिं- श्चिच्चित्तकलापे प्राधान्यमिति वर्णयन्ति । शून्यतालम्बनविमोक्षमुखं शून्यते- ##145.19 (8a-2)## ति । स्कन्धानामन्तर्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेष: शून्यते- त्युच्यते । विनीलकव्याध्मातकाद्य{2 ^व्याध्यात्मकाद्य^ ##NT.;##}शुभालम्बन: अलोभ: अशुभेत्युच्यते । {3 ##Om. टिब्.##}भावना- संबद्धत्वात् स्त्रीलिङ्गनिर्देश: अशुभाभावनेति{3 ##Om. टिब्.##} | तथेहापि कौकृत्यालम्बनश्चैतसिको धर्म: कौकृत्यमिति । स्थानेन स्थानिनामतिदेश: | सर्वो ग्राम आगत इति । सभू- ##146.3 (8a-3)## मिक: शालासमुदायो ग्राम: | स्थानिषु मनुष्येष्वागतेषु वक्तारो भवन्ति । सर्वो ग्राम आगत इति । एवं सर्वो देश आगत इति । स्थानभूतं च कौकृत्यं ##146.3 (8a-4)## विप्रतिसारस्येति । विप्रतिसारालम्बनवात् । तस्माद्युक्तस्तथानिर्देश: | फले वा हेतूपचार इति । हेतु: कौकृत्यं । फलं विप्रतिसार: | तस्मिन्फले हेतुरुपचर्यते । हेतुवाचकेन शब्देन फलमुच्यत इत्यर्थ: | यथा षडिमानि स्पर्शायतनानि पौ- ##146.5 (8a-6)## राण कर्मेति । पूर्वजन्मकृतस्य पौराणस्य कर्मणश्चक्षुरादीनि षट्स्पर्शायतनानि फलानि । तेषु यथा कर्मोपचर्यते । तद्वत् । यत्तर्ह्यकृतालम्बनं तत्कथं कौकृ- @060 ##146.8 (8a-7)## त्यमिति । यदकृतं तन्न कृतमिति सत्वा चोदयति । अकृते ऽपि कृताख्या भव- ##146.8 (8a-8)## तीति । अकृते ऽप्यर्थे कृतशब्दप्रयोगो भवति । कथमित्याह । न साधु मया ##146.10 (8a-9)## कृतं यत्तन्न कृतमिति । कृतमिव तदिति कृत्वा । यत्कुशलमकृत्वा तप्यत इति । यत् कुशलं दानादिकं अकृत्वा तप्यते पश्चात्तापीभवति । तत्कुशलं । अकुशलं च कृत्वा । किं । तप्यत इति अधिकृतं । यच्चाकुशलं प्राणातिपातादिकं कृत्वा तप्यते । तदपि कुशलं । विपर्ययादकुशलं । यदकुशलमकृत्वा तप्यते । कुशलं च कृत्वेति । यत्पापमकृत्वा पश्चात्तापीभवति । न साधु मया कृतं यत्तन्न कृतमिति । तदकुशलं कौकृत्यं । यच्च कुशलं दानादिकं कृत्वा पश्चात्तापीभवति । न साधु मया कृतं यद्दानादिकं कृतमिति । तदप्यकुशलं । तदेतदुभयमपि उभयाधिष्ठानं भवतीति । तदेतत्कौकृत्यं उभयमपि कुशलं चाकुशलं च उभयाधिष्ठानं भवति यथोक्तेन विधानेन ॥ ##144.15 (7b-3)## आवेणिक इति । रागादिपृथग्भूत इत्यर्थ: | ##144.16## दृष्टियुक्ते च ##147.1 (8b-4)## इति । चशब्द: अकुशल इत्यनुकर्षणार्थ: | महाभूमिक एव कश्चित्प्रज्ञाविशेषो ##147.2 (8b-6)## दृष्टिरिति । संतीरिका या प्रज्ञा । सा दृष्टि: | सा चेहाकुशला गृह्यते । तस्मा- दाह मिथ्यादृष्टिश्चेत्यादि । ##145.2 (7b-4)## कौकृत्येनैकविंशतिर् इति । कौकृत्येन चेति लुप्तनिदृष्टश्च{1 ##षिच् MSS.; QU# ^निर्देशश्च^ ?}कारो द्रष्टव्य: | क्लेशैश्चतुर्भिर् @061 इत्यादिषु प्रत्येकं वाक्यपरिसमाप्तिर्वेदितव्या । न हि रागादय: परस्परेण संप्र- युज्यन्त इत्याभिधार्मिका: | स च क्लेश आवेणिकोक्ताश्च विंशतिरिति । दश ##147.8 (8b-7)## महाभूमिका:{1 भूमिका: ##MSS.;## } षट् क्लेशमहाभूमिका: द्वावकुशलमहाभूमिकौ वितर्को विचारश्चेति विंशति: | स च क्लेशो राग: प्रतिघो मानो विचित्सा चेत्येकविंशति: | एक- विंशतिर्भवत्येवेति क्रियावधारणमवगन्तव्यं । क्रोधादिभिरपीति । ##147.9 (8b-8)## क्रोधोपनाहशाठ्येर्ष्याप्रदास{2 प्रहास ##MSS.; See Mahavyutpatti CIV, 43 & Dharmasamgraha XXX.##}म्रक्षमत्सरा मायामदविहिंसाश्च इति{3 ##Karika II, 27 अब्.##} | एभिरपि संप्रयुक्ते चित्ते एकविंशतिरेव चैतसिका: | ते चावेणिकोक्ता: ##147.11 (8b-9)## पूर्ववत्स चोपक्लेश: क्रोधो वा यावद्विहिंसा वेति{4 चेति ##MSS.;## वा यावद्विहिंसा वेति =} | कौकृत्येन च संप्रयुक्ते । ते च ##147.11 (8b-10)## पूर्वोक्ता: तच्च कौकृत्यं इत्येकविंशति: | कौकृत्यमपि ह्युपक्लेश: स्वतन्त्रमिष्यते । समासत आवेणिक इति विस्तर: | अविद्यामात्रसंप्रयुक्ते चेतसि अकुशले दृष्टि- ##147.13 (9a-1)## संप्रयुक्ते चाकुशले विंशति: | अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वकुशल एवैकविं- ##147.14 (9a-2)## शति: ॥29॥ निवृताव्याकृतमिति । क्लेशाच्छादितं कुशलाकुशलत्वेन अव्याकृतं यत् । ##148.3 (9a-4)## तन्निवृताव्याकृतम् । अनाच्छादितं त्वनिवृताव्याकृतं विपाकजैर्यापथिकशैल्पस्था- ##148.7 (9a-6)## निकनैर्माणिकस्वभावं । बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्तीति । कश्मीर- ##148.10 (9a-7)## मण्डलाद्ये बहिर्देशस्थिता: | ते बहिर्देशका: | त्रयोदशेति । क्वचिदनिवृताव्याकृते ##148.12 (9a-8)## कौकृत्यं त्रयोदशममधिकं प्रक्षिप्य । मिद्धं प्रचलाय{5 ^चलोय^ ##N;## प्रचलायमान =} मानावस्थायां स्वप्तदर्शनाव- ##148.14 (9a-9)## @062 स्थायां वा कुशलाकुशलाव्याकृतत्वादिति । शास्त्रे{1. ##8a 16).## वचनात् । कथं मिद्धं कुशलं vaktavyama{2 ##Om. MSS; supplied from Tib.##} kuzalaM vaktavyama{2 ##Om. MSS; supplied from Tib.##}व्याकृतं वक्तव्यमिति । आह । कुशलं वक्तव्यमकुशलं ##148.17 (9a-10)## वक्तव्यमव्याकृतं वक्तव्यमिति । यत्र द्वाविंशतिस्तत्र त्रयोविंशतिरिति वि- स्तर: | यत्र द्वाविंशतिश्चैतसिका इत्युक्तं । तत्र तन्मिद्धं त्रयोविंशं । त्रयोविंशते: पूरणमित्यर्थ: | यत्र त्रयोविंशति: कौकृत्यमधिकं क्वचिदिति । तत्र तन्मिद्धं चतुर्विंशम् । एवं यावदन्यत्र द्वादशाव्याकृते मता मिद्धं त्रयोदशं वक्तव्यं । वहिर्देशकमतेन तु कौकृत्याधिके चतुर्दशं मिद्धं भवतीति योज्यं ॥30॥ ##149.7 (9b-5)## अतो यथोक्तादिति । अतो यथावर्णिताच्चैत्तसहोत्पादनियमात् । कौकृत्यं सिद्धं च सर्वथा नास्तीति । न कुशलं नाप्यव्याकृतं । कुत एवाकुशलमिति । ##149.8 (9b-6)## सर्वथा मिद्धं कौकृत्यं च नास्ति । शाठ्यमदमायावर्ज्या इति । माया शाठ्यं च कामाद्यध्यानयोर्ब्रह्मवञ्चनात्{3 ^र्ब्रह्मचर्यवं^ ##MSS;##} स्त्यानौद्धत्यमदा धातुत्रय ##149.10 (9b-7)## इति{4. ##Karika V, 52cd.##} वचनात् । एतानि वर्ज्यते तेषां तत्र सद्भावात् । अन्यत्सर्वं तथैवेति । कुशले चित्ते पूर्ववत् द्वाविंशति: | आवेणिके दृष्टियुक्ते च निवृताव्याकृते ऽष्टादश कामधा- तुवत् । रागमानविचिकित्सान्यक्लेशसंप्रयुक्ते मायाशाठ्यमदोषक्लेशसंप्रयुक्ते च एकान्न- विंशति: | ते च स च क्लेश उपक्लेशो वा तत्रैकान्नविंशो भवति । अनिवृता- ##149.3 (9b-3)## व्याकृते विपाकजैर्यापथिकनैर्माणिके पूर्ववत् द्वादश । ध्यानान्तरे वितर्कश्च ##149.12 (9b-8)## इति । कौकृत्यमिद्धाकुशलानि चेति चशब्द: | किं । न सन्तीत्यधिकृतं । शेषं @063 तथैव वितर्कन्यूनं यथा प्रतिसिद्धं नास्तीति । कौकृत्यमिद्धाकुशलवितर्का न ##149.15 (9b-9)## सन्तीत्यर्थ: | विचारश्च मायाशाठ्यं चेत्यपिशब्दादिति । विचारश्चेति एतावति वक्तव्ये{1 ^व्यं ##MSS.##}विचारश्चापीत्यपिशब्दाधिक्यादथाधिक्यमिति । मायाशाठ्यमपि तत्र ना- स्तीत्ययमपरार्थो लभ्यते । मदस्तु नापास्यते । स्त्यानौद्धत्यमदा धातुत्रय इति{2 ##Karika V, 52d.##} वचनसामर्थ्यात् । शेषं तथैवेति । कुशले वितर्कविचारनिर्मुक्ता{3 ^क्तो ##N,## ^क्त ##C.##} विंशति: | ##149.16 (9b-10)## आवेणिके दृष्टियुक्ते षोडश । रागादिक्लेशसंप्रयुक्ते मदोपक्लेशसंप्रयुक्ते च सप्तदश । दश महाभूमिका: षट् क्लेशमहाभूमिका: स च क्लेश: स वोपक्लेश:{4 चोप^ ##MSS.;## स च क्लेश: स वोपक्लेश:} | अनिवृताव्याकृते दश महाभूमिका{5 ^काय ##NT,## ^kA: ya ##C; Tib. has no equivalent for## ya.} eveti गणनीयं । ब्रह्मणो हि यावच्छाव्यमिति विस्तर: | ##149.16 (9b-10)## तत्र शाठ्यपूर्वकत्वान्मायापि गृहीता भवति । पर्षत्संवन्धात् । नोर्ध्वमिति । येषां पर्षदस्ति । तेषां पर्षद्ग्रहणार्थं मायाशाठ्यं प्रवर्तते । अष्टौ पर्षद: पठ्यन्ते । क्षत्रिय- पर्षत् ब्राह्मणपर्षत् गृहपतिपर्षत् श्रमणपर्षत् चातुर्महाराजिकपर्षत् त्रयस्त्रिंश- त्पर्षत् मारपर्षत् ब्रह्मपर्षत् । तासामन्यतमो ऽपि ऊर्ध्वमतो नास्तीति माया- शाठ्याभाव: | ब्रह्मणस्तु पर्षदस्ति । तस्मादाह । स हि स्वस्यां पर्षदि निषण्णो ऽश्वजिता भिक्षुणा ब्रह्मलोकगतेन प्रश्नं पृष्ठ: | कुत्रेमानि चत्वारि महाभू- ##149.18 (10a-1)## तानि अपरिशेषं निरुध्यन्त इति । अप्रजानन्नारूप्यधातौ चत्वारि महाभूतानि ##150.1 (10a-2)## अशेषं निरुध्यन्त इत्यनवबुध्यमान: क्षेपं कथाप्रकरणमकार्षीत् । अहमस्मि ब्रह्मे- ##150.2 (10a-3)## ति विस्तर: | ब्रह्मेत्युक्त्वा महाब्रह्मेति वचनं ब्रह्मान्तरेभ्य आत्मनो विशिष्ट- @064 त्वप्रदर्शनार्थं । ईश्वर ईशनशील: | कर्ता निर्माता स्रष्टा {1 सृजेति ##N,## सृत iti ##T; Tib. has Simply iti here, but cf. infra 238b where it gives and the corresponding word of the Bhasya (edited by prof. Th. Stcherbatsky) p. 150 read Qu.## सृज ##for## सर्ज?}सृज इति{1 सृजेति ##N.## सृत iti ##T; Tib. has Simply iti here, but cf. infra 238b where it gives and the corresponding word of the Bhasya (edited by prof. Th. Stcherbatsky) p. 150 read Qu.## सृज ##for## सर्ज?} पर्याया उत्त- रोत्तरव्याख्यायोगो वा । पितेव पितृभूत: | केषां । भावानां{2 भावनां ##N,## यावोनां ##T.##} ॥ ##150.6 (10a-4)## उक्तमेतदिति विस्तर: | या भूमिर्यच्चित्तं यावन्तश्च चैत्ता: | सा भूमि- स्तच्चित्तं तावन्तश्च चैत्ता ityuktametat ॥31|| ##150.13 (10a-8)## ta{3 ##Tib. has here :## = granthe keSAMciccaittAnAM nAnAkaraNaM vihitam (?) ##This reading agrees with Paramartha's translation of the Bhasya.##}tra vihitami{3 ##Tib. has here :## = granthe keSAMciccaittAnAM nAnAkaraNaM vihitam (?) ##This reading agrees with Paramartha's translation of the Bhasya.##}ti | शास्त्रे विहितं । तत्र विहितमिति केचित्प- ठन्ति । स एव चात्रार्थ: | गुणेषु गुणवत्सु चेति । स्वपरसांतानिकेषु मैत्रीकरुणादिषु । गुणेषु गुणवत्सु च पुद्गलेषु आचारगोचर[गौरवादि]{4 ##षिच् MSS.; ओम्. टिब्.##}संपन्नेषु । यद्योगाद्गौरवं न करोति । असावगौरवता । नास्ति गौरवमस्येयगौरव: | तद्भाव: अगौरवता । चैतसिकविशेष: | को ऽसाविति पर्यायावाहु: | अप्रती- ##150.14 (10b-1)## शता अभयवशवर्तितेति । शिष्यं प्रति इष्ट इति प्रतीश: गुरुस्थानीय: | नास्ति प्रतीशो ऽस्येति अप्रतीश: | तद्भाव: अप्रतीशता । भावाभिधानेन चैत्तो गृह्यते । भयं नाम मानसश्चैत्तो धर्म: | भयेन वशे वर्तितुं शीलमस्येति भयव- शवर्ती । न भयवशवर्ती अभयवशवर्ती । तद्भावो ऽभयवशवर्तिता । तदेव चा- ह्रीक्यं । नास्ति ह्रीरस्येत्यह्रीक: | तद्भाव आह्रीक्यं स च गौरवप्रतिद्वन्द्वो धर्म: | न तदभावमात्रं । ##150.13 (10a-10)## अवद्ये भयादर्शित्वमत्रपा @065 इति । अवाच्यमवद्यम् अतश्चाह । अवद्यं नाम यद्गर्हितं सद्भिरिति । तत्राभयद- ##150.16 (10b-2)## र्शिता अनपत्राप्यमिति । अवद्ये ऽनिष्टफलादर्शितेत्यर्थ: | भीयते ऽस्मादिति । ##150.18 (10b-3)## अत्र भयशब्दो ऽपादानसाधन: | तस्माद्भयशब्देन अनिष्टं फलमुच्यते । अभयस्य ##151.2 (10b-4)## दर्शनं अभयदर्शितेति विस्तर: | यदि तावदेवं क्रियेत । न भयमभयं । अभयं द्रष्टुं शीलमस्येति अभयदर्शी । तद्भावो ऽभयदर्शितेति । प्रज्ञा विज्ञास्यते । प्रज्ञया ##151.4 (10b-5)## हि अभयं पश्यति । अथ पुनरेवं kriyeta{1 kriyate ##MSS. But cf. the preceding line.##} | भयं द्रष्टुं शीलमस्येति भयदर्शी । न ##151.5 (10b-6)## भयदर्शी अभयदर्शी । तद्भावो ऽभयदर्शिता । अभयदर्शितेति अविद्या विज्ञास्यते । तथा ह्यविद्यायोगाद्भयं न पश्यति । नैव हि दर्शनं दर्शितेति विस्तर: | न ##151.7 (10b-7)## प्रज्ञा नाप्यविद्या । किं तर्हि । तयो: प्रज्ञाविद्ययोर्यो निमित्तं उपक्लेश: | तदभयदर्शन । तच्चानपत्राप्यमिति । अपत्रपते ऽनेनेत्य{2 ^पतेत्यनेनेत्य^ ##MSS.;}पत्राप्यं । कृत्यल्युटो बदुल- मिति{3 ##Panini, 3,3,113.##} करणे Nyat{4 ##nyat de notes a suffix ya.##}pratyaya: | na अपत्राप्यं अनपत्राप्यमिति । ह्री लज्जायां त्रपूष् लज्जायामित्{5 ##See Dhatupatha 3,3, & 1, 399.##}येकार्थयोरनयोर्धात्वो: कथमर्थान्तरे वाचकत्व- मिति अपरितुष्यन्तो ऽन्ये पुनराहु: आत्मापेक्षयेति विस्तर: | एवमपि द्वे अपेक्षे ##151.8 (10b-7)## युगपत्कथं सेत्स्यत इति । अस्मिन्नपि पक्षे युगपदपेक्षाद्वयासंभव इति पश्यंश्चोदक ##151.11 (10b-9)## आह । एवमपीति । अपिशब्देन अयमपि पक्षो दुष्यतीत्यभिप्राय: | आह्रीक्यमन- पत्राप्यं चैकस्मिंश्चित्ते कथं भवत इति मत्वा चोदयति । द्वे अपेक्षे युगपत्कथं सेत्स्यत इति । न खलूच्यते युगपदात्मानं परं चापेक्षत इति विस्तर: | ##151.12 (10b-10)## पर्यायेण वृत्तिमनयोर्दर्शयति । कस्यचिद्धि दोषैरात्मानमपेक्षमाणस्यापि न प्रव- ##151.14 (11a-1)## र्तते लज्जा । कस्यचित्परमपेक्षमाणस्येति ॥ विपर्ययेण ह्रीरपत्राप्यं चेति ##151.16 (11a-2)## विस्तर: | प्रथमेन तावत्कल्पेन @066 अह्रीरगुरुतावद्ये भयादर्शित्वमत्रपा ##151.19 (11a-3)## इत्यनेन । सगौरवतेति विस्तरेण भयदर्शिता अपत्राप्यमिति । भयदर्शितानि- मित्तमपत्राप्यमित्यर्थ: | द्वितीयेन कल्पेन आत्मापेक्षया दोषैरलज्जनं आह्रीक्यं ##151.20 (11a-4)## परापेक्षयानपत्राप्यमिति अनेन आत्मापेक्षया दोषैर्लज्जनं ह्री: | परापेक्षयाप- त्राप्यमिति । एवमपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ । प्रेमगौरवयोरेकत्वं मन्यन्ते केचित् । तस्मादनयोर्नानाकरणप्रदर्शनार्थमाह ##150.9 (10a-8)## प्रेम श्रद्धा ##152.3 (11a-5)## इति । प्रेमैव श्रद्धा न गौरवं । न तु श्रद्धैव प्रेम । तेनाह द्विविधं हि प्रेम क्लिष्ट- ##152.6 (11a-7)## मक्लिष्टं चेत्यादि । स्याच्छ्रद्धा न प्रेमेति चतुष्कोटिक: | दु:खसमुदयसत्ययो: श्रद्धैवाभिसंप्रत्ययरू{1 ^प्रत्यरू^ ##MSS.##}पा । न प्रेम अस्पृहणीयत्वात् । स्यात्प्रेम न श्रद्धेति । प्रिय- तारूपा तृष्णा । नाभिसंप्रत्ययरूपेति श्रद्धा न भवति । उभयं श्रद्धा च प्रेम ##152.9 (11a-8)## च । अभिसंप्रत्ययरूपत्वात्स्पृहणीयत्वाच्च निरोधमार्गसत्ययोस्तदुभयात्मकं भवती- त्यर्थ: | नोभयमेतानाकारान्स्थापयित्वेति । अन्ये चैतसिका वेदनादय: विप्रयु- ##152.11 (11b-2)## क्तादयश्च । एवं धर्मालम्बनस्य प्रेम्न: श्रद्धायाश्च चतु{2 ^याश्चतु:^ ##MSS.;## ca ##is supplied from the Tib.##}ष्कोटिकं कृत्वा पुद्गलालम्ब- ##152.12 (11b-3)## नस्य चतुष्कोटिकं करोति । पुद्गलेष्विति विस्तर: | तत्र सार्द्धं विहरन्तीति सार्द्धविहारिण: शिष्या: | ये प्रव्रजिता: गुरोरन्ते वसन्तीति अन्तेवासिन: निश्र- याध्ययनसंबन्धिन: | तेषु पुत्रादिषु प्रेम न गौरवं क्लिष्टमक्लिष्टं चेति संभवत: | ##152.13 (11b-4)## गौरवं न प्रेम । गुरुत्वं ह्रीर् इति वक्ष्यमाणलक्षणं गौरवं । न प्रेम गौरवस्थानत्वात् । उभयं प्रेम गौरवं च । ##152.15 (11b-5)## तदुभयात्मकं भवतीत्यर्थ: | नोभयमेतानाकारान्स्थापयित्वा । यो ऽन्यो जनो @067 'संबद्धो निर्गुण: | तत्र न प्रेम न गौरवमिति । तत्पूर्विका च{1 ##षिच् MSS.; Qu.## हि?} प्रियता प्रेमे- ##152.17 (11a-9)## ति । गुणसंभावनापूर्विका प्रियता तच्च प्रेम । तस्मान्न सैव श्रद्धा प्रेमेत्याचार्य: | गुरुत्वं ह्रीर् ##150.9 (10a-8)## इति । यथोक्ता ह्री: सगौरवता सप्रतीशता सभयवशवर्तितेत्युक्ता । या ह्री: | ##152.10 (11a-10)## तद्गौरवं । तदेवं प्रेम श्रद्धालक्षणं भवति । ह्रीलक्षणं तु गौरवम् । इत्युक्तं तयोर्नानाकरणं । एवं सप्रतीशतापीति एवं ह्रीरपि । धर्मेषु च पुद्गलेषु च । ##153.6 (11b-8)## ये पुद्गलालम्बने श्रद्धाह्रियौ । ते तत्र न स्त इति । पुद्गलालम्बने श्रद्धा- ह्रियावधिक्रियेते{2 ^क्रियते ##MSS.##} ययोरैक्यं मन्यन्ते । ते आरूप्यधातौ{3 चारूप्य^ ##MSS.;##} न स्त: | कामरूप्यधा- त्वोरेव भवत इत्युक्तं ॥32॥ कथं पुनरनयोरेकत्र चित्ते योग इति । न हि तदेव चित्तं तद्योगादौदारिकं ##153.17 (12a-3)## च सूक्ष्मं च युज्यते विप्रतिषेधात् । निष्ठ्यूतमिति{4 ##Om. टिब्.##} नि:पूर्वस्य ष्ठीवते निष्ठा{4 ##Om. टिब्.##}यामेतद्रूपं निष्ठ्यूतं{5 मिष्ठा^ ##NT.##} | निरस्तमित्यर्थ: | नातिश्यायते नातिघनीभवति । नातिविलीयते नातिद्र- ##154.1 (12a-4)## वीभवति । नातिसूक्ष्मं भवति नात्यौदारिकमिति । मध्यमावस्थमित्यर्थ: | एवं ##154.2 (12a-5)## तर्हि निमित्तभूताविति विस्तर: | यथोदकातपौ सर्पिष: श्यानत्वविलीनत्वयो- ##154.5 (12a-6)## र्निमित्तभूतौ । न तु पुनस्तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ । एवं वितर्कवि- चारौ चित्तस्यौदारिकतासूक्ष्मतयोर्निमित्तभूतौ । न तु पुनरौदारिकसूक्ष्मता- स्वभावाविति । अत एवं वक्तव्यं{6 च व्यक्तं ##N;##} | चित्तौदारिकताहेतुर्वितर्क: | चित्तसूक्ष्मताहेतु- र्विचार इति । ब्रूयास्त्वमभ्युपगमाददोष एष इति । तत इदं दोषान्तरमाह । आपे- ##154.8 (12a-7)## क्षिकी चौदारिकसूक्ष्मतेति विस्तर: | भूमिप्रकारभेदात् । भूमिभेदात्प्रकारभेदाच्च । @068 भूमिभेदात्तावत् प्रथमध्यानमपेक्ष्य कामधातुरौदारिको महाभिसंस्कारतरत्वात् । का- मधातुमपेक्ष्य प्रथमं ध्यानं सूक्ष्ममल्पाभिसंस्कारतरत्वात् प्रशान्तमिति । तदेव पुन- ##154.9 (12a-8)## र्द्वितीयं ध्यानमपेक्ष्य औदारिकं । एवं यावद्भवाग्रं सूक्ष्मं । प्रकारभेदादपि तस्या- मेव भूमौ आपेक्षिक्यावौदारिकसूक्ष्मते । तद्यथा य एव ते त्रय: क्लेशानां मूल- प्रकारा मृदुमध्याधिमात्रा । गुणानां च कामधातौ यावद्भवाग्रे । तेषामधिमात्र: क्लेश औदारिक: मृदु: सूक्ष्म: | क्लेशविपर्ययेण गुणानामिति । एवं भूमिप्रकारभे- देनापेक्षिक्यावौदारिकसूक्ष्मते । इत्याभवाग्रादौदारिकसूक्ष्मते स्यातां । अनिष्टं चैतत् । वितर्कविचारयो: कामधातुप्रथमध्यानभूमिकत्वादिति । न चौदारिकसूक्ष्म- तया जातिभेदो युक्त इति । वितर्कविचारयोर्जातिभेद इष्यते । अन्यो वितर्को ऽन्यो विचार इति । न चौदारिकत्वेन सूक्ष्मत्वेन च वितर्कविचारयोर्यथाक्रमं स्वभावभेदो युक्त: | किं कारणं । जातिभिन्नयोर्हि वेदनासंज्ञयोरौदारिकसूक्ष्मता भव- ति । न च पुनरौदारिकसूक्ष्मतयैव तयो: स्वभावभेद: | किं तर्हि । अनुभवलक्ष- ##154.11 (12a-9)## णतया निमित्तोद्ग्रहणलक्षणतया च तयो: स्वभावभेद: | तस्मादप्यनयोर्नास्ति लक्षणं ॥ ##154.12 (12a-10)## अन्ये पुनराहुरिति सौत्रान्तिका: | वाक्संस्कारा इति । वाक्समुत्थापका इत्यर्थ: | वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति{1 ##MSS. add here## vitarkya vicAryeti ##but preferring to the Tib. they are left out.##} | वितर्कविचारैरेवं{2 ^रइएवं ##NT,## ^रेएवं ##C.##} ##154.14 (12b-1)## चेवं च भाषिष्य इति । तत्र ये औदारिकास्ते वितर्का वाक्संस्कारा: | कर्मणा स्वभावो द्योतितो । न शक्यमन्यथा स्वलक्षणं प्रदर्शयितुम् । इत्येवं सूक्ष्मास्ते विचारा: | एतस्यां कल्पनायां समुदायरूपा वितर्कविचारा: पर्यायभाविनश्च भव- न्ति । चित्तचैत्तकलापस्य वाक्समुत्थापकत्वात् । कथं पुनरनयोरेकत्र चित्ते योग इत्युक्तं । अतो वैभाषिक आह । यदि चैकत्र चित्ते ऽन्यो धर्म औदारिक इति विस्तर: | एकत्र चित्ते वितर्क औदारिकस्वभावो ऽन्यो धर्मो । विचारस्तु @069 सूक्ष्मस्वभावो ऽपर: | तौ च यथाक्रमं चित्तौदारिकतासूक्ष्मताहेतुत्वाच्चित्तौदारिक- तासूक्ष्मतेत्युच्यते । अथ वा {1 ##Ex चोन्ज्.## चित्तौदारिकश्चित्तोदारिक: ##NC; om.T;##}चित्तस्यौदारिकश्चित्तौदारिक:{1 ##Ex चोन्ज्.## चित्तौदारिकश्चित्तोदारिक: ##NC; ओम्. T;##} | चित्तौदारिकभाव: चि- त्तौदारिकता । एवं चित्तसूक्ष्मतापि वक्तव्येति को ऽत्र विरोध: | न स्याद्विरोधो ##154.17 (12b-2)## यदि वितर्कविचारयोर्जातिभेद: स्याद्वेदनासंज्ञावत् । वेदना ह्यौदारिकी । संज्ञा सूक्ष्मा । तयोस्तु जातिभेदो ऽस्तीति । औदारिकसूक्ष्मतायामप्येकत्र चित्ते न वि- रोध: | एकस्यां तु जातौ अनवधृतलक्षणायां ऐक्येन च कैश्चिद्गृहीतायां मृद्वधि- ##154.19 (12b-3)## मात्रता औदारिकसूक्ष्मतालक्षणा युगपन्न संभवतीत्यर्थादयुगपत्संभवतीत्युक्तं । तथा हि वेदना अन्यो वा धर्म: पर्यायेण मृदुतामधिमात्रतां च भजते । नैवं व्यक्तो ##155.2 (12b-5)## भवति । किं । जातिभेद: | कस्मात् । प्रत्येकं जातीनां मृद्वधिमात्रत्वात् । वेदना ह्यौदारिकी भवति सूक्ष्मा वापेक्षाभेदात् । कथमिति । वेदना संज्ञामपेक्ष्य औदा- रिकी । रूपमपेक्ष्य सूक्ष्मा । तथा संज्ञा संस्कारानपेक्ष्यौदारिकी । वेदनामपेक्ष्य सूक्ष्मा । वितर्कविचारवदेव वा । भवतो ऽपि हि कामावचरौ वितर्कविचारावौदारिकौ । प्रथमध्यानभूमिकौ सूक्ष्मौ । ध्यानान्तरे च विचार: सूक्ष्मतर इति । तदेवं प्रत्येकं जातीनां मृद्वधिमात्रत्वात् नैवं व्यक्तो भवति । न मृद्वधिमात्रतया जातिभेदो व्यक्तो भवतीत्यर्थ: | अत्र संघभद्र आचार्य आह{2 ##61a 3 एत् seq.)## | एकत्र च चित्ते औदारिक- सूक्ष्मते भवत: | न च विरोध: | प्रभावकालान्यत्वात् । यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर्भवति । तदा चित्तमौदारिकं भवति । यदि विचारस्तदा सूक्ष्मं । रागमोहचरितव्यपदेशवत् । रागमोहयौगपद्ये ऽपि हि तयोरन्यतरोद्भूतवृत्तियोगात् रागचरितो मोहचरित इति वा व्यपदिश्यते । तद्वदिहापि द्रष्टव्यमिति । अत्र वयं ब्रूम: | भवति कस्मिंश्चित्कलापे कस्यचिद्धर्मस्य उद्भूतवृत्तित्वं । किं त्वनयोर्न लक्षणं विवेचितमिति न किंचिदेतत् । ननु च चित्तौदारिकतासूक्ष्मतालक्षणौ वि- @070 तर्कविचारावुक्तौ । सत्यमुक्तौ । प्रत्येकं तु जातीनामौदारिकसूक्ष्मते इति तावौदा- ##155.3 (12b-6)## रिकसूक्ष्मतालक्षणौ भवितुमर्हतो यथोक्तमिति नैतदस्मानाराधयति । नैव हि वि- तर्कविचारावेकत्र चित्ते भवत इत्यपर इत्याचार्यमतम् । अस्मिन्मते यथोक्तदोष- प्रसङ्गो न भवति । कस्त्वनयो: पर्यायवर्तिनोर्विशेष: | अत्र पूर्वाचार्या आहु: | वितर्क: कतम: | चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पो ऽनभ्यू- हाभ्यूहा{1 न 'व्यूहाव्यूहा^ ##N,## 'नुस्वहात्पुद्भा^ (!) ##T;##}वस्थयोर्यथाक्रमं । सा च चित्तस्यौदारिकता । विचार: कतम: | चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पो ऽनभ्यूहाभ्यूहा{2 न व्यूहाव्यूहा^ ##N.## नव्युहा^ (!) ##T; Tib. as the preceding.##}वस्थयोर्यथाक्रमं । सा च चित्तसूक्ष्मतेति{3 ^क्ष्मता ##MSS.; For the Chinese equivalent of this passage see 33b 12 et seq.).## | अस्मिन्पक्षे वितर्कविचारावेकस्वभावौ समुदायरूपौ पर्यायवर्ति- नौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाविष्येते{4 ^ष्यते ##MSS.##} | तत्रोदाहरणं केचिदाचक्षते । तद्यथा बहुषु घटेष्ववस्थितेषु को ऽत्र दृढ: को जर्जर इति मुष्टिनाभिघ्नतो य ऊह: | स वितर्क: | ##155.5 (12b-7)## इयन्तो जर्जरा दृढा वेति यदन्ते ग्रहणं । स विचार इति । कथं इदानीं प्रथमं ध्यानं पञ्चाङ्गमिति विस्तर: | विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मै: सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरतीति सूत्रे पञ्चाङ्गमुक्तं । तत्कथं । भूमि- ##155.6 (12b-8)## तस्तत्पञ्चाङ्गमुक्तं न क्षणत इति । प्रथमध्यानभूमि: कदाचिद्वितर्केण व्यवकीर्णा । ##155.9 (12b-9)## कदाचिद्विचारेण । तदेवं संतानमधिकृत्य पञ्चाङ्गमुक्तं । न क्षणमधिकृत्येत्यदोष: ॥ येन केनचित्परतो विशेषपरिकल्पेनेति । भूतेनाभूतेन वा परत उत्कर्षपरि- ##155.9 (12b-10)## कल्पेन शूरो ऽर्थवानस्मि शीलवान् बुद्धिसंपन्न इति वा या चेतस उन्नति: | ##153.13 (12a-1)## स मानो नाम चैतसिको धर्म: | @071 पर्यादानं तु चेतस इति तुशब्दो विशेषणार्थो भिन्नक्रमश्चावगन्तव्य: | अत एवाह । मदस्तु स्वध- ##155.10 (12b-10)## र्मेष्वेव रक्तस्येति{1 ^स्य ##MSS.;##} विस्तर: | चेतस: पर्यादानमिति । येन स्वधर्मेष्वेव रूपशौ- र्यादिषु रक्तं चेत: पर्यादीयते संनिरुध्यते । स रागनिष्यन्दो मद: | य: स्वध- र्मेष्वेव {2 रक्तस्य दर्पचेतस: पर्यादानं कुशलान्पर्केवात्पुप्रतिसंहार: ##T,## रक्तस्य दर्पं चेतस: पर्यादानं कुशलान्यक्रियाभ्युप्र- तिसंहार: ##C.## रक्तस्य दर्पं चेतस: पर्यादानं कुशलान्यक्रियात्युपपत्तिसंहार: ##N;##}रक्तस्य दर्पचेतस: पर्यादानात्कुशलधर्मक्रियाभ्य: प्रतिसंहार:{2 रक्तस्य दर्पचेतस: पर्यादानं कुशलान्पर्केवात्पुप्रतिसंहार: ##T,## रक्तस्य दर्पं चेतस: पर्यादानं कुशलान्यक्रियाभ्युप्र- तिसंहार: ##C.## रक्तस्य दर्पं चेतस: पर्यादानं कुशलान्यक्रियात्युपपत्तिसंहार: ##N;##} मद इति {3. ##61b 1).##} आचार्यसंघभद्र: | संप्रहर्षविशेषो मद इति । क्लिष्टसौमनस्यमभिप्रेतं । तदेतन्ने- ##155.13 (13a-2)## च्छन्ति वैभाषिका: | यस्मात्सौमनस्यं आ द्वितीयाद्ध्यानात् । मदश्च त्रैधातुक: | स्त्यानौद्धत्यमदा धातुत्रय इति{4 ##Karika V, 52d.##} वचनात् ॥ उक्ता: सह चित्तेन चैत्ता: प्रकारेण इति । चित्तं तावत्प्रकारेण उक्तं ##155.14 (13a-3)## विज्ञानं प्रतिविज्ञप्तिर् इत्येव{5 ##Karika I, 16a.##}मादिना स्वलक्षणस्कन्धधात्वायतनकुशलाकुशलादिप्रभेदेन । चैत्ता अपि स्व- लक्षणपरस्परविशेषेण चित्तसंख्यावधारणकामप्रथमध्यानादिभूमिप्रभेदेन ॥33॥ एकार्थम् ##155.17 (13a-6)## @072 इति । यच्चित्तं । तदेव मनस्तदेव विज्ञानमित्येको ऽर्थो ऽस्येत्येकार्थं । निर्वचनभे- ##156.3 (13a-8)## दस्तूच्यते । चिनोतीति चित्तमिति । कुशलमकुशलं वा चिनोतीत्यर्थ: | नैरुक्तेन विधिनैवं सिद्धं । मनुत इति मन: | मन ज्ञान इत्यस्य औणादिकप्रत्ययात्त- ##156.4 (13a-9)## स्यैतद्रूपं मन इति । विजानात्यालम्बनमिति विज्ञानं । कर्तरि ल्युट्{1 ल्युट् ##denotes a suffix ana.##} | citaM{2 ##& has 18a 18), but MSS. read## citra ##with of##} ##156.5 (13a-10)## शुभाशुभैर्धातुभिरिति चित्तं । वासनासंनिवेशयोगेन सौत्रान्तिकमतेन योगाचारमतेन वा । आश्रयभूतं मन: आश्रितभूतं विज्ञानमिति । आश्रयभावापेक्षं मन: | षण्णामनन्तरातीतं विज्ञानं यद्वि तन्मन इत्य{3 ##Karika I, 17ab.##}र्थपरिग्रहात् । आश्रितभावापेक्षं विज्ञानं । द्वयं प्रतीत्य विज्ञानस्योत्पत्ति- रिति{4 ##Cf. 20b 7.##} वचनात् ##155.17 (13a-6)## चित्तचैतसा: साश्रयालम्बनाकारा:{5 आश्र^ ##MSS.;##} संप्रयुक्ताश्च इति । चशब्द एकानुकर्षणार्थ: | य एव हि चित्तचैत्ता इत्यनेन शब्देनाभिहिता: | त एव साश्रया इत्यनेनापि शब्देनाभिधीयन्ते । एवं सालम्बना: साकारा: संप्रयुक्ताश्च । तत्र ##156.10 (13b-3)## साश्रया इन्द्रियाश्रितत्वात् षडायतनाश्रितत्वादित्यर्थ: | सालम्बना{6 ^म्बन ##MSS.;##} विषयग्रह- ##156.11 (13b-4)## णात् । न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते । साकारा: तस्यैवालम्बनस्य प्रकारेण{7 ^कारण ##MSS.;##} आकारणात् । येन ते सालम्बना: तस्यैवालम्बनस्य प्रकारेण{8 ^कारणो ##MSS.;##} ग्रहणात् । @073 कथं । विज्ञानं हि नीलं पीतं वा वस्तु विजानाति उपलभत इत्यर्थ: | तदेव तथालम्बनं वस्तु वेदनानुभवति । संज्ञा परिच्छिनत्ति । चेतनाभिसंस्कारेतीत्येव- मादि । अथ वा तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेण उपलभ्यतारूपं गृह्णा- ति । विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति । संज्ञा परिच्छेद्यतारूपं गृह्णा- तीत्येवमादि । संप्रयुक्ता: समं प्रयुक्तत्वादिति । समा अविप्रयुक्ताश्चान्योन्यमिति ##156.13 (13b-5)## संप्रयुक्ता: | आश्रयालम्बनाकारकालद्रव्यसमताभिरिति । येनाश्रयेण चित्तमुत्प- ##156.15 (13b-6)## द्यते । तेनैवाश्रयेण वेदना संज्ञा चेतनादय उत्पद्यन्ते । तथा येनालम्बनेन चित्तं । तेनैव वेदनादय: | येनाकारेण चित्तं । तेनैव वेदनादय: | यदि हि नीलाकारं चित्तं नीलाकारा एव तत्संप्रयुक्ता वेदनादय उत्पद्यन्ते । यस्मिंश्च काले चित्तं । तस्मिन्नेव वेदनादय: | यथा च चित्तद्रव्यमेकमेवोत्पद्यते । न द्वे त्रीणि वा । तथा वेदनाद्रव्यं एकमेवोत्पद्यते । न द्वे त्रीणि वा । तथा संज्ञाद्रव्यं चेतनाद्रव्यं इत्येवमादि । तेनेदमेवान्त्यं दुर्गममिति व्याचष्टे यथैव ह्येकं चित्तं । एवं चैत्ता ##156.17 (13b-6)## अपि एकैका इति ॥34॥ विप्रयुक्तान्वक्तुकाम आचार्य उपोघातं करोति निर्दिष्टाश्चित्तचैत्ता: सवि- स्तरप्रभेदा: | विप्रयुक्तास्त्ववसरप्राप्ता इदानीमुच्यन्त इत्यभिप्राय: | सविस्तरप्रभेदा इति । विस्तरश्च प्रभेदश्च विस्तरप्रभेदौ । सह विस्तरप्रभेदाभ्यां सविस्तरप्रभेदा: | अथ वा विस्तरेण प्रभेद: विस्तरप्रभेद: | सह विस्तरप्रभेदेन सविस्तरप्रभेदा: | तत्र चित्तं तावत्सविस्तरप्रभेदं{1 ^भेदेन ##MSS.;## सविस्तरप्रभेदं =} निर्दिष्टं विज्ञानं प्रतिविज्ञप्तिर्मनआयतनं च इत्येव{2 ##Karika I, 16ab.##}मादिना । चैत्ता अपि वेदनानुभव @074 इत्या{1 ##करिक I, 14c.##}रभ्य यावत् पञ्चधा चैत्ता इति{2 ##K. II, 24c.##} विस्तरेण । ##157.5 (14a-1)## नामकायादयश्च इति । चश{3 इति ##MSS.;##}ब्द एवंजातीयकानुक्तविप्रयुक्तप्रदर्शनार्थ: | संघभेदप्रभृतयो हि द्रव्यत- श्चित्तविप्रयुक्ता इष्यन्ते इति । ये ऽप्येवंजातीयका इति{4 ##Cf. 13a 14).##} शास्त्रे ऽप्युक्तत्वात् । चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थं । चित्तमिव चित्तेन च विप्रयुक्ता इत्यर्थ: | किं च तेषां चित्तेन समानजातीयत्वं । यदरूपिणो ऽमी भवन्ति । रूपित्वादेव हि विप्रयुक्तत्वे ऽपि रूपं न विप्रयुक्तत्वे नाम लभते । यद्वामीषां नामरूपमिति नामत्वं । तत्तेषां चित्तेन समानजातीयत्वं । चैत्ता अपि चित्तेन तुल्यजातीया: | ते तु चित्तेन सहालम्बने संप्रयुक्ता: | तद्विशेषणार्थं वि- प्रयुक्तग्रहणं । असंस्कृतमपि तत्समानजातीयमनालम्बनत्वेनेति तत्परिहारार्थं संस्का- ##157.11 (14a-2)## रग्रहणं । अत एवाह । इमे संस्कारा न चित्तेन संप्रयुक्ता । न च रूपस्व- भावा । इति चित्तविप्रयुक्ता उच्यन्त इति ॥35॥ तत्रेति । वाक्योपन्यासे निर्धारणे वा । तावच्छब्द: क्रमे । ##157.6 (14a-4)## प्राप्तिर्लाभ: समन्वय इति । प्राप्तिरिति सामान्यसंज्ञा । लाभ: समन्वय इति विशेषसंज्ञा । लाभ: प्रति- लम्भ इत्येको ऽर्थ: | समन्वय: समन्वागम इत्यनर्थान्तरं प्रतिलम्भ इत्युक्ते समन्वा- गमस्याग्रहणं । समन्वागम इत्युक्ते प्रतिलम्भस्याग्रहणं । प्राप्तिरित्युक्ते तूभयोद्ग्रहण । ##157.14 (14a-6)## अत एवाह । द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च प्रतिलम्भ: प्रतिलब्धेन च{5 ##Om. MSS.##} समन्वागम इति । अप्राप्तं च विहीनं चाप्राप्तविहीनं । तस्याप्राप्तविहीनस्य @075 प्रतिलम्भ: | अप्राप्तस्य तद्यथा दु:खे धर्मज्ञानक्षान्ते: | विहीनस्य तद्यथा कामाव- चरस्य कामवैराग्येण त्यक्तस्य धातुप्रत्यागमनात् परिहाण्या वा पनु:प्रतिलम्भ: | प्रतिलब्धेन च द्वितीयादिषु क्षणेषु समन्वागम: | तस्या: समनुवर्तनात् । यश्च प्रतिलम्भ: यश्च समन्वागम: | सा द्विधा प्राप्तिरिति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्तते । अभेदविवक्षायां तु प्राप्ति: प्रतिलम्भ: समन्वागम इत्येक एवार्थ: | तथा हि प्रथमे क्षणे दु:खे धर्मज्ञानक्षान्ते: प्राप्ति: प्रतिलम्भ इष्यते । सापि समन्वागम इत्युच्यते । प्रथमक्षणस्थ आर्यपुद्गलो दु:खे धर्मज्ञानक्षान्त्या सम- न्वागत इत्युच्यते । आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वित इत्{1 ##करिक II, 19d.##}त्यादिवचनात् । कथमयं लक्षणनिर्देश: | न हि भेदविवक्षायामपि पर्यायवचनेन लक्षणनिर्देश: कल्पते । प्राप्ति: कतमा । य: प्रतिलम्भो य: समन्वागम इति । पर्यायवचनमपि कदाचित् लक्षणाय कल्पते । अनलो जातवेदा अग्निरिति । सूत्रे ऽप्युक्तम् । अविद्या कतमा । यत्पूर्वान्ते अज्ञानमपरान्त अज्ञानमिति विस्तर: | ##157.16 (14a-6) विपर्ययादप्राप्तिरिति सिद्धमिति । विपर्ययादेवाप्राप्तिरिति सिद्धे नैतदर्थं सूत्रं कर्तव्यमित्यभिप्राय: | अप्राप्तिरप्रतिलम्भो ऽसमन्वागम इति विपर्ययादेतत्त्रयं गम्यते । तथैव चाप्रतिलन्भासमन्वागमयोरप्राप्तिरिति सामान्यसंज्ञा । तस्मादेवं च वक्तव्यं । द्विविधा अप्राप्तिरप्राप्तपूर्वाणामप्रतिलम्भ: प्राप्तविहीनानामसमन्वागम इति । अथ वा प्रतिलब्धस्य विहीनस्य चाद्याप्राप्तिरप्रतिलम्भ: | अप्रतिलब्धेन विहीनेन च द्वितीयादिषु क्ष{2 लक्ष^ ##MSS.;##}णेष्वसमन्वागम इति । प्राप्त्यप्राप्ती स्वसंतानपतितानाम् ##157.7 (14a-4)## इति । संस्कृतानां प्राप्त्यप्राप्ती स्वसंतानपतितानामेवेत्यवधार्यते । न परसंतानप- ##158.2 (14a-9)## @076 तितानामिति । न परसत्त्वसन्ततिपतितानां धर्माणां स्वसंततौ प्राप्त्यप्राप्ती भवत इत्यर्थ: | तेनाह । न हि परकीयै: कश्चित्समन्वागत इति । नाप्यसंततिपतिता- ##158.4 (14a-10)## नामिति । नासत्त्वसंततिपतितानामित्यर्थ: | तस्मादाह । न ह्यसत्त्वसंख्यातै: कश्चि- त्समन्वागत इति । माल्याभरणादय: काष्ठकुड्यादिगताश्च रूपादयो ‘सत्त्वसंख्याता: | चक्षुरादय: सत्त्वसंख्याता: | केशादयो रूपीन्द्रियसंवद्धा: सत्त्वसंख्याता एव वेदितव्या: | तदनुग्रहोपघातपरिणामानुविधानात् । तथा हि रूपीन्द्रियोपघातात् पालित्यादि- विकार: केशादीनां दृश्यते । रसायनोपयोगेन चानग्रहात्पालित्यादि प्रत्यापत्ति- रिति सर्वेषां सत्त्वसंख्यातानां प्राप्तिर्भवतीति सिद्धान्त: | ##157.8 (14a-5)## निरोधयोर् ##158.7 (14b-1)## इति । प्रतिसंख्याप्रतिसंख्यानिरोधयोरसत्त्वसंख्यातयोरपि प्राप्त्यप्राप्ती भवत: | सर्वस- ##158.11 (14b-2)## त्त्वा अप्रतिसंख्यानिरोधेन यथा प्रत्ययवैकल्यं समन्वागता: | सकलबन्धनादिक्ष- णस्थवर्ज्या इति । आदौ क्षण: दु:खे धर्मज्ञानक्षान्तिक्षण: | तत्र स्थिता आदिक्ष- णस्था: | सकलानि बन्धनान्येषामिति सकलबन्धना: | अप्रहीणसर्वप्रकारक्लेशा: | सकलबन्धनाश्चादिक्षणस्थाश्च त इति सकलबन्धनादिक्षणस्था: | ते वर्ज्या एषां तैर्वा वर्ज्या: सकलबन्धनादिक्षणस्थवर्ज्या: | के । सर्व आर्या: | ते प्रतिसंख्यानिरोधेन समन्वागता: | सकलबन्धनादिक्षणस्थार्स्त्वाया न समन्वागता: | तस्यां ह्यवस्थायां क्षान्तिवध्या: क्लेशाश्चिद्यन्ते न छिन्ना: | तन्निरोधो ‘पि प्राप्यते न प्राप्त: | निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् इति{1. ##Karika VI, 81cd.##} सिद्धान्तात् । एकप्रकारोपलिखितादयस्त्वार्या लौकिकमार्गप्राप्तेत निरोधेन तस्या- मवस्थायां समन्वागता: | अत ऊर्ध्वं द्वितीयादिषु क्षणेषु समन्वागता एव अनास्रवमार्ग- प्राप्तेनापि निरोधेन । पृथग्जनाश्च केचित्समन्वागता इत्येकप्रकारोपलिखितादय: | @077 आकाशेन तु नास्ति कश्चित्समन्वागत इति । असंबन्धात् । निरोधाभ्यां त्वस्ति ##158.13 (14b-4)## संबन्ध: | तस्मादाकाशस्य प्राप्तिर्नास्ति । यस्य च नास्ति प्राप्ति: | तस्याप्राप्तिरपि ##158.14(14b-5)## नास्तीति सिद्धान्त एष वैभाषिकानां ॥ ##158.16 (14b-6)## कुत एतदिति । रूपादिचक्षुरादिवत्स्वरूपकार्यानुपलन्भात्पृच्छति । सूत्रादि- ##158.17 (14b-7)## ति{1. ^त्रादि ##MSS.;##} | {2. ^ख्यातं ##MSS.; Qu.## आगमेन ?}व्याख्यानं एव{2. ^ख्यातं ##MSS.; Qu.## आगमेन ?} वैभाषिक: साधयति । दशानामशैक्षणां धर्माणामिति विस्तर: | दशाशैक्षा धर्मा: अष्टावशैक्षा आर्य{3. ^गं ##NC.##}मार्गाङ्गानि सम्यग्विमुक्ति: सम्यग्ज्ञानं ##158.18 (14b-8)## च । तेषामुत्पादात्संमुखीभावात् प्रतिलन्भादादित: प्राप्ते: समन्वागमात्पश्चा- त्प्राप्ते: पञ्चाङ्गं विप्रहीण: | प्रहीणपञ्चाङ्ग{4. ह्यार्य ##MSS. corrected by Tib.##} ityartha: | पञ्चाङ्गानि सत्कायदृष्टि: शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । एतान्यनागामिफलप्राप्तौ प्रहीणानाति न युज्यन्ते । इमानि तु प्रयुज्यमानानि पञ्चाङ्गानि यश्यामो यदुतोर्ध्वभागी- यानि रूपराग आरूप्यराग औद्धत्यं मानो ‘विद्या चेति । प्रतिनिधिभूताया: प्राप्तेर्यो- गात्प्रकृतिस्थो ‘प्यर्हन्नार्य इत्यच्युते । साधनं चात्र । द्रव्यतो ‘स्ति समन्वागम: सूत्रो- क्तत्वात् आयतनद्रव्यवदिति । आचार्यस्तं प्रत्याह । तेन तर्ह्यसत्त्वाख्यैरपि चक्रर- त्नादिभि: परसत्त्वैरपि स्त्रीरत्नादिभि: समन्वागमो द्रव्यसत्{5. ^व्यं सत्प्रा^ ##MSS.;##}प्राप्नोति । सूत्रे वच- ##158.20 (14b-9)## नात् । कथमिति सूत्रं दर्शयति । राजा यावद्विस्तर इति । राजा भिक्षवश्चक्र- ##159.1 (14b-10)## वर्ती सप्तभी रत्नै: समन्वागत: | तस्येमानि सप्तरत्नानि । तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नं एव{6. एवं ##NC;##} सप्तमानात विस्तर: | एभि: सप्तभी रत्नैस्समन्वागम: सूत्र उक्त: | न च द्रव्यतो ऽस्तीति अनैकान्तिकतां दर्शयति । प्रतिज्ञादोषं वाय{7. चाय^ ##NT;##}मुद्ग्राहयति । अनुमानविरोधात् । कथमि- त्युच्यते । न द्रव्यसन्दशाशैक्षधर्मसमन्वागम: समन्वागमस्वाभाव्यात् चक्रवर्तिसप्त- @078 रत्नसमन्वागमवदिति । अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यासयति । वशित्वं का- ##159.4 (15a-1)## मचार इति । इच्छानुविधायित्वं । तत्र वशित्वमिति । चक्रवर्तिसूत्रे । अन्यत्र पुन- ##159.5 (15a-2)## र्द्रव्यान्तरमिति । दशाशैक्षधर्मसमन्वागमसूत्रे । क: पुनरेवमयोग{1. ^वसयो^ ##NT;##} इति । प्रवचने हि द्विविधमिष्यते द्रव्यसच्च वस्तु प्रज्ञप्तिसच्चेति । कथमयुक्तिरिति वैभाषिका: | ##159.6 (15a-3)## आचार्य आह । अयनयोग इति विस्तर: | इह यद्रव्यसद्वस्तु । तत्प्रत्यक्षग्राह्यं वा भवेदनुमानग्राह्यं वा । तत्र प्रत्यक्षग्राह्यं रूपशब्दादि पञ्चेन्द्रियग्राह्यत्वात् । ##159.9 (15a-4)## मनोविज्ञानग्राह्यमपि किंचित्प्रत्यक्षं रागद्वेषादि स्वसंवेद्यत्वात् । चक्षु:श्रोत्रादि त्वनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात् । तद्भावाभावयोस्तद्भावाभावात् । प्रा- प्ति: पुनर्न प्रत्यक्षग्राह्या । न चानुमानग्राह्या । तत्सिद्धौ निरवद्यानुमानादर्शनात् । ##159.10 (15a-5)## तस्माद्द्रव्यधर्मासंभवादयोग इति । स्थितमेतत् । इदानीमाचार्यस्तत्पक्षमुत्थाप्यो- ##159.11 (15a-6)## त्थाप्य दूषयति । उत्पत्तिहेतुरिति विस्तर: | यस्य प्राप्तिरस्ति । स उत्पद्यते हेतुसद्भावात् । असंस्कृतस्य न स्यात्प्राप्ति: | यस्मादसंस्कृतमनुत्पाद्यं । ये च धर्मा ##159.12 (15a-7)## अप्राप्ता दु:खे धर्मज्ञानक्षान्त्यादय: | ये च त्यक्ता: भूमिसंचारवैराग्यत: | तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या क्लिष्टाश्च वैराग्येण त्यक्ता: | तेषां धा- तुप्रत्यागमत: परिहाण्या वा कथमुत्पत्ति: स्यात् । न हि तेषां प्राप्तिरस्ति अनुत्पन्ननिरुद्धत्वात् । सहजप्राप्तिहेतुका चेत् । का । तेषामुत्पत्तिरधिकृता । सह- ##159.15 (15a-8)## जा या प्राप्तिरिदानीमुत्पद्यते । सा तेषां जनिकेति । आह । जातिरिदानीं किं- करी जातिजातिर्वेति । किंकरणशीला किंकरी । जातिर्लक्ष्यं धर्मं जनयति । जातिजातिस्तु तल्लक्षणं जातिं जनयति । तेन यदि लक्ष्याणां धर्माणामुत्पत्ति: प्राप्तिहेतुकोच्येत । तत्र जाति: किंकरी । अथ लक्षणानामुत्पत्तिस्तद्धेतुकोच्येत । तत आह जातिजातिर्वा किंकरीति विकल्प: | अथ वा यदि भवतैवं कल्प्येत । जातिर्धर्मं जनयति । प्राप्ति: पुनर्जातिं जनयतीति । तत्र उच्यते जातिजातिर्वा @079 किंकरीति । सकलबन्धनानां खल्वपीति विस्तर: | येषामेको ‘पि क्लेशप्रकारो न प्रहीण: | ते सकलबन्धना: | तेषां सकलबन्धनानां खल्वपि मृदुमध्या -##159.16 (15a-9)## धिमात्रक्लेशोत्पत्ति[प्रकार]{1. ##Om. Tib. Cf. next line below.##}bhedo na स्यात् । कस्मात् । प्राप्त्यभेदात् । विकलब- न्धनानां हि प्राप्तिवैकल्यान्मृदुमध्याधिमात्रक्लेशोत्पत्तिभेद: परिकल्प्येत । न तु सकलबन्धनानां प्राप्तीनां तुल्यत्वात् । यतो वा स भेद इति । यतो वा का-##159.18 (15a-10)## रणादभ्यासतो ‘न्यतो वा स भेद: | कस्यचित्सकलबन्धनस्याधिमात्र: कस्यचि- न्मध्य: कस्यचिन्मृदु: | तत एव भेदकारणात्तदुत्पत्तिरस्तु । तेषां मृद्वादीनां क्लेशानामुत्पत्ति: | तस्मान्नोत्पत्तिहेतु: प्राप्तिरिति । वैभाषिक आह । कश्चैव- ##159.19 (15b-1)## माहेति विस्तर: | व्यवस्थाहेतु: प्राप्ति: | असत्यां हि प्राप्तो लौकिकमा- ##160.1 (15b-2)## नसानां इति{2. ##Om. MSS.;##} | लोके भवो{3. भवं ##MSS.##} लौकिकं । मन एव मानसं । लौकिकं मानसमेषां । ते इमे लौकिकमानसा: | आर्यपृथग्जना: आर्याश्च पृथग्जनाश्च । लौकिकमानसग्र- ##160.2 (15b-3)## हणमार्यविशेषणं । पृथग्जना हि नित्यमेव लौकिकमानसा: | आसंज्ञिकासंज्ञिसमा- पत्त्यवस्थायां वा पृथग्जनविशेषणमपि संभवति । तेषामार्यपृथग्जनानां । तेषा- मिति निर्धारणे षष्ठी । संबन्धलक्षणा वा । तेषां न स्याद्व्यवस्थानमिति परि- ##160.3 (15b-4)## च्छेद: | यत्कृतं व्यवस्थानं । सा प्राप्ति: | प्रहीणाप्रहीणक्लेशताविशेषादिति । प्रहीणक्लेशा: आर्या: | अप्रहीणक्लेशा: पृथग्जना: | तद्भाव: | स एव विशेष: | इति प्रहीणाप्रहीणक्लेशताविशेष: | तस्मात् । एतद्व्यवस्थानं भवितुमर्हति । ननु ##160.3 (15b-5)## च पृथग्जना अपि केचित्प्रहीणक्लेशा भवन्ति । कथमवधार्यते आर्या एव प्रहीण- क्लेशा इति । अत्यन्तसमुद्धातवचनादेवमुक्तं । एतच्चैव कथमिति । एषां प्रहीण: क्लेश एषामप्रहीण इति । यदेतद्यवस्थानं । तत्कथं भविष्यति । प्राप्तौ तु ##160.6 (15b-9)## सत्यां क्लेशप्राप्त्या एतत्सिध्यति व्यवस्थानं तद्विगमाविगमात् । क्लेशप्राप्तिवि- @080 गमाविगमात् छेदाच्छेदादित्यर्थ: | येषां तत्प्राप्तिविगता: | ते आर्या । येषां अवि- गता: | ते पृथग्जना इति । ननु च पृथग्जनानामपि केषांचित् क्लेशप्राप्तिर्विगता । विगता । न तु लोकोत्तरेण मार्गेण । स तर्हि लोकोत्तरमार्गकृतो विशेष: कथं परिच्छिद्यते{1. ^रिछेद्यते ##MSS.;##} | लोकोत्तरेणेयं क्लेशप्राप्तिर्विगता लौकिकेनेयमिति । सास्रवानास्रव- ##160.7 (15b-7)## विसंयोगप्राप्तिभेदात् । आश्रयविशेषादेतत्सिध्यतीति । आत्मभावविशेषादेतद्यव- ##160.10 (15b-8)## स्थानं एषां प्रहीण: क्लेश एषामप्रहीण: क्लेश इति सिध्यति । तथा परावृत्त ##160.11 (15b-9)## इति । तथान्यथाभूत: | तत्प्रहेयाणां दर्शनभावनामार्गप्रहेयाणाम् । अग्निदग्धव्रीहि- ##160.11 (15b-10)## वदिति । यथाग्निदग्धो व्रीहिरबीजीभूतो भवति । एवं यथोक्तेन न्यायेना- बीजभूत: आश्रय: क्लेशानां । प्रहीणक्लेश इत्यच्युते । उपहतबीजभावे वा । आश्रय इत्यधिकृतं । तेन लौकिकेन मार्गेण प्रहीणक्लेश इति शक्यते ##160.13 (16a-1)## वक्तुं बीजस्योपघातमात्रभावात् । विपर्ययादप्रहीण इति । अनिर्दग्धबीज आश्रये ##(16a-2)## 'नुपहतबीजभावे वा । यश्चाप्रहीण इति विस्तर: | यश्चाप्रहीणो ‘नन्तरोक्तेन विधिना दर्शनप्रहातव्य: कामावचरो यावद्भावाग्रिक: | भावनाप्रहातव्यो वा का- मावचरो यावद्भावाग्रिक: | तेन समन्वागत: | यश्च प्रहीणस्तथैव यावद्भावा- ##160.15 (16a-3)##ग्रिक: | तेनासमन्वागत इति प्रज्ञप्यते । प्रज्ञप्तिधर्मो ‘यमिति दर्शयति । कुश{2. अकुश ##N;##}- ला अपि द्विप्रकारा इति विस्तर: | यथा क्लिष्टा द्विकारा इत्यपिशब्दार्थ: | ##160.18 (16a-5)## समुच्चये वा कुशलाश्चेत्यर्थ: | तद्बीजभावानुपघातादिति । तेषामुत्पत्तिलाभिकानां कुशलानां बीजं तद्बीजं । तद्बीजस्य भावस्तद्बीजभाव: | कस्य । आश्रयस्य । तद्बीज- भावस्यानुपघातस्तद्बीजभावानुपघात: | तस्मात् । तद्बीजभावानुपघातात् समन्वागत: | ##160.20 (16a-6)## कै: | अयत्नभाविभि: कुशलै: | उपघातादसमन्वागत उच्यते । को ‘सावित्याह । समुच्छिन्नकुशलमूल: | तस्य त्विति । तस्याश्रयस्य तद्बीजभावस्य उपघातो @081 मिथ्यादृष्ट्या वेदितव्य: | नान्यथा । तेनाह । न तु{1. नु ##MSS.;## न तु } खलु कुशलानां धर्माणां ##161.1 (16a-7)## बीजभावस्यात्यन्तं संततौ समुद्धातो यथा क्लेशानामार्यमार्गेणात्यन्तं संततौ समु- द्धात इत्यभिप्राय: | {2. ये यत्नभाविन इति विस्तर:} | ये पुनरिति विस्तर: {2. ये यत्नभाविन इति विस्तर:} | ये प्रायोगिका: | तैरुत्पन्नै: तेषामुत्प- ##161.3 (16a-8)## त्तिस्तदुत्पत्ति: | तदुत्पत्तौ वशित्वं सामर्थ्यविशेषस्तस्याविघातात् । कस्य । ##161.4 (16a-9)## संतते: | समन्वागम उच्यते । कै: तैर्यत्नभाविभि: कुशलै: | यस्मादेवं तस्मा- ##161.5 (16a-10)## द्बीजमेव शक्तिविशेष एवात्र समन्वागमावस्थायामनपोद्धृतं क्लिष्टानां धर्माणा- मार्यमार्गेण । अनुपहतं लौकिकेन मार्गेण । अयत्नभाविनां च कुशलानां धर्माणां मिथ्यादृष्ट्या । परिपुष्टं च वशित्वकाले यत्नभाविनां कुशलानां बीजमिति प्रकृतं । समन्वागमाख्यां लभते । नान्यद्द्रव्यं यद्वैभाषिकै: कल्पितं । किं पुनरिदं ##161.7 (16b-1)## बीजं नामेति । द्रव्याशङ्कया पृच्छति । यन्नामरूपं फलोत्पत्तौ समर्थं । यत्प{3. पञ्चस्कन्धोत्पत्तिसमर्थं ##Or to read as present text only altering## रूपं ##तो## नामरूपं ?} ##161.8 (16b-2)## ञ्चस्कन्धात्मकं रूपं फलोत्पत्तिसमर्थं {3. पञ्चस्कन्धोत्पत्तिसमर्थं ##Or to read as present text only altering## रूपं ##तो## नामरूपं ?} | साक्षादनन्तरं पारंपर्येण दूरत: | को ‘यं ##161.9 (16b-3)## परिणामो नामेति । सांख्यानां{4. ^ख्याय ##MSS.;##} परिणामाशङ्कया पृच्छति । संततेरन्यथात्वमिति । अन्यथोत्पाद: | का चेयं संततिरिति । किं यथा सांख्यानामवस्थितद्रव्यस्य धर्मा- ##161.10 (16b-4)## न्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव: | तथावस्थायिन्या: सन्ततेरन्यथात्वमिति । नेत्युच्यते । किं तर्हि । हेतुफलभूता । हेतुश्च फलं च हेतुफलं । हेतुफलमिति नैरन्तर्येण प्रवृत्तास्त्रैयध्विका: संस्कारा: संततिरिति व्यवस्थाप्यन्ते । यत्र तूक्तमिति वि- ##161.12 (16b-5)## स्तर: | यत्र तु सूत्र उक्तं । किमित्याह । लोभेन समन्वागत: अभव्य: अयोग्य- श्चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि उत्पादयितुमिति । यदि बीजं प्राप्ति: | बीजं नित्यमस्तीति स्मृत्युपस्थानोत्पत्तिर्न स्यात् । भवदीयायामपि @082 ##161.14 (16b-6)## प्राप्तौ तदुत्पत्तिर्न स्यादिति तुल्यमेतत् । तस्मादुभाभ्यामपि वक्तव्यं । तत्राधि- वासनं लोभस्याविनोदनं वा समन्वागम इति । अधिवासनमभ्यनुज्ञानमविनो- ##161.17 (16b-7)## दनमव्युपशमनं । सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति सर्वप्रकारेण यद्युत्पत्ति- हेतुर्यदि व्यवस्थाहेतुर्यद्याश्रयविशेष: यद्यधिवासनमविनोदनं वा सर्वथा प्रज्ञप्तिधर्म: | प्रज्ञप्त्या संवृत्या व्यवहारेण धर्म: प्रज्ञप्तिधर्म: | न द्रव्यधर्म: न द्रव्यतो धर्म: स्वभाव इत्यर्थ: | अथ वा द्रव्यं च तद्धर्मश्च स द्रव्यधर्म: | न रूपादिवत् विद्य- ##161.16 (16b-8) मानस्वलक्षणो धर्म इत्यर्थ: | तस्य च प्रतिषेध: | तस्य च प्रज्ञप्तिधर्मस्य प्रति- षेधो ‘समन्वागम इति । इदमस्येति ज्ञानचिह्नं {1. ज्ञानं चिह्नं ##MSS.;##} प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिरित्या{2. ##64b 10)##}चार्यसंघभद्र: | इदमस्येति{3. ^मस्य ##MSS.;## इदमस्येति} ज्ञानचिहनं इत्यसिद्धमेतत् । आश्रयविशेषेण तज्ज्ञानमिति ब्रूम: | यदि च प्रतिलब्धधर्माविप्रणाशकारणं प्राप्तिरिष्यते । प्राप्तप- रित्यागो नैव स्यात् । भवति च । तस्मादकारणमेतत् । स{4. (##64a 2##).} एव च शक्तिविशे- षलक्षणं बीजभावमाचार्येण व्यवस्थापितं दूषयति । किमयं शक्तिविशेषश्चित्ता- दर्थान्तरमता ‘नर्थान्तरं । किं चात: | अर्थान्तरं चेत् । सिद्धं प्राप्तिरस्तीति । संज्ञा- मात्रे तु विवाद: | अनर्थान्तरं cet । {5. nanu ku^ ##MSS.; (sic), but cf. 64a 3)##}nanvakuzalaM kuzalasya bIjaM{5. nanu ku^ ##MSS.; (sic), but cf. 64a 3)##} अभ्युपगतं भव- त्यकुशलस्य च कुशलं । को हि नाम औष्ण्यस्य तेजसो ‘नर्थान्तरत्वे सत्यौ- ष्ण्यमेव दाहकमध्यवस्येन्न तेज: | कुशलबीजं ह्यकुशले चेतस्यव्याकृते वा वर्तते । एवमकुशलबीजं कुशले चेतस्यव्याकृते वा वर्तते । तथैव चाव्याकृतवीजमपि कुशले चाकु{6. वाकु^ ##MSS.;##}शले च वर्तते । सास्रवबीजं चानास्रवे ‘नास्रवबीजं च सास्रवे चेतसि @083 वर्तत इति । सांकर्यदोष: prasajyata iti {1. ##This quotation is abridged.##} | atra वयं ब्रूम: | अनर्थान्त{2. अर्थान्त^ ##MSS.;##}रभावे सांक- र्यदोषो भवेत् । तत्तु बीजं न चित्तादर्थान्तरं वक्तव्यं । नाप्यनर्थान्तरम् । उपादाय- प्रज्ञप्तिरूपत्वात् । अथाप्यनर्थान्तरभावस्तथाप्यदोष: | कुशलेन हि चित्तेनोत्पन्नेन स्वजा- तीये ‘न्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत । तत: कारणविशेषात्कार्यवि- शेष इति विशिष्टं तेन तच्चित्तमुत्पद्येत । तद्विशिष्टं चित्तं कुशलबीजकार्यक्रि- यायां समर्थमुत्पद्येत । एवमकुशलेनापि स्वजातीत्ये ‘न्यजातीये वा स्वसंतानचित्ते बीजमाधीयेत । तच्च तेन विशिष्टं cittama{3. cittam ##supplied from Tib.##}कुशलबीजकार्यक्रियायां समर्थमुत्पद्येत । एवमव्याकृतेनापि चित्तेन स्वजातीये ‘न्यजातीये वा स्वसंतानचित्ते बीजमा- धीयेत । तच्चापि तेन वि{4. तेनावि^ ##NT;##}शिष्टमव्याकृतबीजकार्यक्रियायां समर्थमुत्पद्येत । सास्रवे– णाप्यनास्रवे चित्ते बीजमाधीयेत । अनास्रवेणापि सास्रवे । इत्येवमन्योन्यबीजाधा- यकमन्योन्यजनकं च चित्तं चित्तान्तरादुत्पद्यमानं अन्योन्यवास्यवासकत्वेन प्रवर्तते । न च कुशलेनाकुशले चित्ते शक्तिविशेष आहित इति तदकुशलं कुशलतामा- पद्यते । कुशलं वा तदकुशलतां शक्तिविशेषमात्रत्वात् । शक्तिर्वीजं{5. ^क्तिबीजं ##MSS.##} वासनेत्येको ‘यमर्थ: | एवमकुशलादिवासनापि वक्तव्या । यावत्सास्रवेणानास्रवे शक्तिविशेषाधाने ‘पि । अनास्रवेणापि सास्रवे शक्तिविशेषाधाने । न तत्सास्रवं अनास्रवं संपद्यते । अनास्रवं वा सास्रवमिति । भवतामपि वैभाषिकानां इदं चिन्त्यते । यदा सास्रवचित्तस- मनन्तरं अनास्रवं अनास्रवचित्तसमनन्तरं वा सास्रवचित्तमुत्पद्यते । तदा किं पूर्वक: सा- स्रवकलापो ‘नास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावेनोत्तरकलापोत्पत्तौ- उताशक्तिमान् । किं चात: | यद्यशक्तिमान्समनन्तरप्रत्ययादिभावो ‘प्यस्य हीयेत । अथ शक्तिमान् । सा शक्ति किं सास्रवे चेतसि सास्रवा । आहोस्विदनास्रवा । @084 तच्चित्तं सास्रवस्यानास्रवस्य च चित्तान्तरस्य समनन्तरप्रत्ययादिभावं कुर्वत्तत् किं ययैव शक्त्या सास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात् । तयैवानास्रवस्य । यदि तयैव कथं शक्तिकार्यसांक{1. ^संक^ ##MSS.##}र्यं न भवेत् । अथान्यया शक्त्या सास्रवस्यान्ययानास्र- वस्य समनन्तरप्रत्ययादिभावं कुर्यात् । कथमनयोरेकत्र शक्तयोस्तस्माच्चित्तादनन्य- योर्भिन्नरूपता भिन्नकार्यता च युज्यते । युज्यते चेत् । अस्माकमपि चित्तादनन्यासां शक्तीनां तत्रावस्थानं कार्यभेदश्च भविष्यति । एवमनास्रवस्यापि चित्तस्य सास्र- वानास्रवचित्तसमनन्तरप्रत्ययादिभावेन संभवत: तथैव शक्त्योर्भिन्नरूपता कार्यभेदश्च वक्तव्य: | तेन यदुक्तं नन्वकुशलं कुशलस्य बीजमभ्युपगतं भवतीत्यादि तद- युक्तं । न हि कुशलाहितेन शक्तिविशेषेण विशिष्टं समर्थमकुशलमकुशलबीजकार्यं करोति । किं तर्हि । कुशलबीजकार्यमेव करोति । स्वाहितेन तु शक्तिविशेषेण तदकुशलं स्ववीजकार्यं करोति । तत्कथमिदमुच्यते कुशलस्याकुशलं बीजमिति । ब्रूयास्त्वमकुशलचित्ते तत्कुशलबीजमाहितं कथं अकुशलं न भवतीति । न भवन्तो बीजार्थं जानते । कुशलेन चित्तेन निरुध्यमानेन{2. ##(!)##} तथा शक्तिविशिष्टमकुशलं चित्तं जन्येत । यथा तच्चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात्पारंपर्येण वेति{3. ##16b 2.##} शक्ति- विशेष एव बीजं । न बीजं नाम किंचिदस्ति । प्रज्ञप्तिसत्त्वात् । अत एव प्रा- ##161.18 (16b-8,9)## प्त्यप्राप्ती प्रज्ञप्तिसत्यावुच्येते{4. ^च्यते ##MSS.##} | द्रव्यसत्यावेव तु वैभाषिका वर्णयन्ति ॥36॥ ##162.6 (17a-4)## अतीतानां धर्माणानतीतापि प्राप्तिरिति विस्तर: | अतीतानां धर्माणां तद्यथा क्लिष्टानामतीता प्राप्ति: | या उत्पन्ननिरुद्धा । साग्रजापि संभवति । सह- ##162.7 (17a-5)## जापि । पश्चात्कालजापि । तेषामेवानागता प्राप्तिरनुत्पन्ना । प्रत्युत्पन्ना या पश्चा- त्कालजा उत्पन्नानिरुद्धा । अनागतानामपि प्राप्तिरतीता याग्रजोत्पन्ननि{5. ^न्नानि^ ##MSS.;##}रुद्धा । अनागता यानुत्पन्ना । प्रत्युत्पन्नाग्रजोत्पन्नानिरुद्धा । तथा प्रत्युत्पन्नानामप्यतीता @085 प्राप्तिर्याग्रजोत्पन्ननिरुद्धा । अनागता यानुत्पन्ना । प्रत्युत्पन्ना या सहजा । अतीता- दिजातिसामान्यं च गृहीत्वैवमुक्तं । न त्वेकस्यातीतस्यावश्यं त्रिविधा प्राप्ति- रस्ति । न हि {1. ^स्यानागता प्रत्युत्पन्ना ##MSS. corrected by Tib.##}विपाकजस्यानागतातीता वा{1. ^स्यानागता प्रत्युत्पन्ना ##MSS. corrected by Tib.##} प्राप्ति: संभवति । अव्याकृताप्ति: सहजा इति{2. ##Karika 39c.##} वचनात् । यदि तु प्रति{3. प्राप्ति^ ##C,## प्रप्ति^ ##N;##}द्रव्यं प्राप्तिव्यवस्था क्रियेत संभवं प्रत्येतदेवं भवेत् । क्लिष्टानामुत्पत्तिप्रतिलम्भिकानां च कुशलानां अतीतादीनामतीतादय: प्राप्तयो ‘वश्यं भवन्ति । न हि पृथग्जनस्यानुत्पन्नस्य अनास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्ति- रस्ति । सापवादश्चायमुत्सर्गो ‘वगन्तव्य: | अव्याकृताप्ति: सहजा इति वचनात् । असंस्कृतानां तु प्राप्तिरुत्पन्ननिरुद्धातीता । अनुत्पन्नानागता । उत्पन्ना- निरुद्धा प्रत्युत्पन्ना । सुगमत्वात्तु न सूत्रितमेतत् । कामरूपारूप्यावचराणां कामरू- ##162.13 (17a-7,8)## पारूप्यावचरी यथाक्रममिति । कामधातूपपन्नस्य कामावचराणां धर्माणां कामा- वचरी प्राप्ति: | तस्यैव रूपावचराणां रूपावचरी । तस्यैवारूप्यावचराणामारूप्या- वचरी । रूपधातूपपन्नस्य च कामावचराणां । तद्यथा निर्माणचित्तानां कामावचरी । रूपावचराणां रूपावचरी । आरूप्यावचराणामारूप्यावचरी । आरूप्यधातूपपन्नस्य तद्धा- तुकानां तद्धातुकैव प्राप्ति: अनाप्तानां चतुर्विधा ##162.5 (17a-3)## इति । अधात्वाप्तानां संस्कृतासंस्कृतानामनास्रवाणां चतुर्विधा प्राप्ति: | कामरू- ##162.16(17a-8,9)## @086 पारूप्यावचरी चानास्रवा च । समासेन सर्वाननाप्तानभिसमस्येत्यर्थ: | प्रत्येकं तु न ##162.17 (17a-10)## चतुर्विधा । तत आह । तत्राप्रतिसंख्यानिरोधस्येति विस्तर: | कामधातूपपन्नस्य कामावचरादीनां यथासंभवमप्रतिसंख्यानिरोधस्य प्राप्ति: कामावचरी । रूपधातूपप- न्नस्य रूपावचरादीनां अप्रतिसंख्यानिरोधप्राप्ती रूपावचरी । आरूप्यधातूपपन्नस्या- रूप्यावचरादीनामप्रतिसंख्यानिरोधप्राप्तिरारूप्यावचरी । सत्त्वसंतानवशेनैव हि तत्प्रा- प्तिर्व्यवस्थाप्यते । न तु तेषां वशेन येषामप्रतिसंख्यानिरोध: | यदि ह्येवं स्यात् मार्गसत्यस्याप्रतिसंख्यानिरोधप्राप्तिरनास्रवा स्यात् । प्रतिसंख्यानिरोधस्य रूपा- रूप्यावचरी चानास्रवा चेति । न कामावचरी । कामधातोरप्रतिपक्षत्वात् । रूपा- वचरेण तु मार्गेण प्राप्तस्य रूपावचरी प्राप्ति: | आरूप्यावचरेणारूप्यावचरी । अनास्रवेण मार्गेणानास्रवा । आर्यस्य तु रूपावचरेण मार्गेण प्राप्तस्य रूपावचरी चानास्रवा च । आरूप्यावचरेणारूप्यावचरी चानास्रवा च । लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा ##163.3 (17b-1)## {1. ##Karika VI, 47cd.##}इति वचनात् । मार्गसत्यस्यानास्रैवेवति । लौकिकीमस्यप्राप्तिं प्रतिषेधयति । ##163.4 (17b-2)## सेयं समस्य चतुर्विधेति । समासेन त्रैधातुकी चानास्रवा चेति{2. ##17a 9.##} उक्तमर्थं नि- गमयति ॥37॥ शैक्षाणामि{3. ##षिच् MSS;##}ति । शैक्षा धर्मा: शैक्षस्यानास्रवा धर्मा: | अशैक्षा अशैक्षस्या- ##163.7 (17b-3)## नास्रवा: मार्गसत्यभावा एवैते{4. ^वैत ##MSS.;##} द्रष्टव्या: | शैक्षाशैक्षेभ्यस्त्वन्ये नैव शैक्षा नाशैक्षा: | असंस्कृता अपि यावन्नैव शैक्षा नाशैक्षा इष्यन्ते । तेषां ##163.9 (17a-3)## त्रिधा ##164.1 (17b-5)## प्राप्ति: शैक्षादिभेदेन । शैक्षी अशैक्षी नैवशैक्षी नाशैक्षी चेति । अनार्येण प्राप्तस्ये– @087 ति । पृथग्जनेन प्राप्तस्य । तस्यैव शैक्षेणेति{1. ^क्षणे^ ##NC;## = शैक्षेण मार्गेण.} | तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण ##164.2 (17b-6)## मार्गेण प्राप्तस्य शैक्षी । अशैक्षेणाशैक्षी{2. अशैक्षेण प्राप्ताशैक्षीति.} क्षयज्ञानसंप्रयुक्तेन मार्गेण प्राप्तस्य । विसंयो- ##164.3 (17b-7)## गप्राप्तिसन्निश्रयत्वात् क्षयज्ञानस्य । यद्यपि सा वज्रोपमेन शैक्षेण प्राप्यते तदावाहक- त्वात् । तत्प्राप्तत्ववचने तु शैक्ष्या:{3. ^क्षा: ##MSS.;## शैक्ष्या: प्राप्ते: } प्राप्ते: अशैक्षी प्राप्तिर्विशेषिता स्यादिति न तेन शैक्षेण अशैक्षीत्युक्तं । तस्यैवार्यमार्गप्राप्तस्यानास्रवेति । तस्यैव प्रतिसंख्यानि- ##164.11 (17b-10)## रोधस्य आर्यमार्गप्राप्तस्य अनास्रवा । मार्गसत्यस्य चानास्रवा । प्राप्तिरित्यधिकृतं । आर्येण लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्ति: किं सास्रवा उताहो ‘नास्रवा । उभयथेत्याह । सा कस्मान्नोक्ता सविशेषं भाष्यं । पश्चाद्दर्शयिष्यते लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा इति नोच्यते । या त्वसंकीणा प्राप्ति: | सैवेहोच्यते इति वेदितव्यं ॥ दुर्बलत्वादिति । अनभिसंस्कारवत्त्वाद्दुर्बलत्वं । द्वे अभिज्ञे इति । दिव्यचक्षु- ##164.15 (18a-5)## रभिज्ञां दिव्यश्रोत्राभिज्ञां । निर्माणचित्तं च वर्जयित्वा । किम् । ##165.1 (18a-7,8)## अव्याकृताप्ति: सहजा इति संबन्धनीयं । तेषां हि बलवत्त्वादिति विस्तर: | तेषां हि दिव्यचक्षुर- भिज्ञादीनां बलवत्त्वात् । किं । पूर्वंपश्चात्सहजा प्राप्ति: | प्रयोगविशेषनिष्पत्तेरि- ##165.2 (18a-9)## ति । प्रयोगविशेषेण निष्पत्तिर्दिव्यचक्षुरभिज्ञादीनां । तस्या: प्रयोगविशेषनिष्पत्ते- र्बलवत्त्वं । बलवत्त्वात्पूर्वंपश्चात्सहजा प्राप्तिरित्यर्थसंबन्ध: | शैल्पस्थानिकस्यापि ##165.4 (18a-10)## कस्यचित् तद्यथा विश्वकर्मण: | ऐर्यापथिकस्य च तद्यथा स्थविरस्याश्चजित: | @088 अत्यर्थसभ्यस्तस्य भृशमात्मसात्कृ{1. ^सास्कृ^ ##NC,## ^साकृ^ ##T;##}तस्येच्छन्ति वैभाषिका: | किं । पूर्वंपश्चात्सहजा प्राप्तिरिति ॥38॥ ##165.7 (18a-3)## निवृतस्य च रूपस्य इति । चशब्द: समुच्चयार्थ: | प्राप्ति: सहजेति समुच्चीयते । तच्च क्लिष्टं रूपं प्रथ- मध्यानभूमिकमेव विज्ञप्तिरूपं वेदितव्यं । ततो ‘न्यासु भूमिषु तदुत्थापकाभावात् । ##165.13 (18b-2)## अधिमात्रेणापीति विस्तर: | अधिमात्रेणापि चित्तेन निवृता विज्ञप्तिरुत्थापिता । ##165.14 (18b-3)## तदेव चाधिमात्रं विज्ञप्तिचित्तं अविज्ञप्तिं नोत्थापयति । अतो दौर्बल्यसिद्धि: | तस्या दौर्बल्यसिद्धे: सहजैव प्राप्ति: | प्राप्तिभेद इति । विपाकजादीनामनिवृता- व्याकृतानां सहजा प्राप्ति: | अभिज्ञाद्वयादीनां तु पूर्वंपश्चात्सहजाप्राप्तिरिति तद्भेद: | ##165.8 (18a-4)## कामे रूपस्य नाग्रजा ##166.1 (18b-5)## इति । कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्राप्ति: सर्वथा नास्ति । यदि कुशलस्य यद्यकुशलस्य {2. नास्त्येवेत्यर्थ:}नास्त्येव सर्वथेत्यर्थ:{2. नास्त्येवेत्यर्थ:} | सहजा चास्ति पश्चात्कालजा चेति{3. वेति ##NC,## ^जैवेति ##T;##} संभवत: | तद्यथा प्रथमस्य विज्ञप्त्यविज्ञप्तिक्षणस्य आदौ सहजा प्राप्तिर्भवति । द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य क्षणस्य पश्चात्कालजा भवति । एवमन्येषामपि द्वितीयादीनां क्षणानां सहजा पश्चात्कालजा प्राप्तिर्वेदि– तव्या । कामावचरस्यैव रूपस्याग्रजा प्राप्तिप्रतिषेधाद्ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिरस्त्येवेत्युत्सृष्टा भवति ॥ ##166.4 (18b-10)## अप्राप्तिरनिवृताव्याकृतैव सर्वा । कस्माद्यवस्थाप्यते । यद्यप्राप्ति: क्लेशानां क्लिष्टा भवेत् । प्रहीणक्लेशस्य क्लेशवदेव न स्यात् । यदि कुशला स्यात् । समु- च्छिन्नकुशलमूलस्य न स्यात् । अनास्रवाणां धर्माणामप्राप्तिरनास्रवा स्यात् । किं @089 स्यात् । पृथग्जनो न स्यान्नित्यमार्यधर्मसमन्वागतत्वात् । पारिशेष्यादनिवृताव्याकृतै- वाप्राप्तिरिति व्यवस्थाप्यते । प्रत्युत्पन्नस्य नास्त्यप्राप्ति: प्रत्युत्पन्नेति । प्रत्यु- ##166.6 (19a-1)## त्पन्नस्य धर्मस्य प्राप्तिर्वर्तते । तस्मादस्याप्राप्तिर्नास्ति प्रत्युत्पन्ना । तस्य प्राप्त्य- प्राप्त्यो: समवधानासम्भवात् । अतीनातागतयोस्तु त्रैयध्विकीति । अप्राप्तानां प्रा- ##166.7 (19a-2)## प्तविहीनानां च प्रायोगिकानां गुणानामनागतानां च चक्षुरादीनामपि च येषां प्राप्तिर्नास्ति अतीताप्यस्त्यप्राप्तिरनागतापि प्रत्युत्पन्नापि । स्रोतोन्यायेन हि तेषा- मप्राप्तिरुत्पद्यते निरुध्यते ‘नागतावस्थानेति ॥39॥ कामाद्याप्तामलानां च ##166.9 (18b-8)## इति । त्रिधा इत्यनुकर्षणार्थश्चकार: | कामादिषु धातुषु आप्ता अवियुक्ता: कामाद्याप्ता: | कामा- द्याप्तानाममलानां चा{1.वा^ ##MSS.;##}प्राप्तिस्त्रिविधा । उपपत्त्याश्रयवशेन तद्यवस्थापनात् । धर्मस- ##166.13 (19a-3)## हाव्यवस्थायिनी ह्यप्राप्ति: | न प्राप्तिवद्धर्मवशेन व्यवस्थाप्यते । तस्मात्कामधातू- ##166.14 (19a-4)## पपन्नस्य कामरूपारूप्यावचराणां अनास्रवाणां च धर्माणामप्राप्ति: कामावचरी । रूपधातूपपन्नस्य रूपावचरी । आरूप्यधातूपपन्नस्य आरूप्यावचरी । तद्यथा का- मधातूपपन्नस्य प्रायोगिकाणां गुणानामुपपत्ति{2. ^मुत्पत्ति^ ##MSS.##}लाभिकानामपि कुशल{3.=कुशलमूल.}समुच्छेदावस्थायां अप्राप्तिरवीतरागत्वाच्च रूपारूप्यावचराणामक्लिष्टानामप्राप्ति: पृथग्जनत्वाच्चानास्रवा- णामप्राप्ति: कामावचरी । तथा रूपधातूपपन्नस्य कामावचराणां भूमिसंचारत्यक्तानां रूपारूप्यावचराणां ca {4. ##Simply## prAyogikAnAM ##MSS.;##}prAyogikAnAM guNAnAM{4. ##Simply## प्रायोगिकानां ##MSS.;##} पृथग्जनत्वाच्चानास्रवाणामप्राप्ती रूपा- वचरी । तथैव चारूप्यधातूपपन्नस्य कामरूपावचराणां भूमिसंचारत्यक्तानामारूप्या- ##(19a-6)## वचराणां च प्रायोगिकानां गुणानां पृथग्जनत्वादेव चानास्रवाणामप्राप्तिरारूप्याव- @090 ##167.1 (19a-7)## चरीति नेयं ॥ पृथग्जनत्वं कतमत् । आर्यधर्माणामलाभ इति । अनेन शास्त्रपाठे नानास्रवत्वाभावमप्राप्तेर्दर्शयति । कतमेषामार्यधर्माणामलाभ इति । आर्यधर्मा दु:खे धर्मज्ञानक्षान्तिमारभ्य सर्वो ‘नास्रवो मार्ग इति । अत एवं पृच्छति । सर्वेषाम- ##167.5 (19a-8)## विशेषवचनादिति । सर्वेषां दु:खे धर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानामलाभ: | कस्मात् । अविशेषितत्वात् । यद्येवमुत्पन्नायामपि दु:खे धर्मज्ञानक्षान्तौ परिशिष्टाना- मार्यधर्माणामलाभो ‘स्यास्तीति अनार्य: स्यात् । तस्मादिदमाह । स तु यो विना लाभेनेति । यो विना लाभेनालाभ: | तत्पृथग्जनत्वमिति । अन्यथा हीति वि- स्तर: | यद्यार्थधर्माणां लाभे ‘पि सति अन्येषामपि धर्माणामलाभ: पृथग्जनत्वमिष्यते । ##167.7 (19a-9)## बुद्धो ‘पि श्रावकप्रत्येकबुद्धसंतानिकैरार्यधर्मैरसमन्वागमात् अनार्य: स्यात् । ##167.9 (19a-10)## केवलालाभग्रहणात्तु प्रसङ्ग: | एवशब्दस्तर्हि पठितव्य इति । आर्यधर्माणामलाभ ##167.11 (19b-1)## एवेति । एकपदान्यपि ह्यवधारणानीति । केवलपदान्यपीत्यर्थ: | अब्भक्षो वा- युभक्ष इति । अब्भक्ष एव वायुभक्ष एवेति नोच्यते । एवशब्दस्य चार्थो गम्यते । तद्वदिहापीति । अथ वा अप एव यो भक्षयति । सो ‘ब्भक्ष: | यो वायुमेव भक्ष- यति । स वायुभक्ष इति । यथात्र लुप्तनिर्दिष्टस्य एवकारस्यावधारणार्थो गम्यते । ##167.11 (19b-2)## तद्वदिहाप्यलाभ एवेति । दु:खे धर्मज्ञानक्षान्तित{1. ^तिस्त^ ##MSS.;##}त्सहभुवामित्यपर इति विस्तर: | दु:खे धर्मज्ञानक्षान्तेस्तत्सहभुवां च वेदनादीनां धर्माणामलाभ: पृथग्जनत्वम् । अस्मि- न्पक्षे उत्पन्नायामपि दु:खे धर्मज्ञानक्षान्तौ परिशिष्टानामार्यधर्माणामलाभो ‘स्तीत्यनार्य: स्यादिति यो दोष उक्त: | स न संभवति । यदा तर्हि फलप्राप्ति: | तदा दु:खे धर्मज्ञानक्षान्तितत्सहभुवां विहानिरिति फलप्राप्तावनार्य: स्यादिति दोषपरि- हारार्थमाह । न च तत्त्यागात् । न च तेषां क्षान्तिसहभुवां त्यागात् । अनार्यत्व- ##167.15 (19b-3)## प्रसङ्ग: | तदलाभस्यात्यन्तं हतत्वात् । तस्यालाभस्यात्यन्तविहीनत्वात् । कथम् । असावत्यन्तं हतस्तत्संताने पुनरनुत्पत्ते: | ते तर्हि त्रिगोत्रा इति । श्रावकप्र- @091 त्येकबुद्धबुद्धगोत्रा इति । कतमेषामलाभ: | सर्वेषामिति । श्रावकादिगोत्राणाम् । ##167.15 (19b-4)## एवं तर्हि स एव दोष इति । बुद्धो ‘पि त्रिगोत्रालाभादनार्य: स्यादित्यर्थ: | ##167.16 (19b-5)## पुन: स एव परिहार इति । स तु यो विना लाभेनेति पूर्ववत्प्रपञ्चो यावत्तद्यथा अब्भक्षो वायुभक्ष इति । यत्नस्तर्हि व्यर्थ इति । क्षान्तिपरिशिष्टार्यधर्मालाभसद्भावाद- नार्य: स्यादित्यस्य दोषस्य परिहाराय क्षान्तितत्सहभुवामलाभ: पृथग्जनत्वमिति यो यत्न: | स व्यर्थ: स्यात् । पूर्वपक्षदोषपरिहार एवायमास्थीयते । अनुत्पन्नार्यधर्मा ##167.19 (19b-7)## संततिरिति । अनुत्पन्ना आर्यधर्मा अस्यामित्यनुत्पन्नार्यधर्मा संतति: पृथग्जनत्वं । अनुत्पन्नार्यमार्गा स्कन्धसंततिरित्यर्थ: | अर्थादुत्पन्नार्यधर्मा संततिरार्यत्वमित्युक्तं भवति आश्रयपरावृत्ते: ॥ अथेयमप्राप्तिरिति । सर्वधर्माप्राप्तिश्चोद्यते । नार्यधर्माप्राप्तिरेव । यथा ताव- दिति । उदाहरणमेतत् । तस्य लाभान्तद्विहीयत इति । तस्यार्यमार्गस्य लाभा- ##168.4 (19b-9)## त्तत्पृथग्जनत्वमलाभलक्षणं विहीयते । किंधातुकं तत्पृथग्जनत्वं । त्रिधातुकमित्येके । ननु चोपपत्त्याश्रयवशेनालाभो व्यवस्थाप्यते । पृथग्जनत्वं चालाभस्वभावं । तस्मा- दस्य कामावचरस्य सत्त्वस्य कामावचरमेव पृथग्जनत्वमस्ति । न रूपारूप्याव- चरम् । अतस्त्रैधातुकं विहीयत इति अयुज्यमानमेतत्पश्याम: | अथ पुनरनुत्पत्ति- धर्मतां तदापन्नमिति कृत्वा त्रैधातुकं तद्विहीयत इति उपचारकल्पना । भव- त्वेषा । नैषा वार्यते । कामावचरस्यैव त्वेकस्य पृथग्जनत्वस्य प्राप्तिरस्ति । तल्लौ- किकाग्रधर्मावस्थायां विहीयत इति वेदयाम: | तच्च कामवैराग्ये नवमे विमु- क्तिमार्गे{1. ##N adds here:## teSAM prahANAM bhavatIti , ##which Tib. also omits.##} प्रहीयते । रूपारूप्यधात्वोरुत्पद्यमानस्य त्वार्यस्य प्रतिभूम्यव्स्थितानां पृथग्जनत्वानां आर्यमार्गप्राप्तिसामर्थ्यान्नैव प्राप्तिरुत्पद्यते । प्रतिभूमि तु नवमे वि- मुक्तिमार्गे तेषां प्रहाणं भवतीति अवगन्तव्यं । भूमिसंचाराच्चेति । यदा च का- मधातोर्वैराग्यं कृत्वा प्रथमं ध्यानं संचरति । तदा च तत्कामावचरं पृथग्जन्त्वं @092 विहीयते । न चार्यो भवति प्रथमध्यानभूमिकपृथग्जनत्वप्रादुर्भावात् । एवमा{1. एवना^ ##MSS.;##}रूप्य- धातुसंचाराद्रूपावचरं पृथग्जनत्वं विहीयते । ऊर्ध्वभूमेश्चाधरां भूमिं संचरते । ऊर्ध्वभू- ##168.5 (19b-10)## मिकं पृथग्जनत्वं विहीयत इति वक्तव्यम् । एवमन्येषामपि योज्यमिति । यथा र्यमार्गस्य प्राप्त्या पृथग्जनत्वमप्राप्तिर्विहीयत इति योजितं । एवमन्येषामपि श्रुत- चिन्तामयादिकानां धर्माणामप्राप्तिर्विहीयत इति योज्यं । कथं । कामावचराणां ता- वच्छ्रुतचिन्तामयादिकानां धर्माणां प्राप्तिलाभादप्राप्तिर्विहीयते । उपपत्तिलाभिकानां च कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर्विहीयते । भूमिसंचाराच्च । यदा चायं कामधातोश्च्युत्वा प्रथमं ध्यानमुपपत्त्या संचरति । तदा च तद्भूमिकानां गतिसं- गृहीतानां स्कन्धानामप्राप्तिर्विहीयते । अक्लिष्टाव्याकृता एव हि गतयो वक्ष्यन्ते{2. ##See 5b 6.##} | अव्याकृताप्ति: सहजा इति{3. ##Karika II, 39c.##} चोक्तम् । एवं प्रथमध्यानभूमिकानां प्रायोगिकानां गुणानां प्राप्तेरप्राप्तिर्विही- यते । भूमिसंचाराच्च । ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसंचाराद्विही- यत इति । इदमेकेषां भूमिसंचारव्याख्यानोदाहरणं । तत्र अविविक्तं पश्याम: | ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानाम{4. स्कन्धायतनानाम^ ##MSS.;##}प्राप्तिर्न केवलं भूमिसंचाराद्विहीयते । किं तर्हि । तत्प्राप्तितो ‘पीति । इदं त्वसंकीर्णमुदाहरणं पश्याम: | तद्यथा द्वि- तीयादिध्यानभूमिकानां प्रायोगिकानां गुणानां तदलाभिन: कामावचरस्य सत्त्वस्या- प्राप्तिरस्ति । स यदि कामवैराग्यं कृत्वा प्रथमध्यान उपपद्यते । सा तेषामप्रा- प्तिर्भूमिसंचाराद्विहीयते । प्रथमध्यानभूमिका तु तेषामप्राप्तिरुद्भवति । इत्येवमन्येषा- मपि योज्यं ॥ ##168.9 (20a-2)## ननु चैवमनवस्थाप्रसङ्ग: प्राप्तीनामिति । प्राप्तेरपि प्राप्ति: | अस्या अप्यन्या । ##168.10 (20a-3)## तस्या अप्यन्या इत्यनवस्था । परस्परसमन्वागमादिति । प्राप्तिप्राप्तियोगात्प्राप्त्या @093 समन्वागत: | प्राप्तियोगात्प्राप्तिप्राप्त्या समन्वागत इत्यर्थ: | प्राप्त्युत्पादादिति वि- ##168.12 (20a-4)## स्तर: | प्राप्त्युत्पादात्तेन धर्मेण चित्तेन वा समन्वागतो भवति । प्राप्तिप्राप्त्या ##168.13 (20a-5)## च समन्वागत इति वर्तते । प्राप्तिप्राप्त्युत्पत्ते: प्राप्त्यैव समन्वागतो भव- तीति । एवं प्राप्तिरुभयत्र व्याप्रियते । प्राप्तिप्राप्तिस्त्वेकत्रेति । अतो नानवस्था । ##168.14 (20a-6)## कुशलस्य क्लिष्टस्य चेति । अनयोरग्रजपश्चात्कालजप्राप्तित्वाद्ग्रहणम् । अव्याकृ- तस्य हि सहजैव प्राप्तिरिति । द्वितीये क्षण इति विस्तर: | द्वितीये क्षणे ##168.15 (20a-7)## तस्य धर्मस्य तत्प्राप्ते: प्राप्तिप्राप्तेश्च प्राप्तय इति तिस्र: प्राप्तय: | प्राप्तियोगाद्धि तै: समन्वागतो भवति । ताभिस्तिसृभि: प्राप्तिभि: समन्वागमार्थं पुनस्तिस्रो ##168.17 (20a-8)## ‘नुप्राप्तय उद्भवन्तीति षड्भवन्ति प्राप्तय: | प्रथमद्वितीयक्षणोत्पन्नानां द्रव्या- णामिति । धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तय: साद्धर्मनुप्राप्तिभिरष्टादश ##168.19 (20a-9)## भवन्ति । एवमुत्तरोत्तरवृद्धिप्रसङ्गेनेति विस्तर: | उत्तरोत्तरस्य क्षणस्य वृद्धि: प्रा- प्तिभि: | उत्तरोत्तरे वा क्षणे वृद्धि: प्राप्तीनां । तस्या: प्रसङ्ग: उत्तरोत्तरवृद्धिप्रसङ्ग: | तेन । उत्तरोत्तरवृद्धिप्रसङ्गेन । एता: प्राप्तयो विसर्पन्त्य इति । दिङ्मात्रं दर्शयि- ष्याम: | चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस्त्रिभिर्धर्मै: प्राप्त्यनुप्राप्तिमद्भिर्भवितव्यं । द्वि- तीयक्षणोत्पन्नाभिरपि षड्भि: प्राप्त्यनुप्राप्तिभि: पुन: प्राप्त्यनुप्राप्तिमतीभिर्भवितव्यम् । एवं तृतीयक्षणोत्पन्नाभिरष्टादशभि: प्राप्त्यनुप्राप्तिभि: पुनरपि प्राप्त्यनुप्राप्तिमती- भिर्भवितव्यमिति । प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशति: प्राप्तय: सार्द्धमनु- प्राप्तिभिस्तावतीभिरिति चतु:पञ्चाशत्प्राप्तयश्चतुर्थे क्षणे भवन्ति । पञ्चमे तु क्षणे प्रथ- मद्वितीयतृतीयक्षणोत्पन्ना: प्राप्त्यनुप्राप्तय: पुनश्चतु:पञ्चाशच्चतुर्थक्षणोत्पन्नप्राप्त्यनुप्रा- प्तयश्च द्विश्चतु:पञ्चाशद्भवन्ति । त्रीणि चतु:पञ्चाशत्कानि द्वाषष्ठ्युत्तरशतं प्राप्तीनां जायते । एवमुत्तरोत्तरवृद्धिप्रसङ्गो वक्तव्य: | अतीतानागतानामिति । अत्र प्रत्यु- ##169.2 (20a-10)## त्पन्नाग्रहणमनावश्यकत्वात् । उत्पत्तिलाभिकानां चेति । अत्र प्रायोगिकाग्रहणम- नावश्यकत्वादेव । ससंप्रयोगसहभुवामिति । सवेदनादिसजात्यादीनाम् । अनाद्यन्त– ##169.4 (20b-1)## संसारपर्यापन्नानाम् । अनादावनन्ते च संसारे संगृहीतानां । अनन्ता अप्रमेया @094 ##169.6 (20b-2)## एकस्य प्राणिन: | किं अङ्ग बहूनां। क्षणे क्षणे उपजायन्ते प्राप्तय इति । ##169.7 (20b-3)## अनन्तद्रव्या एव{1. एवम् ##MSS.##} | अनन्तप्राप्तिद्रव्या इत्यर्थ: | अत्युत्सवो बतायं प्राप्तीनामि- ति । परिहासवचनमेतत् । केवलं न प्रतिवातिन्य: अरूपिणीत्वात् यतो ‘वकाशं लभन्ते प्राप्तय: ॥40॥ ##V. II 3. 169.12 (1a-7)## सभागता सत्त्वसाम्यम् इति विस्तर:{2. ##Om. टिब्.##} | समानो भागो भजनमेषामिति सभागा: | तद्भाव: सभागता । समा- ##169.16 (1a-8)## नो वा भागो भजनं सभाग:{3. भाग: ##MSS.##} | सभाग एव सभागता । यद्योगात्सभागो भवति तद्द्रव्यं । सत्त्वानां साम्यं सामान्यं सादृश्यमित्यर्थ: | सत्त्वग्रहणमसत्त्वनिरासार्थं सत्त्वानां सत्त्वसंख्यातानां च धर्माणां सादृश्यं सभागता । असत्त्वसंख्यातानां शा- लियवादीनां नेष्यते । निकायसभाग इत्यस्या: शास्त्रे संज्ञेति । ज्ञानप्रस्थाना- दिके शास्त्रे निकायसभाग इति अनया संज्ञया अयं चित्तविप्रयुक्तो निर्दिश्यते । इह तु श्लोकबन्धानुगुण्यात् सभागता ##170.1 (1a-9, 10)## इति अनया संज्ञयेत्यभिप्राय: | सा पुनरभिन्ना भिन्ना चेति । या सर्वसत्त्ववर्तिनी । सा प्रतिसत्त्वमन्यान्याप्यभिन्नेत्युच्यते सादृश्यात् । न हि सा यथा वैशेषिकाणा- मेका नित्या चेति । भिन्ना या{4. द्या ##MSS.## भिन्ना या} क्वचिद्वर्तते क्वचिन्न वर्तते । तत आह । भिन्ना ##170.5 (1a-11)## पुनरिति विस्तर: | धातवस्त्रय: कामादय: | गतय: पञ्च नरकादय: | योनयश्च- ##170.6 (1b-1)## तस्रो ‘ण्डजादय: | जातयो ब्राह्मणादय: | आदिशब्देन उपासिकाभिक्षुणीनैवशैक्षना- ##170.7 (1b-2)## शैक्षादय: संगृह्यन्ते । स्कन्धायतनधातुत इति । रूपस्कन्धसभागता यावद्धर्मधातुसभा- ##170.9-11 (1b-3,4)## गता । अविशिष्टमिति । सामान्यरूपं । प्रज्ञप्तिश्चेति । अभिधानं चेत्यर्थ: | एवं @095 स्कन्धादिबुद्धिप्रज्ञप्तयो ‘पि योज्या इति । यदि स्कन्धसभागताद्रव्यमविशिष्टं न स्यादन्योन्यविशेषभिन्नेषु स्कन्धेषु स्कन्ध: स्कन्ध इत्यभेदेन बुद्धिर्न स्यात्प्रज्ञ- प्तिश्चेति । एवं धात्वादिबुद्धिप्रज्ञप्तयो ‘पि योज्या इत्येके पठन्ति । तेषामेवं वक्तव्यं । यदि सभागतेति विस्तरेण यावदन्योन्यविशेषभिन्नेषु धातुषु कामाव- चर: कामावचर इति अभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्चेति । चतु:कोटिक इति । ##170.12-15 (1b-5)## स्यात् च्यवेतोपपद्येत । न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति । सत्त्वसभागतामिति । सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा । सत्त्वग्र- हणं हि धर्मविशेषणार्थं । सत्त्वसभागता ह्यत्र चतु:कोटिके विवक्षिता न धर्म- सभागतेति । न तु सत्त्वस्सत्त्व इत्याकारसभागतेहाभिप्रेता । यदि हि साभिप्रेता स्यात् । तृतीया कोटिर्न सिध्येत गतिसंचारेऽपि {1. ति ##MSS.##} तस्या: सत्त्वसभागतायास्तादव- स्थ्यात् । तत्रैवोपपद्यमान इति । तद्यथा मनुष्यगतेश्च्युत्वा मनुष्यगतावेवोपद्यमान: | ##170.15 (1b-6)## मनुष्यगतेश्च्यवते मरणादुपपद्यते च तस्यामेव प्रतिसंधिबन्धात् । न चासौ मनु- ष्यसभागतां विजहाति न च प्रतिलभते । तस्या मनुष्यसभागतायास्तादवस्थ्यात् । द्वितीया{2. ^य ##MSS.##} नियाममवक्रामन्निति । स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभा- ##170.16 (1b-6)## गतां विजहाति । आर्यत्वस्वभावां सभागतामपरां प्रतिलभते । तृतीया गति- ##170.18 (1b-7)## संचारादिति । तद्यथा मनुष्यगतेश्च्युत्वा देवगतावुपपद्यमान: | च्यवते तथैव मर— णादुपपद्यते च प्रतिसंधिबन्धात् । सत्त्वसभागतां मनुष्यसभागतालक्षणां विजहा- ति । प्रतिलभते च देवसभागतालक्षणामपरामिति । चतुर्थ्येतानाकारान्स्थाप- यित्वेति । पूर्वोक्तकोटिस्वभावप्रकारान्वर्जयित्वेत्यर्थ: | तद्यथा जीवन् पृथग्जन आर्यो वा किंचिदलभमान: ॥ यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुन: पृथग्जनत्वेन आर्य- ##170.19 (1b-8)## धर्मालाभस्वभावेन कल्पितेन प्रयोजनमिति वाक्यशेष: | पृथग्जनसभागतयैव @096 ##171.1 (1b-9)## पृथग्जन इति परिच्छिद्येत यथा मनुष्यसभागतयैव मनुष्य इति । न हि मनु- ष्यसभागताया अन्यन्मनुष्यत्वं कल्प्यते वैभाषिकैरलाभवदन्यस्वभावं । तत्र च साधनं । न स्वसभागताया अन्यत्पृथग्जनत्वं । स्वसभागताप्रत्ययाभिधेयत्वात् । मनु- ##171.2 (1b-10)## ष्यत्ववत् ॥ नैव च लोक: सभागतां पश्यति । अरूपिणीत्वादिति । न लो- कश्चक्षुषा सभागतां पश्यत्यरूपिणीत्वादरूपवतीत्वादरूपस्वभावत्वाद्वा । यथा न पश्य- ति । एवं न शृणोति यावन्न स्पृशतीति । अनेन प्रत्यक्षासिद्धतां दर्शयति । न चैनां प्रज्ञया परिच्छिनत्तीति । अनेनानुमानेनापि न सिध्यति इति दर्शयति । ##171.4 (2a-1) प्रतिपद्यते च सत्त्वानां जात्यभेदनिति । सत्या अपि तस्या: कथं तत्र व्यापार इति । जात्यभेदप्रतिपत्तौ जात्यभेदप्रतिपत्तिरस्ति । सा तु न सभागतया द्रव्यान्तरकल्पितया कृता प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारासंभवात् ॥ व्रूया- स्त्वं । न निर्निमित्ता सामान्यबुद्धिर्भवितुमर्हति । तेन यन्निमित्तं तस्या: सामा- न्यबुद्धे: | तत्सभागता नाम द्रव्यमिति {1. ^व्यतामिति ##NT.##} | वयमपि तां सामान्यबुद्धिं सनिमित्तां ब्रूम: | सादृश्यकृता हि सा बुद्धि: | तच्च सादृश्यं न द्रव्यान्तरमिति ब्रूम: | ##171.5 (2a-2)## तेनोच्यते । अपि चा{2. वा ##NC.##}सत्त्वसभागतापि किं नेष्यत इति विस्तर: | न द्रव्या- न्तरसभागतानिमित्ता सत्त्व: सत्त्व इति सामान्यबुद्धि: | सामान्याकारप्रवृत्तत्वात् । ##171.6 (2a-3##) शालियवमुद्गमाषादिसामान्यबुद्धिवत् । शालियवस्वजातिसादृश्यकृता ह्येषा सा- मान्यबुद्धिन: | च तेषां स्वजातिसादृश्यं स्वतो ऽर्थान्तरं भवति ॥ तासांच सभा- गतानामिति विस्तर: | अन्या सत्त्वसभागतान्या धातुसभागतान्यागतिसभागतेति अन्योन्यभिन्ना: सभागता इष्यन्ते । तासां सभागतेति प्रज्ञप्तिरियं सभागता इयं ##171.10 (2a-4)## सभागतेत्यभेदेन कथं भवद्भि: क्रियते व्यवहार: | प्रत्ययश्च कथं जायते । यद्य- त्रापि सभागतान्तरं प्रतिज्ञायेत येन सभागतासामान्यबुद्धिर्भवेत् । भवेत्{3. ^वेन्न ##MSS.## भवेत् सो ‘यमपक्ष:} सो ‘यम-